"ऐतरेय ब्राह्मणम्/विषयसूची(पञ्चिका १-४)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४१८:
सप्तमादिषु चतुर्षु विशेषविधिः
एकादशद्वादशयोः विशेषविधिः
अनुवषट्कारप्रयोगनिषेषः ३३१
इडोपह्वानग्रहशेषभक्षणयोः पौर्वापर्यविधिः २.३०
होतृहस्तसम्पादितावान्तरेळाप्राशन-होतृचमसभक्षणयोः पौर्वापर्य-
विचारः, तन्निर्णयश्च
द्विदेवत्यग्रहशेषस्य बिन्दोर्होतृचमसे प्रक्षेपविधिः
आख्यायिका-तूष्णींशंसविधानार्था २.३१
तूष्णींशंसस्यासुरविनाशहेतुत्वप्रदर्शनार्था
तूष्णींशंसस्वरूपप्रदर्शनार्था
तूष्णींशंसानुष्ठानविधानार्था
चक्षुःस्वरूपत्वोपपादनम्
तूष्णींशंसस्यानुष्ठानप्रकारः प्रशंसा च २.३२
यजुर्मन्त्रः-तूष्णींशंसात् प्राक् प्रयोज्यः
तूष्णींशंसस्य प्रथमभागः प्रातस्सवने
तूष्णींशंसस्य द्वितीयभागः माध्यन्दिनसवने
तूष्णींशंसस्य तृतीयसवने
तूष्णींशंसस्य होतुरनुकूलत्वेन प्रशंसनम्
यज्ञमूलत्वेन प्रशंसनम्
द्वितोयपञ्चिकायाः पञ्चमोऽध्यायः २.३३
तूष्णींशंसस्य आहाव-निवित्-सूक्तानां विधानम्
आहावस्वरूपोपदेशः
निवित्स्वरूपोपदेशः
सूक्तस्वरूपोपदेशः
आहावनिवित्सूक्तानां ब्रह्मक्षत्रवैश्यस्वरूपत्वम्
निविदः क्षत्रियजातित्वम् सूक्तस्य वैश्यजातित्वम्
निविन्मध्ये सूक्तशंसने क्षत्रविरोधः
सूक्तमध्ये निविच्छंसने वैश्यविरोधः
आहावनिवित्सूक्तानां यथाक्रमेणानुष्ठेयता
आख्यायिका निवित् प्रशंसार्था
निवित् प्रशंसायां मन्त्रसंवादप्रदर्शनम्
सूक्तात् पूर्वं निविदनुष्ठानस्य प्रशंसा
यजुर्मन्त्रः-आहावनामकः निविन्नामको द्वादशपदात्मकः २.३४
द्वादशपदोपेताया निविदः प्रथमपद विधिः
द्वादशपदोपेताया निविदः द्वितीयपदविधितः-
द्वादशपदविधिः
निविदनन्तरप्रयोज्यसूक्तप्रयोगप्रकारः २.३५
आख्यायिका-आग्नीध्रीयवासादिसिद्ध्यर्था २.३६
सदस्यवस्थितेषु धिष्णियेष्वाग्नीध्रादग्निविहरणविधिः
आज्यनामनिर्वचनादिकम्
आज्यशस्त्राज्यस्तोत्रयोस्तुल्यत्वबोधनम्
ऐन्द्राग्नशस्त्रविधानम् (अच्छावाकस्य)
अच्छावाकस्य सदः प्रवेशे विशेषविधिः
अच्छावाकीयशस्त्रस्य प्रशंसा
यज्ञस्य देवरथत्वेन वर्णनम् २.३७
आज्यशस्त्रस्य बहिष्पवमानस्तोत्रोत्तर प्रयोज्यत्वविधिः
प्रउगशस्त्रस्य आज्यस्तोत्रोत्तरप्रयोज्यत्वविधिः
आज्यप्रउगशस्त्रयोः रश्मिस्थानीयत्वम्
स्तोत्रशस्त्रयोः सर्वथा तुल्यताया विधानम्
देवताकृतातुल्यतादोषपरिहारः
च्छन्दःकृतातुल्यतादोषपरिहारः
ऐन्द्राग्नग्रहस्य याज्याया विधानम्
याज्यागताक्षरप्रशंसा
