"ऐतरेय ब्राह्मणम्/विषयसूची(पञ्चिका १-४)" इत्यस्य संस्करणे भेदः

<poem> प्रथमपञ्चिकायाः प्रथमोऽध्यायः १२-५० प्रथम... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
प्रथमपञ्चिकायाः प्रथमोऽध्यायः १२-५०१.१
प्रथमामिष्टिं विधातुमग्नेर्विष्णोश्च प्रशंसा १२
द्वादशसु शस्त्रेषु आज्यशस्त्रस्य प्राथम्यम् १२
द्वादशसु शस्त्रेषु आग्निमारुतशस्त्रस्यान्तिमत्वम् १२
दीक्षणीयेष्टेर्विधानम् १३
अग्नाविश्ण्वोः प्रथमोत्तमत्वात् मध्यदेवतानामप्युपलक्षकत्वम् १४
अग्नाविष्ण्वोः सर्वदेवतात्मकत्वम् १५
आग्नावैष्णव्योः पुरोडाशयोः यज्ञस्याद्यन्तावयवत्वम् १५
आग्नावैष्णव्योः पुरोडाशयोः ब्रह्मवादिचोद्यम् १६
दीक्षणीयेष्टौ प्रतिष्ठाकामस्य द्रव्यान्तरविधानम् १७
घृतचरुणा अप्रतिष्ठादोषपरिहारकथनम् १८
घृतचरोः प्रतिष्ठाहेतुत्ववेदनप्रशंसनम् १८
दीक्षणीयेष्टेः कालविधानम् १८
सप्तदशसामिधेनीविधानम् २० १.१
इष्टिसोमयोः पौर्वापर्याभावनिर्णयाधिकरणम् २२
विप्रस्य सोमपूर्वंत्वनियमाभावनिर्णयाधिकरणम् २२
सामिधेनीनां सङ्ख्याविकल्पाभावनिर्णयाधिकरणम् २३
वैश्यस्य सामिधेनीसङ्ख्यानिर्णयाधिकरणम् २३
प्रकृतौ गोदोहननिर्णयाधिकरणम् २३
वैमृधादौ सामिधेनीकर्मनिर्णयाधिकरणम् २४
इष्टिशब्दस्य निर्वचनादिकम् २५१.२
आहूतिशब्दस्य निर्वचनादिकम् २५१.२
ऊतिशब्दस्य निर्वचनादिकम् २६
होतृशब्दस्य निर्वचनादिकम् २७
(111) दीक्षितस्य गर्भसाम्यत्वेन संस्कार्यत्वकथनम् २७१.३
अद्भिरभिषेचनसंस्कारः २८
नवनीतेनाभ्यञ्जनसंस्कारः २८
नेत्रयोरञ्जनसंस्कारः २९
दर्भपिञ्जूलैः पावनसंस्कारः ३०
प्राचीनवंशाख्यशालाप्रवेशविधिः ३०१.३
देवयजने उपवेशनसञ्चरणयोर्विधि ३१
दीक्षितस्य देवयजनाद् बहिर्गमननिषेधः ३१
वासःपरिधानसंस्कारः ३२
कृष्णणाजिनाच्छादनसंस्कारः ३२
मुष्टीकरणसंस्कारः ३२
मुष्टिद्वयप्रशंसनम् ३३
अवभृथगमनात् प्राक् कृष्णाजिनोन्मोचनम् ३४
कृष्णाजिनोन्मोचनकाले वासस उन्मोचननिषेधः ३४
दण्डादीनां संस्कारहेतुत्वाभावनिर्णयाधिकरणम् ३४
(४) दीक्षणीयेष्टौ प्रथमस्याज्यभागस्य पुरोनुवाक्या ३५१.४
द्वितीयस्याज्यभागस्य पुरोनुवाक्या ३५
ईजानस्य प्रथमद्वितीयाज्यभागयोः पुरोनुवाक्याद्वयम् ३५१.४
प्रथमद्वितीयाज्यभागयोरन्यत्पुरोनुवाक्याद्वयम् ३६
प्रधानहविषि याज्यानुवाक्याविधानम् ३७
दीक्षणीयेष्टौ याज्यानुवाक्ययोरनुवाक्याया एव प्राथम्यम्
यज्ञस्य रूपसमृद्धत्वोपदेशः
अग्नेर्विष्णोश्च दीक्षापालत्वेन प्रशंसनम्
त्रिष्टुप्छन्दस इन्द्रियसाधनत्वेन प्रशंसा
याज्यानुवाक्ययोः समुच्चयनिर्णयाधिकरणम्
