"पृष्ठम्:श्रीपरात्रिंशिका.pdf/३२" इत्यस्य संस्करणे भेदः

No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः २: पङ्क्तिः २:
बाह्याभासं भासमानं विसृष्टौ।
बाह्याभासं भासमानं विसृष्टौ।
क्षोभे क्षीणेऽनुत्तरायां स्थितौ तां
क्षोभे क्षीणेऽनुत्तरायां स्थितौ तां
वन्दे देवीं स्वात्मसंवित्तिमेकाम् २॥
वन्दे देवीं स्वात्मसंवित्तिमेकाम्<ref> यस्यामन्तरिति, प्रतिबिम्बलक्षणोपेतत्वात् अतिरिक्तत्वेऽपि अनति-
रिक्ततया इत्यर्थः । बाझाभासमिति, इदन्ताभासं विश्वं विभाति । क्षोभ
इति इदन्ताभासलक्षणे क्षीणे सति स्वात्मसंवित्ति-स्वस्मिन्नेव आत्मनैव
संवित्तिः प्रकाशो यस्याः ताम्, -इति अनुत्तरास्वरूपकथनम् । वन्दे
समाविशामि ।</ref> ॥ २॥


नरशक्तिशिवात्मकं त्रिकं
नरशक्तिशिवात्मकं त्रिकं
हृदये या विनिधाय भासयेत्
हृदये या विनिधाय भा<ref>अन्तःस्थितमेच बहिः प्रकटयेदित्यर्थः ।</ref>सयेत्
प्रणमामि परामनुत्तरां
प्रणमामि परामनुत्तरां
निजभासां प्रतिभाचमत्कृतिम् ॥३॥
निजभासां<ref>स्वीयशक्तीनाम् ।</ref> प्रतिभाचमत्कृतिम् ॥३॥


जयत्यनर्घमहिमा विपाशितपशुव्रजः।
जयत्यनर्घमहिमा विपाशितपशुव्रजः।
श्रीमानाद्यगुरुः शंभुः श्रीकण्ठः परमेश्वरः॥४॥
श्रीमानाद्यगुरुः शंभुः श्रीकण्ठः परमेश्वरः॥४॥

{{rule}}
२ यस्यामन्तरिति, प्रतिबिम्बलक्षणोपेतत्वात् अतिरिक्तत्वेऽपि अनति-
रिक्ततया इत्यर्थः । बाझाभासमिति, इदन्ताभासं विश्वं विभाति । क्षोभ
इति इदन्ताभासलक्षणे क्षीणे सति स्वात्मसंवित्ति-स्वस्मिन्नेव आत्मनैव
संवित्तिः प्रकाशो यस्याः ताम्, -इति अनुत्तरास्वरूपकथनम् । वन्दे
समाविशामि।

३ अन्तःस्थितमेच बहिः प्रकटयेदित्यर्थः ।

४ स्वीयशक्तीनाम् ।
पुटतलम् (अव्यचितम्) :पुटतलम् (अव्यचितम्) :
पङ्क्तिः २: पङ्क्तिः २:
पं० ६ घ० पु० प्रणिधायेति पाठः ।
पं० ६ घ० पु० प्रणिधायेति पाठः ।
पं० ८ क० पु० निजभासमिति पाठः ।
पं० ८ क० पु० निजभासमिति पाठः ।
{{rule}}
{{reflist}}
"https://sa.wikisource.org/wiki/पृष्ठम्:श्रीपरात्रिंशिका.pdf/३२" इत्यस्माद् प्रतिप्राप्तम्