"पृष्ठम्:श्रीपरात्रिंशिका.pdf/१२२" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पुटाङ्गम् (उपयोगार्थम्) :पुटाङ्गम् (उपयोगार्थम्) :
पङ्क्तिः १५: पङ्क्तिः १५:


{{bold|इति । क्रमश्च एष एव, यथोक्तम्-एवं यत्
{{bold|इति । क्रमश्च एष एव, यथोक्तम्-एवं यत्
सर्वलोकवेदसिद्धान्तवामदक्षिणकुलमतभूमिषु परमार्थप्रमातृ इति । यथोक्तम्}}
सर्वलोकवेदसिद्धान्तवामदक्षिणकुलमतभूमि-
षु परमार्थप्रमातृ इति । यथोक्तम्}}


{{Block center|<poem>'यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः।'</poem>}}
{{Block center|<poem>'यश्च सर्वमयो नित्यं तस्मै सर्वात्मने नमः।'</poem>}}


{{bold|इति। तदेवानुत्तरमेतत्सर्वं गर्भीकृत्योक्तं नि-
{{bold|इति। तदेवानुत्तरमेतत्सर्वं गर्भीकृत्योक्तं निजविवृतौ सोमानन्दपादैः, किंबहुना सर्वमेवा.
जविवृतौ सोमानन्दपादैः, किंबहुना सर्वमेवा.
नुत्तरमनुत्तरत्वात् इति । अयं तात्पर्यार्थः-
नुत्तरमनुत्तरत्वात् इति । अयं तात्पर्यार्थः-
पं.१० ख० पु. क्रमस्येति पाठः ।}}
पं.१० ख० पु. क्रमस्येति पाठः ।}}