स्विष्टकृद्यागे गायत्रीछन्दस्कयोर्याज्यानुवाक्ययोर्विधानम् १.५
आयुष्कामस्योष्णिक्छन्दस्कयोर्विधानम्
स्वर्गकामस्यानुष्टुप्छन्दस्कयोर्विधानम्
श्रीकामस्य बृहतीच्छन्दस्कयोर्विधानम्
यज्ञकामस्य पङ्क्तिछन्दस्कयोर्विधानम्
वीर्यकामस्य त्रिष्टुप्छन्दस्कयोर्विधानम्
पशुकामस्य जगतीछन्दस्कयोर्विधानम्
अन्नकामस्य विराड्छन्दस्कयोर्विधानम्
विराड्छन्दसः पञ्चवीर्यत्वेन प्रशंसा १.६
विराड्छन्दस्कयोः संयाज्ययोर्नित्यत्वेन विधानम्
दीक्षितस्य सत्यवदनविधानम्
सत्यवदनमन्त्रः
चक्षुर्दृष्टस्यैव सत्यत्वम्
विचक्षणशब्दस्य चक्षुःपर्यायत्वम्
प्रथमपञ्चिकायाः द्वितीयोध्यायः १.७
प्रायणीयशब्दार्थनिर्णयः १.७
प्रायणीयोदयनीययोरिष्ट्योः प्रशंसा
आख्यायिका-प्रायणीयेष्टौ देवताविशेषविधानार्था
प्रायणीयेष्टौ पुरःस्थानिन्याः पथ्यादेवताया यागविधिः
दक्षिणदिग्वर्त्तिनोऽग्नेर्यागविधिः
पश्चिमदिश्यवस्थितस्य सोमस्य यागविधिः
उत्तरदिश्यवस्थितस्य सवितुर्यागविधिः १.७
ऊर्ध्वदिग्वर्त्तिन्या अदितेर्यागविधिः
पथ्यादीनामाज्येन यागोऽदितेस्तु चरुणा
पञ्चदेवतायजनेनैव यज्ञस्य पाङ्क्तत्वम्
पञ्चप्रयाजानां प्रकृतानुष्ठानप्रकारः
प्रायणीयेष्टौ प्रयाजाहुतौ तेजोब्रह्मवर्चसकामस्य प्रागपवर्गत्वम् १.८
अन्नाद्यकामस्य दक्षिणापवर्गत्वम्
पशुकामस्य प्रत्यगपवर्गत्वम्
यज्ञकामस्य उत्तरापवर्गत्वम्
स्वर्गकामस्य ऊर्ध्वापवर्गत्वम्
वाक्सम्पादकत्वेन पथ्यायागस्य प्रशंसा
प्राणापानसम्पादकत्वेनाग्नीषोमयोः प्रशंसा
प्रेरकत्वेन सवितृदेवतायाः प्रशंसा १.८
प्रतिष्ठाहेतुत्वेनादितेः प्रशंसा
चक्षुःस्वरूपत्वेन अग्नीषोमयोः प्रशंसा
प्रसङ्गतः सर्वदेवतानां जातिनिरूपणम् १.९
प्रथमदेवतायाः पथ्यायाः पुरोनुवाक्या
पथ्यादीनां पञ्चदेवतानां क्रमेण याज्यानुवाक्ये
पथ्यादीनां पञ्चदेवतानां क्रमेण संयाज्ये १.१०
शाखान्तरीयस्यानुयाजवर्जनस्याशङ्का १.११
प्रयाजवदनुयाजवत् कर्तव्यमिति विधिः
पत्नीसंयाजानां समिष्टयजुषश्च निषेधः १.११
निष्कासस्थापनविधिः
उदयनीयेष्टौ याज्यानुवाक्यानां व्यत्यासविधिः
प्रायणीयेष्टौ विहितस्यादित्यस्य चरोः प्रशंसा
विहितायाः प्रथमायाः पथ्यादेवताया उदयनीयेष्टौ उत्तमात्वविधानम्
मीमांसा-निष्कासस्योदयनीयसंस्कारनिर्णयाधिकरणम् १.११
प्रथमपञ्चिकायाः तृतीयोऽध्यायः १.१२
सोमक्रयस्य दिङ्निरूपणम् १.१२
प्राचीनवंशं नीयमाने सोमे पठितव्यानामृचामष्टत्वादष्टसंख्यायाः प्रशंसा
प्रैषमन्त्रः-सोमप्रवहणीनाम्
सोमप्रवहणीनामष्टानां विधानम्