शस्त्रयाज्ययोः देवताकृतवैयधिकरण्योद्भावनम्, तत्परिहारश्च
आज्यशस्त्रस्य ग्रहद्वारकं तूष्णींशंसद्वारकञ्च ऐन्द्राग्नत्वम्
होतृजपस्य विधानम् २.३८
उपांशूच्चारणविधिः
आहावात् पूर्वानुष्ठेयत्वम्
होतुराहावकालेऽध्वर्योश्चतुष्पात्त्वविधिः
होतुराहावादूर्ध्वमध्वर्योश्चतुष्पात्त्वपरिहारः
यजुर्मन्त्रः-होतृजपार्थः
होतृजपमन्त्रं भागशः प्रपठ्य तथा भागश एव तद्व्याख्यानम्
तूष्णींशंसस्य आहावादुत्तरकालीनत्वविधानम् २.३९
शंसनकाले ईषदुच्चैर्ध्वनिविधानम्
षट्पदत्वस्य विधानम्
प्रयोगानन्तरं पुरोरुक् शंसनविधिः
पुरोरुचः उच्चैः शंसनविधिः
द्वादशपदत्वाख्यानम् पुरोरुक् निविदः
देवताद्वारा प्रशंसनम्
प्रातस्सवनिकत्वेऽपि जातवेदस्यात्वं कथमिति प्रश्नः
जातवेदःशब्देन प्राणदेवताया ग्रहणमित्युत्तरम्
आज्यशस्त्रस्य याज्याया विधानम्
सूक्तगतानां सप्तानामृचां प्रतीकग्रहणपूर्वकं विधानम् २.४०
आज्यशस्त्रस्य उक्तक्रमेणानुष्ठातृवेदित्रोराध्यात्मिकप्रशंसनम्
नक्तगतानां सप्तानामृचां प्रतीकग्रहणपूर्वकमाधिदैविकप्रशंसनम् २.४१
याज्यायाः प्रशंसनम्, तद्वेदितुः प्रशंसनञ्च
तृतीयपञ्चिकायाः प्रथमोऽध्यायः ३.१
प्रउगशस्त्रनिरूपणारम्भः
स्तोत्रशस्त्रसङ्ख्यासाम्यविधिः ( ' सो सा सम्मा ')
प्रउगशस्त्रीयाणां सप्तानां तृचानां विधानम्
आध्वर्यवेषु सारस्वतमन्त्राम्नायाभावात् सारस्वतग्रहाभावः
सर्वेषामेव ग्रहाणां पठितशस्त्रत्वम्
प्रउगशस्त्रस्य तद्वेदनस्य च प्रशंसनम् ३.२
प्रकारान्तरेण पुनः प्रशंसनम्
प्रथमादिसप्ततृचानां विधानतात्पर्यम्
अनुष्ठातुर्वेदितुश्च प्रशंसनम्
प्रकारान्तरेण पुनः प्रशंसनम् ३.३
सामर्थ्यस्य प्रदर्शनं प्रश्नोत्तराभ्याम्
प्रथमादिसप्ततृचानामनिष्टफलत्वप्रदर्शनम्
इष्टफलसामर्थ्यप्रदर्शनम्
स्तोत्रशस्त्रयोः देवतावैलक्षण्यविषयकः प्रश्नः, तत्समाधानञ्च ३.४
प्रउगशस्त्रस्य प्रथमतृचे अग्नेर्वायुसारूप्यप्रतिपादनम्
द्वितीयतृचे अग्नेरिन्द्रवायुसारूप्यप्रतिपादनम्
तृतीयतृचे अग्नेर्मित्रावरुणसारूप्यप्रतिपादनम्
चतुर्थतृचे अग्नेरश्विद्वयसारूप्यप्रतिपादनम्
पञ्चमतृचे अग्नेरिन्द्रसारूप्यप्रतिपादनम्
षष्ठतृचे अग्नेर्विश्वेषां देवानां सारूप्यप्रतिपादनम्
प्रउगशस्त्रस्य सप्तमतृचे अग्नेस्सरस्वतीसारूप्यप्रतिपादनम्
सप्तसु तृचेषु अग्नेर्वाय्वादिसारूप्योपसंहारः
याज्याया विधानम्
शस्त्रयाज्यान्ते पठनीयस्य वषट्कारस्य विधिः ३.५
बषट्कारान्ते अनुवषट्कारस्य विधानम्
अनुवषट्कारप्रशंसार्थो विचारः.
