"पृष्ठम्:श्रीपरात्रिंशिका.pdf/१२२" इत्यस्य संस्करणे भेदः

→‎अपरिष्कृतम्: परात्रिंशिका इति । अन्यत्रापि 'वेदाच्छैवं ततो... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पुटाग्रः(अव्यचितम्) :पुटाग्रः(अव्यचितम्) :
पङ्क्तिः १: पङ्क्तिः १:
परात्रिंशिका ९२
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १: पङ्क्तिः १:
{{bold|इति । अन्यत्रापि}}
परात्रिंशिका

इति । अन्यत्रापि
'वेदाच्छैवं ततो वाम ततो दक्षं ततः कुलम् ।
{{Block center|<poem>'वेदाच्छैवं ततो वाम ततो दक्षं ततः कुलम् ।
ततो मतं ततश्चापि त्रिकं सर्वोत्तमं परम् ।।'
ततो मतं ततश्चापि त्रिकं सर्वोत्तमं परम् ।।'</poem>}}

इति ।श्रीनिशाचारेऽपि
{{bold|इति ।श्रीनिशाचारेऽपि}}
'वाममार्गाभिषिक्तोऽपि दैशिका परतत्त्ववित् ।

संस्कार्यों भैरवे सोऽपि कुले कौले त्रिकेऽपि सः।।'
{{Block center|<poem>'वाममार्गाभिषिक्तोऽपि दैशिका परतत्त्ववित् ।
इति। श्रीसर्वाचारेऽपि
संस्कार्यों भैरवे सोऽपि कुले कौले त्रिकेऽपि सः।।'</poem>}}
'वाममार्गाभिषिक्तोऽपि दैशिकः परतत्त्ववित् ।

क्रमाङ्गैरवतन्त्रेषु पुनः संस्कारमहति ।'
{{bold|इति। श्रीसर्वाचारेऽपि}}
इति । क्रमश्च एष एव, यथोक्तम्-एवं यत्

{{Block center|<poem>'वाममार्गाभिषिक्तोऽपि दैशिकः परतत्त्ववित् ।
क्रमाङ्गैरवतन्त्रेषु पुनः संस्कारमहति ।'</poem>}}

{{bold|इति । क्रमश्च एष एव, यथोक्तम्-एवं यत्
सर्वलोकवेदसिद्धान्तवामदक्षिणकुलमतभूमि-
सर्वलोकवेदसिद्धान्तवामदक्षिणकुलमतभूमि-
षु परमार्थप्रमातृ इति । यथोक्तम्
षु परमार्थप्रमातृ इति । यथोक्तम्}}

'यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः।'
{{center|'यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः।'}}
इति। तदेवानुत्तरमेतत्सर्वं गर्भीकृत्योक्तं नि-

{{bold|इति। तदेवानुत्तरमेतत्सर्वं गर्भीकृत्योक्तं नि-
जविवृतौ सोमानन्दपादैः, किंबहुना सर्वमेवा.
जविवृतौ सोमानन्दपादैः, किंबहुना सर्वमेवा.
नुत्तरमनुत्तरत्वात् इति । अयं तात्पर्यार्थः-
नुत्तरमनुत्तरत्वात् इति । अयं तात्पर्यार्थः-
पं.१० ख० पु. क्रमस्येति पाठः ।
पं.१० ख० पु. क्रमस्येति पाठः ।}}