पुण्यकर्मानुष्ठानकालेऽपि पापसम्भवहेतुनिरूपणम्
अनन्यचित्तस्यैव मन्त्रादिपाठविधिः
व्यग्रतयानुष्ठानस्य निषेधः १.१३
वारुण्या सोमप्रवहणीपाठसमापनस्य हेतुकथनम्
सोमस्य शकटाद् अवरोहणविधिः १.१४
आख्यायिका --सोमोपावहरणस्य दिग्विधानार्था
सोमस्य जयहेतुत्वकथनम्
अर्थवादेन विधेयानामुन्नयनप्रकारोपदेशः
आतिथ्येष्टेः विधानं कालनिर्णयश्च
नवकपालहविर्द्रव्याणां विधानम्
विष्णुदैवतत्वविधानम्
स्वरूपकथनं नामहेतुश्च
याज्यानुवाक्ये
शाखान्तरीयनिर्वापमन्त्रप्रशंसा १.१५
अग्निमन्थनविधानम् ९५
अर्हणीयागते गोहिंसनस्य युगान्तरधर्मतेति व्यवस्था ९६
मीमांसा - वैष्णवधर्मानतिदेशनिर्णयाधिकरणम् ९६
प्रैषमन्त्रः-अग्निमन्थनीयानाम् ९७
आतिथ्येष्टौ अग्निमन्थनीयानां त्रयोदशानां विधानम् ९७
आतिथ्येष्टौ अग्निमन्थने रक्षोहननानां नवानां विधानम् १.१६
ब्राह्मणग्रन्थविहिताया एवाहुतेः स्वर्ग्याहुतित्वनिरूपणम् १.१६
अब्राह्मणपरिचयः (स्मृत्युक्तः) १०७
आतिथ्येष्टौ आज्यभागयोः पुरोनुवाक्याद्वयविधिः १०९
आज्यभागयोः याज्याद्वयविधानम् १.१७
प्रधानहविषोः याज्यानुवाक्याविधानम् ११०
संयाज्ययोर्विधानम् १११
इळाभक्षणादूर्घ्वं कर्तव्यानां निवारणम् ११२
इळाभक्षणस्य द्वैविध्यवर्णनम् ११२
प्रयाजानुयाजानां प्रकृष्टत्वापकृष्टत्ववर्णनम् ११२
आतिथ्येष्टौ अनुयाजानां निषेधः ११३
दोलिकावहनद्दष्टान्तेन अनुयाजानामभावेऽपि दोषाभावनिरूपणम् १.१७
मीमांसा- प्रायणीयातिथ्ययोः शंय्विळान्तताधिकरणम् ११४
प्रायणीयातिथ्ययोः परशंय्विळान्ततानिर्णयाधिकरणम् ११४
नित्यानुवादलक्षणम् ११४
विकल्पेऽष्टौ दोषाः, परिसङ्ख्यायां त्रयो दोषाश्चेति कथनम् १.१७
प्रथमपञ्चिकायाः चतुर्थोऽध्यायः १.१८
आख्यायिका-प्रवर्ग्यप्रकरणारम्भार्थिका ११७
प्रवर्ग्यस्य साधनानां सम्पादनविधिः ११८
प्रैषमन्त्रः--प्रवर्ग्याभिष्टवमन्त्राणाम् ११८
प्रवर्ग्यस्य अनुज्ञापनमन्त्रः ११८
अभिष्टवस्य एकविंशत्यृचां विधानम् १.१९
अभिष्टवस्य त्रयोदशर्चा विधानम् १२२
अभिष्टवस्य षट्सप्तत्यृचा विधानम् १.२१
अभिष्टवस्य पूर्वपटलसमाप्तिकारिका १.२१
अभिष्टवस्य उत्तरपटलारम्भकथनम् १.२२
अभिष्टवस्य पुनरेकविंशत्यृचा विधानम्
पटलद्वयकरणतात्पर्यकथनम्
षड्भिर्मन्त्रैरनूत्थानादीनां षण्णां कर्मणां विधानम्
अपराह्णेऽपि याज्यामन्त्रद्वयविधिः
अनुवषट्कारमन्त्रः तद्विधानञ्च
प्रवर्ग्यस्य शाखान्तरप्रसिद्धो ब्रह्मजपमन्त्रः
प्रवर्ग्यस्य होमादूर्द्ध्वं होत्रा पठनीयानां सप्तर्चां विधिः १.२२
सोम-घर्म-वाजिनां स्विष्टकृत्यवदाननिषेधः
