"पृष्ठम्:दैवम् (पुरुषकारव्याख्यासमेतम्).pdf/४५" इत्यस्य संस्करणे भेदः

पुटस्थितिःपुटस्थितिः
-
परिष्कृतम्
+
पुष्टितम्
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
त्योक्तः । पक्षान्तरे तु मारणादिष्वन्यतः सिद्धत्वात् ततोऽन्य-
त्योक्तः । पक्षान्तरे तु मारणादिष्वन्यतः सिद्धत्वात् ततोऽन्य-
त्रैवानेन विधिर्युक्तः । 'ज्ञा 'नियोगे'। आज्ञापयेत् ॥
त्रैवानेन विधिर्युक्तः । 'ज्ञा <ref><ref>'नियोगे'। आज्ञापयेत् ॥
<poem>{{gap}}{{bold|मिमीते मायते माने माति तत्रैव शब्लुकि ।
<poem>{{gap}}{{bold|मिमीते मायते माने माति तत्रैव शब्लुकि ।
{{gap}}मयते प्रणिदानेऽर्थे}}</poem>
{{gap}}मयते प्रणिदानेऽर्थे}}</poem>


{{gap}}'माङ् माने शब्दे च'। जुहोत्यादिः। माङ्मानशब्दयोरित्यनुक्तिर<ref><ref>न्वाचयद्वारा शब्दे प्रयोगाप्राचुर्यार्था नूनम् । यदाह 'गाधृ प्रतिष्ठालिप्सयोर्ग्रन्थे च' इत्यत्र क्षीरस्वामी- <ref><ref>अत्र पृथक्पाठो विरलप्रयोगार्थ' इति । व्यभिचरति चैतत् 'पूयी विशरणे दुर्गन्धे च' इत्यादौ । 'भृञामिद्' (७-४-७६) इत्यभ्यासस्येत्त्वम् । 'माङ् माने' दिवादिः । अयं च मैत्रेयरक्षितेनानुमतः; नतु बहुभिः । तथा च 'घुमास्थागापाजहातिसां हलि' (६-४-६६)इत्यत्र न्यासः-- "मा इति कस्येदं ग्रहणं, किं 'मेङ् प्रणिदान' इति भौवादिकस्य, उत 'माङ् मान' इति जोहोत्यादिकस्य, आहोस्विद् मा मान' इत्यादादिकस्य । 'गामादाग्रहणेष्वविशेष' इति त्रयाणामपि ग्रहणम्” इति । क्षीरस्वामी तु दिवादावेवाह-'माङ् मान इति दुर्ग' इति । 'मा माने' । आधेयस्याधारादानधिकपरिमाणतात्र मानम् । तेनाकर्मकोऽयम् । मान्ति तण्डुलाः स्थाल्यामिति । 'मेङ् प्राणदाने' । तच्च विनिमयः । अपमयते विनिमयत इत्यादिः सोपसर्गस्येवास्य प्रयोगो दृश्यते ॥
{{gap}}'माङ् माने शब्दे च'। जुहोत्यादिः। माङ्मानशब्दयोरित्य.
नुक्तिरन्वाचयद्वारा शब्दे प्रयोगाप्राचुर्यार्था नूनम् । यदाह 'गाधृ
प्रतिष्ठालिप्सयोर्ग्रन्थे च' इत्यत्र क्षीरस्वामी- अत्र पृथक्पाठो
विरलप्रयोगार्थ' इति । व्यभिचरति चैतत् 'पूयी विशरणे दुर्गन्धे
च' इत्यादौ । 'भृञामिद्' (७-४-७६) इत्यभ्यासस्येत्त्वम् । 'माङ्
माने' दिवादिः । अयं च मैत्रेयरक्षितेनानुमतः; नतु बहुभिः ।
तथा च 'घुमास्थागापाजहातिसां हलि' (६-४-६६)इत्यत्र न्यासः-
"मा इति कस्येदं ग्रहणं, किं 'मेङ् प्रणिदान' इति भौवादिकस्य,
उत 'माङ् मान' इति जोहोत्यादिकस्य, आहोस्विद् मा मान'
इत्यादादिकस्य । 'गामादाग्रहणेष्वविशेष' इति त्रयाणामपि
ग्रहणम्” इति । क्षीरस्वामी तु दिवादावेवाह-'माङ् मान इति
दुर्ग' इति । 'मा माने' । आधेयस्याधारादनधिकपरिमाणतात्र
मानम् । तेनाकर्मकोऽयम् । मान्ति तण्डुलाः स्थाल्यामिति । 'मेङ्
प्रणिदाने' । तच्च विनिमयः । अपमयते विनिमयत इत्यादिः
सोपसर्गस्यवास्य प्रयोगो दृश्यते ॥


१. माङः शब्दरूपेऽर्थे या वृत्तिस्तदप्राचुर्यलक्षणानुषङ्गिकत्वरूपोऽन्वाचयश्चशब्दस्यार्थः. २. उक्तं फलं सम्भाव्यते, न पुनरवधार्यते वक्ष्यमाणव्यभिचारादिति भावः. ३. दुर्गन्धे प्रयोगप्राचुर्यादिति शेषः
१. माङः शब्दरूपेऽर्थे या वृत्तिस्तदप्राचुर्यलक्षणानुषङ्गिकत्वरूपोऽन्वाचयश्च-

शब्दस्यार्थः. २. उक्तं फलं सम्भाव्यते, न पुनरवधार्यते वक्ष्यमाणव्य-
+नियोजने' इति घपुस्तके पाठः. 'माङ्मानशब्दयोरिति त्वनु' इति गपुस्तके
भिचारादिति भावः. ३. दुर्गन्धे प्रयोगप्राचुर्यादिति शेषः.
पाठः,
___ +नियोजने' इति घपुस्तके पाठः. 'माङ्मानशब्दयोरिति त्वनु' इति गपुस्तके

पाठः, *'अस्य' इति घपुस्तके पाठः.
*'अस्य' इति घपुस्तके पाठः.