"अग्निपुराणम्/अध्यायः ३४१" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
 
===नृत्यादावङ्गकर्म्मनिरूपणम्===
<poem>
अग्निरुवाच
चेष्टाविशेषमप्यङ्गप्रत्यङ्गे कर्म्म चानयोः ।
शरीरारम्भमिच्छन्ति प्रायः पूर्व्वोऽवलाश्रयः ।। ३४१.१ ।।
 
लीला विलासो विच्छित्तिर्विभ्रमं किलकिञ्चितं ।
मोट्टायितं कुट्टमितं विव्वोको ललितन्तथा ।। ३४१.२ ।।
 
विकृतं क्रीड़ितं केलिरिति द्वादशधैव सः ।
लीलेष्टजनचेष्टानुकरणं संवृतक्षये ।। ३४१.३ ।।
 
विशेषान् दर्शयन् किञ्चिद्विलासः सद्भिरिष्यते ।
हसितक्रन्दितादीनां सङ्करः किलकिञ्चितं ।। ३४१.४ ।।
 
विकारः कोपि विव्वोको ललितं सौकुमार्य्यतः ।
शिरः पाणिरुपः पार्श्वङ्गटिरङ्‌घ्रिरिति क्रमात् ।। ३४१.५ ।।
 
अङ्गनि भ्रूलतादीनि प्रत्यङ्गान्यभिजानते ।
अड्गप्रत्यङ्गयोः कर्म्म प्रयलजनितं विना ।। ३४१.६ ।।
 
न प्रयोगः क्कचिन्मुख्यन्तिरश्चीनञ्च तत् क्कचिच् ।
आकम्पितं कम्पितञ्च१ धूतं विधूतमेव च ।। ३४१.७ ।।
 
परिवाहिनमाधूतमवधूतमथाचितं ।
निकुञ्चितं परवृत्तमुत्‌क्षिप्तञ्चाप्यधोगतम् ।। ३४१.८ ।।
 
ललितञ्चेति विज्ञेयं त्रयोदशविधं शिरः ।
भ्रूकर्म्म सप्तधा ज्ञेयं पातनं भ्रूकुटीमुखं ।। ३४१.९ ।।
 
दृष्टिस्त्रिधा रसस्थायिसञ्चारिप्रतिबन्धना ।
षट्‌त्रिंशद्‌भेदविधुरा रसजा तत्र चाष्टधा ।। ३४१.१० ।।
 
नवधा तारकाकर्म्म भ्रमणञ्चलनादिकं ।
षोढ़ा च नासिका ज्ञेया निश्वासो नवदा मतः ।। ३४१.११ ।।
 
षोढौष्ठकर्म्मकं पापं सप्तधा चिवुकक्रिया ।
कलुषादिमुखं षोढ़ा ग्रीवा नवविधा स्मृता ।। ३४१.१२ ।।
 
असंयुतः संयुतश्च भूम्ना हस्तः प्रमुच्यते ।
पताकस्त्रिपताकश्च तथा वै कर्त्तरीमुखः ।। ३४१.१३ ।।
 
अर्द्धचन्द्रोत्करालश्च शुक्तुण्डस्तथैव च ।
मुष्टिश्च शिखरश्चैव कपित्थः खेटकामुखः ।। ३४१.१४ ।।
 
सूच्यास्यः पद्मकोषो हि शिराः समृगशीर्षकाः ।
कांमूलकालपद्मौ च चतुरभ्रमरौ तथा ।। ३४१.१५ ।।
 
हंसास्यहंसपक्षौ च सन्दंशमुकुलौ तथा ।
उर्णनाभस्तात्रचूडश्चतुर्विंशतिरित्यमी ।। ३४१.१६ ।।
 
असंयुतकराः प्रोक्ताः संयुतास्तु त्रयोदश ।
अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा ।। ३४१.१७ ।।
 
कटको वर्द्धमानश्चाप्यसङ्गो निषधस्तथा ।
दोलः पुष्पपुटश्चैव तथा मकर एव च ।। ३४१.१८ ।।
 
गजदन्तो वहिस्तम्भो वर्द्धमानोऽपरे कराः ।
उरः पञ्चविधं स्यात्तु आभुग्ननर्त्तनादिकम् ।। ३४१.१९ ।।
 
उदरन्दुरतिक्षामं खण्डं पूर्णमिति त्रिधा ।
पार्श्वयोः पञ्चकर्म्माणि जह्घाकर्म च पञ्चवा ।। ३४१.२० ।।
 
अनेकधा पादकर्म्म नृत्यादौ नाटके स्मृतम् ।।
 
इत्यादिमहापुराणे आग्नेये नृत्यादावङ्गकर्म्मनिरूपणं नामएकचत्वारिंशदधिकत्रिशततमोऽध्यायः ।।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३४१" इत्यस्माद् प्रतिप्राप्तम्