प्रवर्ग्यस्य हविःशेषभक्षणे होतुः प्रतीक्षा
पात्राणां संसादने होतुर्मन्त्रद्वयम्
उत्तमदिनेऽपराह्णे समधिकानामृचां पाठविधिः
अभिष्टवस्य समाप्तिमन्त्रविधिः
देवमिथुनरूपेण प्रशंसा
उक्तार्थवेदनस्य तद्वेदनपूर्वकानुष्ठानस्य च प्रशंसा
आख्यायिका-उपसदिष्टिविधानार्था
उपसत्सु प्रधानमन्त्रत्रयविधानम् १.२३
उपसत्सु मन्त्रत्रयावृत्त्या द्वादशयागनिर्वृत्त्युपदेशः
यागविशेषेषु उपसन्मन्त्रसङ्ख्यापार्थक्यम्
सन्ध्याकालोऽसुराणामधिकृतः
मीमांसा-उपसदामावर्त्तनीयत्वनिर्णयाधिकरणम्
उपसदां विजयहेतुत्वेन प्रशंसा १.२४
तानूनप्त्रस्य विधानार्थिकाया आख्यायिकाया आरम्भः
नाम्नो निर्वचनम्
परस्परद्रोहनिषेधः
उपसद्भ्यः पूर्वमनुष्ठेयत्वम्
आतिष्येष्टावास्तीर्णस्यैव बर्हिष उपसत्स्वनुवृत्तिविधानम् १.२५
उपसत्सु द्रव्यदेवतयोः प्रस्तावः
द्रव्यदेवतयोर्विधानम्
अङ्गभूतस्य व्रतोपायनस्य विधिः
पृथिव्यन्तानां सप्तलोकानां क्रमात् क्षुद्रतरत्वम्
पूर्वापराह्णयोः सामिधेनीनां विधानम्
याज्यापुरोनुवाक्यानां विधानम्
उपसदामाज्यहविष्कत्वेन प्रशंसनम्
मीमांसा- आतिष्योपसदग्नीषोमीयबर्हिष एकत्वनिर्णयाधिकरणम्
आतिथ्योपसदग्नीषोमीयपरिचयः
मीमांसा-तद्बर्हिष आतिथ्ये एव प्रोक्षणादिनिर्णयाधिकरणम्
उपसत्सु प्रयाजानुयाजनिषेधः १.२६
आश्रावणविधि।
आप्यायनविधिः ( सोमस्य)
तानूनप्त्रस्य क्रूरकर्मत्वकथनम्
निह्नवविधिः ( सोमस्य)
मीमांसा-उपसत्सु प्रयाजादिनिषेधस्यानुवादत्वनिर्णयाधिकरणम् १५७
प्रथमपञ्चिकायाः पञ्चमोऽध्यायः १.२७
आख्यायिका-सोमक्रयविधानार्था १५९
सोमक्रयस्य विधानम् १६०
मन्त्राणां मन्द्रध्वनिविधानम् १६१
मीमांसा-द्रव्याणां समुच्चयत्वनिर्णयाधिकरणम् १६१
प्रैषमन्त्रः - अग्निप्रणयनीयानामृचाम् १.२८
अग्निप्रणयनीयानां प्रथमर्ग् -विधानम्, ब्राह्मणस्य १६२
प्रथमर्ग् -विधानम्, क्षत्रियस्य १६३
प्रथमर्ग्-विधानम्, वैश्यस्य १६४
 
दीक्षणीयेष्टौ याज्यानुवाक्ययोरनुवाक्याया एव प्राथम्यम् ३७
यज्ञस्य रूपसमृद्धत्वोपदेशः ३८
अग्नेर्विष्णोश्च दीक्षापालत्वेन प्रशंसनम् ३८
त्रिष्टुप्छन्दस इन्द्रियसाधनत्वेन प्रशंसा ३९
याज्यानुवाक्ययोः समुच्चयनिर्णयाधिकरणम् ३९
(५) स्विष्टकृद्यागे गायत्रीछन्दस्कयोर्याज्यानुवाक्ययोर्विधानम् ४०
आयुष्कामस्योष्णिक्छन्दस्कयोर्विधानम् ४१
स्वर्गकामस्यानुष्टुप्छन्दस्कयोर्विधानम् ४१
श्रीकामस्य बृहतीच्छन्दस्कयोर्विधानम् ४२
यज्ञकामस्य पङ्क्तिछन्दस्कयोर्विधानम् ४३
वीर्यकामस्य त्रिष्टुप्छन्दस्कयोर्विधानम् ४३
