"पृष्ठम्:श्रीपरात्रिंशिका.pdf/३१" इत्यस्य संस्करणे भेदः

No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १०: पङ्क्तिः १०:
भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः ।
भरिततनुश्च पञ्चमुखगुप्तरुचिर्जनकः ।
तदुभययामलस्फुरितभावविसर्गमयं
तदुभययामलस्फुरितभावविसर्गमयं
हृदयमनुत्तरामृतकुलं मम संस्फुरतात् ॥१॥
हृदयमनुत्तरामृतकुलं मम संस्फुरतात्<ref>'अभिनवसृष्टौ -शुद्धाध्वरूपायां, महा-पारिपूर्ण्यलक्षणं तेजो यस्यां,

{{rule}}

'अभिनवसृष्टौ -शुद्धाध्वरूपायां, महा-पारिपूर्ण्यलक्षणं तेजो यस्यां,
सा विमलकलाश्रया-परविमर्शसारा जननी शक्तिः, तथा पञ्चमुखेति,-
सा विमलकलाश्रया-परविमर्शसारा जननी शक्तिः, तथा पञ्चमुखेति,-
पञ्चशक्तिपूरिताभिलाषः, आकाङ्क्षणीयविरहात् भरिततनुः - पूर्णस्व-
पञ्चशक्तिपूरिताभिलाषः, आकाङ्क्षणीयविरहात् भरिततनुः - पूर्णस्व-
पङ्क्तिः २८: पङ्क्तिः २४:
णं स्वातन्त्र्यराहित्यं तत् अपास्य बोधतया स्फुरतात् इत्यर्थः । अथ च
णं स्वातन्त्र्यराहित्यं तत् अपास्य बोधतया स्फुरतात् इत्यर्थः । अथ च
अभिनवगुप्तस्य विमलाभिधाना जननी, नरसिंहगुप्तो जनक इति प्रसिद्धिः।
अभिनवगुप्तस्य विमलाभिधाना जननी, नरसिंहगुप्तो जनक इति प्रसिद्धिः।
अस्य पद्यस्य व्याख्याविस्तरस्तु तन्त्रालोकविवेकेऽस्ति , तत एव द्रष्टव्यम् ।
अस्य पद्यस्य व्याख्याविस्तरस्तु तन्त्रालोकविवेकेऽस्ति , तत एव द्रष्टव्यम् ।</ref> ॥१॥

{{rule}}
"https://sa.wikisource.org/wiki/पृष्ठम्:श्रीपरात्रिंशिका.pdf/३१" इत्यस्माद् प्रतिप्राप्तम्