"पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/४३" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
णमात्रं चैतत् । प्रयोगे तु 'अकर्मकाच' (१-३-४५) इत्यात्मनेपदं मा भूदिति कृष्णमित्यादि कर्मोप<ref><ref>स्कतव्यम्; अकत्राभिप्रायविषयं च द्रष्टव्यम्, अन्यथा 'अनुपसर्गात् ज्ञ' (१-३-७६) इत्यात्मनेपदप्रसङ्गात् । घटादेः पुनरस्य मारणाद्यर्थत्वे ज्ञपयतीति तु सिध्येत् । पादपूरणार्थो वा तुः । अत्र 'मारणतोषणनिशामनेषु
१८
ज्ञा' इति घटादिषु पठ्यते । इत्थमेव च 'श्लाघन्हुङ्स्था' (१-४-३४) इत्यत्र न्यासः । 'निशानेष्विति पाठ' इति तु <ref><ref>हरदत्तः । चन्द्रगोमी चैवमेवापाठीत् । क्षीरस्वामिशाकटायनकौमारास्त्वाद्यमपि पाठं पक्षान्तरत्वेन पर्यग्रहीषुः । तत्र निशामनमालोचनं चाक्षुषज्ञानम् । शाकटायनस्तु 'आलोचनं प्रणिधानमाहुः'इत्याह । निशानं तीक्ष्णीकरणं । तत्र मारणादिष्वर्थेषु ज्ञा मित्संज्ञो भवतीत्यर्थः । इति भित्त्वाण्णो 'भितां ह्रस्व' (६-४-९२) इति ह्रस्वः । तेषु तु मारणे संज्ञपयतीति प्रयुञ्जते । शेषयोरपि कौमारानुसारेण विपूर्वः प्रपूर्वश्व प्रयोगो द्रष्टव्यः । विष्णुं विज्ञपयति, <ref><ref>प्रज्ञपयति रूपं कोपं वेति । अथ ज्ञपिप्रसङ्गादनादन्तस्यापि ज्ञपेः फलमुक्तं-- 'ज्ञप मिच्च' इति चुरादिमित्त्वेऽपि इदमेव पदम्, तच्च ज्ञापने मारणादौ च प्रयुज्यत इाते । केचित्<ref><ref> पुनः ज्ञप मारणतोषणनिशामनेषु मिच्च' इति वा 'मारणतोपणनिशामनेषु ज्ञा मिच्च' इति वा पठन्ति । व्यक्तं चैतद् 'इको झल्' (१-२-९) इत्यत्र न्यासे । अनयोस्त्वाद्यमेव पक्षं क्षीरस्वामी समाशिश्रियत् । निशानेष्विति
णमात्रं चैतत् । प्रयोगे तु 'अकर्मकाच' (१-३-४५) इत्यात्मने-
पदं मा भूदिति कृष्णमित्यादि कर्मोपस्कतव्यम् ; अकत्राभिप्राय-
विषयं च द्रष्टव्यम् , अन्यथा 'अनुपसर्गात् ज्ञ' (१-३-७६) इत्या-
त्मनेपदप्रसङ्गात् । घटादेः पुनरस्य मारणाद्यर्थत्वे ज्ञपयतीति तु
सिध्येत् । पादपूरणार्थो वा तुः । अत्र 'मारणतोषणनिशामनेषु
ज्ञा' इति घटादिषु पठ्यते । इत्थमेव च 'श्लाघन्हुङ्स्था' (१-४-
३४) इत्यत्र न्यासः । 'निशानेष्विति पाठ' इति तु हेरदत्तः ।
चन्द्रगोमी चैवमेवापाठीत् । क्षीरस्वामिशाकटायनकौमारास्त्वा-
द्यमपि पाठं पक्षान्तरत्वेन पर्यग्रहीषुः । तत्र निशामनमालोचनं
चाक्षुषज्ञानम् । शाकटायनस्तु 'आलोचनं प्रणिधानमाहुः'इत्याह।
निशानं तीक्ष्णीकरणं । तत्र मारणादिष्वर्थेषु ज्ञा मित्संज्ञो भवती-
त्यर्थः । इति भित्त्वाण्णो 'भितां ह्रख' (६-४-९२) इति ह्रस्वः ।
तेषु तु मारणे संज्ञपयतीति प्रयुञ्जते । शेषयोरपि कौमारानुसारेण
विपूर्वः प्रपूर्वश्व प्रयोगो द्रष्टव्यः । विष्णुं विज्ञपयति, प्रज्ञपयति
रूपं कोपं वेति । अथ ज्ञपिप्रसङ्गादनादन्तस्यापि ज्ञपेः फलमुक्तं-
'ज्ञप मिच्च' इति चुरादिमित्त्वेऽपि इदमेव पदम्, तच्च ज्ञापने
मारणादौ च प्रयुज्यत इाते । केचित् पुनः ज्ञप मारणतोषणनिशा-
मनेषु मिच्च' इति वा 'मारणतोपणनिशामनेषु ज्ञा मिच्च' इति वा
पठन्ति । व्यक्तं चैतद् 'इको झल्' (१-२-९) इत्यत्र न्यासे।
अनयोस्वाद्यमेव पक्षं क्षीरस्वामी समाशिश्रियत् । निशानेष्विति


१. अव्याहितव्यनित्यय:. २. अय विशेष्यम् 'एतद्' इति. ३.
१. अव्याहितव्यनित्यय:. २. अय विशेष्यम् 'एतद्' इति. ३.