पशुकामस्य जगतीछन्दस्कयोर्विधानम् ४४
अन्नकामस्य विराड्छन्दस्कयोर्विधानम् ४४
विराड्छन्दसः पञ्चवीर्यत्वेन प्रशंसा ४५
विराड्छन्दस्कयोः संयाज्ययोर्नित्यत्वेन विधानम् ४७
दीक्षितस्य सत्यवदनविधानम् ४७
सत्यवदनमन्त्रः ४८
चक्षुर्दृष्टस्यैव सत्यत्वम् ४८
विचक्षणशब्दस्य चक्षुःपर्यायत्वम् ४८
प्रथमपञ्चिकायाः द्वितीयोध्यायः ५१ः७५
प्रायणीयशब्दार्थनिर्णयः ५१
प्रायणीयोदयनीययोरिष्ट्योः प्रशंसा ५१
आख्यायिका-प्रायणीयेष्टौ देवताविशेषविधानार्था ५२
प्रायणीयेष्टौ पुरःस्थानिन्याः पथ्यादेवताया यागविधिः ५३
दक्षिणदिग्वर्त्तिनोऽग्नेर्यागविधिः ५४
पश्चिमदिश्यवस्थितस्य सोमस्य यागविधिः ५५
उत्तरदिश्यवस्थितस्य सवितुर्यागविधिः ५५
ऊर्ध्वदिग्वर्त्तिन्या अदितेर्यागविधिः ५६
पथ्यादीनामाज्येन यागोऽदितेस्तु चरुणा ५६
पञ्चदेवतायजनेनैव यज्ञस्य पाङ्क्तत्वम् ५६
पञ्चप्रयाजानां प्रकृतानुष्ठानप्रकारः ५७
(२) प्रायणीयेष्टौ प्रयाजाहुतौ तेजोब्रह्मवर्चसकामस्य प्रागपवर्गत्वम् ५७
अन्नाद्यकामस्य दक्षिणापवर्गत्वम् ५८
पशुकामस्य प्रत्यगपवर्गत्वम् ५८
यज्ञकामस्य उत्तरापवर्गत्वम् ५९
स्वर्गकामस्य ऊर्ध्वापवर्गत्वम् ५९
वाक्सम्पादकत्वेन पथ्यायागस्य प्रशंसा ६०
प्राणापानसम्पादकत्वेनाग्नीषोमयोः प्रशंसा ६०
प्रेरकत्वेन सवितृदेवतायाः प्रशंसा ६०
प्रतिष्ठाहेतुत्वेनादितेः प्रशंसा ६०
चक्षुःस्वरूपत्वेन अग्नीषोमयोः प्रशंसा ६१
।।। प्रसङ्गतः सर्वदेवतानां जातिनिरूपणम् ६२
प्रथमदेवतायाः पथ्यायाः पुरोनुवाक्या ६३
पथ्यादीनां पञ्चदेवतानां क्रमेण याज्यानुवाक्ये ६४
(1४) पथ्यादीनां पञ्चदेवतानां क्रमेण संयाज्ये ६५
(प) शाखान्तरीयस्यानुयाजवर्जनस्याशङ्का ६८
प्रयाजवदनुयाजवत् कर्तव्यमिति विधिः ६८
पत्नीसंयाजानां समिष्टयजुषश्च निषेधः ७०
निष्कासस्थापनविधिः ७१ ।
उदयनीयेष्टौ याज्यानुवाक्यानां व्यत्यासविधिः ७१ ।
प्रायणीयेष्टौ विहितस्यादित्यस्य चरोः प्रशंसा ७३
विहितायाः प्रथमायाः पथ्यादेवताया उदयनीयेष्टौ उत्तमात्वविधानम् ७४
मीमांसा-निष्कासस्योदयनीयसंस्कारनिर्णयाधिकरणम् ७४ ।
१।। प्रथमपञ्चिकायाः तृतीयोऽध्यायः ७६-११६ र
(1) सोमक्रयस्य दिङ्निरूपणम् ७६
प्राचीनवंशं नीयमाने सोमे पठितव्यानामृचामष्टत्वादष्टसंख्यायाः प्रशंसा ७७
(11) प्रैषमन्त्रः-सोमप्रवहणीनाम् ७८ ।
सोमप्रवहणीनामष्टानां विधानम् ७९ ।।
पुण्यकर्मानुष्ठानकालेऽपि पापसम्भवहेतुनिरूपणम् ८२ ।
अनन्यचित्तस्यैव मन्त्रादिपाठविधिः ८२
व्यग्रतयानुष्ठानस्य निषेषः ८२ ।
वारुण्या सोमप्रवहणीपाठसमापनस्य हेतुकथनम् ८७