"ऐतरेय ब्राह्मणम्/विषयसूची(पञ्चिका १-४)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११६:
याज्यानुवाक्ये
शाखान्तरीयनिर्वापमन्त्रप्रशंसा १.१५
अग्निमन्थनविधानम् ९५
अर्हणीयागते गोहिंसनस्य युगान्तरधर्मतेति व्यवस्था ९६
मीमांसा - वैष्णवधर्मानतिदेशनिर्णयाधिकरणम् ९६
प्रैषमन्त्रः-अग्निमन्थनीयानाम् ९७
आतिथ्येष्टौ अग्निमन्थनीयानां त्रयोदशानां विधानम् ९७
आतिथ्येष्टौ अग्निमन्थने रक्षोहननानां नवानां विधानम् १.१६
ब्राह्मणग्रन्थविहिताया एवाहुतेः स्वर्ग्याहुतित्वनिरूपणम् १.१६
अब्राह्मणपरिचयः (स्मृत्युक्तः) १०७
आतिथ्येष्टौ आज्यभागयोः पुरोनुवाक्याद्वयविधिः १०९
आज्यभागयोः याज्याद्वयविधानम् १.१७
प्रधानहविषोः याज्यानुवाक्याविधानम् ११०
संयाज्ययोर्विधानम् १११
इळाभक्षणादूर्घ्वं कर्तव्यानां निवारणम् ११२
इळाभक्षणस्य द्वैविध्यवर्णनम् ११२
प्रयाजानुयाजानां प्रकृष्टत्वापकृष्टत्ववर्णनम् ११२
आतिथ्येष्टौ अनुयाजानां निषेधः ११३
दोलिकावहनद्दष्टान्तेन अनुयाजानामभावेऽपि दोषाभावनिरूपणम् १.१७
मीमांसा- प्रायणीयातिथ्ययोः शंय्विळान्तताधिकरणम् ११४
प्रायणीयातिथ्ययोः परशंय्विळान्ततानिर्णयाधिकरणम् ११४
नित्यानुवादलक्षणम् ११४
विकल्पेऽष्टौ दोषाः, परिसङ्ख्यायां त्रयो दोषाश्चेति कथनम् १.१७
प्रथमपञ्चिकायाः चतुर्थोऽध्यायः १.१८
आख्यायिका-प्रवर्ग्यप्रकरणारम्भार्थिका ११७
प्रवर्ग्यस्य साधनानां सम्पादनविधिः ११८
प्रैषमन्त्रः--प्रवर्ग्याभिष्टवमन्त्राणाम् ११८
प्रवर्ग्यस्य अनुज्ञापनमन्त्रः ११८
अभिष्टवस्य एकविंशत्यृचां विधानम् १.१९
अभिष्टवस्य त्रयोदशर्चा विधानम् १२२
अभिष्टवस्य षट्सप्तत्यृचा विधानम् १.२१
अभिष्टवस्य पूर्वपटलसमाप्तिकारिका १.२१
पङ्क्तिः १८८:
तानूनप्त्रस्य क्रूरकर्मत्वकथनम्
निह्नवविधिः ( सोमस्य)
मीमांसा-उपसत्सु प्रयाजादिनिषेधस्यानुवादत्वनिर्णयाधिकरणम् १५७
प्रथमपञ्चिकायाः पञ्चमोऽध्यायः १.२७
आख्यायिका-सोमक्रयविधानार्था