अनुवषट्कारप्रशंसार्थं विचारान्तरम्
वषट्कारमाश्रित्याभिचारप्रयोगकथनम् ३.६
वषट्कारस्य स्वरूपनिर्णयपूर्वकं व्याख्यानम्
स्वरूपव्याख्याने ऋषिनामोल्लेखः
पूर्वोत्तरभागयोः प्रशंसनम्
वज्रो धामच्छद् रिक्त इति त्रिविधत्वम्
वज्रस्वरूपप्रदर्शनम् ३.७
धामच्छत्स्वरूपप्रदर्शनम्
रिक्तस्वरूपप्रदर्शनम्
इष्टानिष्टफलप्राप्तिसामर्थ्यप्रदर्शनम्
याज्यावषट्कारयोः नैरन्तर्यविधानम्
वषट्कारस्य पाठकाले होतुर्देवताध्यानविधिः ३.८
पाठजन्यदोषप्रशमनायानुमन्त्रणम्
पाठदोषशान्तये अनुमन्त्रणमन्त्रविचारः
अनुमन्त्रणमन्त्रविचारे सिद्धान्तः
यजुर्मन्त्रः-वषट्कारानुमन्त्रणार्थः प्रथमः
द्वितीयः
तृतीयः
प्रशंसनम् प्रैषस्य, प्रैषशब्दनिर्वचनञ्च ३.९
पुरोरुचः, पुरोरुक्शब्दनिर्वचनञ्च
वेदेः, वेदिशब्दनिर्वचनञ्च
ग्रहस्य, ग्रहशब्दनिर्वचनञ्च
निविदाम्, निविच्छब्दनिर्वचनञ्च
पुरोनुवाक्यामन्त्रेभ्यः प्रैषमन्त्राणां दीर्घत्वम्
प्रैषकर्त्तुः प्रह्वत्वविधानम्
निविदां प्रातस्सवने शस्त्राणां पुरस्तात् प्रयोगः ३.१०
माध्यन्दिने सवने शस्त्राणां मध्ये प्रयोगः
तृतीयसवने शस्त्राणामन्ते प्रयोगः
सवनत्रये विहितस्य स्थानत्रयस्य वस्त्रवयनसाम्येन प्रशंसा
सूर्यसादृश्येन निविदः प्रशंसनम् ३.११
एकैकस्मिन् पादे अवसानविधानम्
शंसकाय होत्रे अश्वदानविधिः
द्वादशषु पदेषु कस्याप्यतिक्रमनिषेधः
पदानां विपर्यासनिषेधः
संश्लेषणनिषेधः
मध्यमयोः संश्लेषणविधिः
प्रक्षेपस्याश्रयभूते सूक्ते कश्चिन्नियमाः
प्रक्षेपस्य तृतीयसवने विशेषः
निविद्धानीयेन सूक्तेन निविदतिक्रमनिषेधः
निवित्प्रक्षेपविस्मृतौ पुनस्तत्सूक्ते प्रक्षेपनिषेधः
तादृशान्यसूक्ते प्रक्षेपविधिः
तत्र यस्मिन्नाहृते सूक्ते निवित् प्रक्षिप्यते, ततः पुरस्तात् पाठ्यं सूक्तम्
नूतननिविद्धानीयसूक्तस्य पुरःपाठ्यस्य सूक्तस्यर्चा तात्पर्यान्वाख्यानम्
तृतीयपञ्चिकाया द्वितीयोऽध्यायः – ३.१२
प्रातस्सवने होतुराहावविधिः
अध्वर्योः प्रतिगरविधिः
यजुर्मन्त्रः-प्रातस्सवने शस्त्रात् पुरस्ताद्धोतुराहावस्त्र्यक्षरः
शस्त्रात् पुरस्तादध्वर्योः प्रतिगरः पञ्चाक्षरः
शस्त्रात् परस्तात् होतुराहावश्चतुरक्षरः
शस्त्रात् परस्तादध्वर्योः प्रतिगरश्चतुरक्षरः
माध्यन्दिनसवने शस्त्रात् पुरस्ताद्धोतुराहावः षडक्षरः
शस्त्रात् पुरस्तादध्वर्योः प्रतिगरः पञ्चाक्षरः
शस्त्रात्परस्ताद्धोतुराहावः सप्ताक्षरः
शस्त्रात्परस्तादध्वर्योः प्रतिगरश्चतुरक्षरः
तृतीयसवने शस्त्रात् पुरस्ताद्धोतुराहावः सप्ताक्षरः
शस्त्रात् पुरस्तादध्वर्योः प्रतिगरः पञ्चाक्षरः
शस्त्रात्परस्ताद्धोतुराहाव एकादशाक्षरः ४२३
 
</span></poem>