"पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/४२" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
घ्यायतीत्येव प्रयोगाभ्युपगमे सादित्वदन्त्यपरत्वयोरभावात् ष्ट्या-
ष्ट्यतीत्येव प्रयोगाभ्युपगमे सादित्वदन्त्यपरत्वयोरभावात् ष्ट्यायतिं न व्याप्नुयात् । व्यापकेन च नाम लक्षणेन भवितव्यम् ॥
यति न व्याप्नुयात् । व्यापकेन च नाम लक्षणेन भवितव्यम् ॥


{{gap}}{{bold|सै क्षये सायतीतीष्टमन्तकर्मणि तु स्यति ॥ ७॥}}
{{gap}}{{bold|सै क्षये सायतीतीष्टमन्तकर्मणि तु स्यति ॥ ७॥}}


{{gap}}{{gap}}क्षै षै जै क्षये' । सै इति तु पाठः षोपदेशलक्षणविरुद्धः ।
{{gap}}{{gap}}क्षै षै जै क्षये' । सै इति तु पाठः षोपदेशलक्षणविरुद्धः ।
एतेनैतदपि प्रत्युक्तम् - यदुक्तं 'क्रियार्थों धातुरि'त्यत्र शाकटाय.
एतेनैतदपि प्रत्युक्तम् - यदुक्तं 'क्रियार्थो धातुरि'त्यत्र शाकटायनेन-"षच समवाये । सचति सिषाचयिषति । केषाञ्चिदयमषादिः पाठे। तेषां सिसाचयिषति । 'सृपिसृजिसृस्तृस्तॄस्त्यासेकृवर्जमि’ति
च यत् केषाञ्चित् , तदुपलक्षणम् । अन्यथा सचतिसायत्यादयोऽपि षादयः स्युः” इति । प्रबलविरोधे हि बाधैव दुर्बलस्य न्याय्या । न पुनरुपलक्षणादिभिरुपरोधगन्धोऽपि । तथा च पारमर्षं सूत्रं <ref><ref>विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानम्' इति । एवं च श्लोकेऽपि 'षै' इत्येव पठितुं युक्तम् । 'षो अन्तकमणि' ।
नेन-"पच समवाये । सचति सिषाचयिषति । केषाञ्चिदयमषादिः
पाठे। तेषां सिसाचयिषति । 'सृपिसृजिसृस्तृस्तृस्त्यासेकृवर्जमिति
च यत् केषाश्चित् , तदुपलक्षणम् । अन्यथा सचतिसायत्याद-
योऽपि षादयः स्युः” इति । प्रबलविरोधे हि बाधैव दुर्बलस्य
न्याय्या । न पुनरुपलक्षणादिभिरुपरोधगन्धोऽपि । तथा च पार-
मर्ष सूत्रं विरोधे त्वनपेक्ष्यं स्यादसति ह्यनुमानम्' इति । एवं
च श्लोकेऽपि 'षै' इत्येव पठितुं युक्तम् । 'षो अन्तकमणि' ।
दिवादिः । तच्चावसानक्रिया ॥
दिवादिः । तच्चावसानक्रिया ॥


{{bold|जानातीति श्नि सिध्येज्ज्ञपयति तु पुनर्मारणादौ घटादे-
{{bold|जानातीति श्नि सिध्येज्ज्ञपयति तु पुनर्मारणादौ घटादे-
श्चौ मित्त्वेऽपीदमेव ज्ञप मिदिति पदं ज्ञापने मारणादौ ।
श्चौ<ref><ref> मित्त्वेऽपीदमेव ज्ञप मिदिति पदं ज्ञापने मारणादौ ।
तेनार्थाज्ज्ञापनेऽर्थे ज्ञपयतिपदवत् ज्ञापयेदित्यपि स्या-
तेनार्थाज्ज्ञापनेऽर्थे ज्ञपयतिपदवत् ज्ञापयेदित्यपि स्या-
दुक्तस्योक्तिर्णचश्चेत्युदितावहतये ज्ञापयेज्ज्ञो नियोगे॥८॥}}
दुक्तस्योक्तिर्णिचश्चेत्युदितविहतये ज्ञापयेज्ज्ञो नियोगे॥८॥}}


{{gap}}{{gap}}'ज्ञा अवबोधने' इत्यस्य श्नाविकरणे सति जानातीति
{{gap}}{{gap}}'ज्ञा अवबोधने' इत्यस्य श्नाविकरणे सति जानातीति सिध्येत् । 'ज्ञाजनोर्जा' (७-३-७९) इति जादेशः। <ref><ref>रूपोदाहर-
सिध्येत् । 'ज्ञाजनोर्जा' (७-३-७९) इति जादेशः। रूपोदाहर-




१. जैमिनीयम् . २. इदं १ अध्याये ३ पादे तृतीयं सूत्रम् । अनेन हि
१. जैमिनीयम् . २. इदं १ अध्याये ३ पादे तृतीयं सूत्रम् । अनेन हि 'औदुम्बरीं स्पृष्ट्वोद्गायेद्' इत्यादिप्रत्यक्षश्रुतिविरोधे 'औदुम्बरी सर्वा वेष्टयितव्या' इति सर्ववेष्टनादिस्मृतीनामनुमेयमूलश्रुतित्वेन दुर्बलानां बाधो बोध्यते. ३. 'चुरादिश्चुः' (११८ श्लो.) इति परिभाषया चुरादावित्यर्थः.
'औदुम्बरी स्पृष्ट्वोद्गायेद्' इत्यादिप्रत्यक्षश्रुतिविरोधे 'औदुम्बरी सर्वा वेष्टयितव्या'
इति सर्ववेष्टनादिस्मृतीनामनुमेयमूलश्रुतित्वेन दुर्बलानां बाधो बोध्यते. ३. 'चु-
रादिश्चुः' (११८ श्लो.) इति परिभाषया चुरादावित्यर्थः..
'ज्ञारू' इति गपुस्तके पाठः.
'ज्ञारू' इति गपुस्तके पाठः.