"ऐतरेय ब्राह्मणम्/विषयसूची(पञ्चिका १-४)" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५७५:
तृतीयसवने शस्त्रात् पुरस्ताद्धोतुराहावः सप्ताक्षरः
शस्त्रात् पुरस्तादध्वर्योः प्रतिगरः पञ्चाक्षरः
शस्त्रात्परस्ताद्धोतुराहाव एकादशाक्षरः ४२३
तृतीयसवने शस्त्रात्परस्तादध्वर्योः प्रतिगर एकाक्षरः
आहावप्रतिगरौ प्रातस्सवने होत्रध्वर्य्वोः
माध्यन्दिनसवने
तृतीयसवने
आहावप्रतिगरयोर्द्विर्द्विर्मन्त्रयोरक्षरसङ्ख्यासङ्कलनया छन्दोनिर्णये मन्त्रः
आख्यायिका-छन्दस्सु अनुष्टुभो मुख्यत्वप्रतिपादिका ३.१३
प्रातस्सवनादिषु त्रिषु सवनेषु छन्दोदेवतानां निर्णयः ३.१४
आख्यायिका-प्रातस्सवने अनुष्टुम्माहात्म्यवर्णनार्था
माध्यन्दिनसवने
तृतीयसवने
पौर्वापर्यबोधनं बहिष्पवमानस्तोत्राज्यशस्त्रयोः
आज्यस्तोत्र-प्रउगशस्त्रयोः
माध्यन्दिनपवमानस्तोत्र-मरुत्वतीयशस्त्रयोः
पौर्वापर्यबोधनम् आर्भवपवमानस्तोत्र-वैश्वदेवशस्त्रयोः
यज्ञायज्ञीयसाम--वैश्वानरीयसूक्त्योः प्रशंसा
मरुत्वतीयशस्त्रस्य प्रयोगसङ्ग्रहश्लोकः ३.१५
प्रतिपदृचः प्रशंसा
प्रतिपत्तृचस्य स्वरूपं विधिश्च
अनुचरतृचस्य स्वरूपं विधिश्च
इन्द्रनिहवाख्यप्रगाथस्योल्लेखः
स्वापिमत्प्रगाथस्योल्लेखः ३.१६
आख्यायिका -- इन्द्रनिहवप्रगाथस्य प्रशंसार्था
शाखान्तरीयः इन्द्रनिहवः प्रगाथः (वालखिल्यः)
मरुत्वतीयशस्त्रस्य ब्राह्मणस्पत्यप्रगाथविधिः ३.१७
ब्राह्मणस्पत्यप्रगाथप्रशंसा
स्तोत्रशस्त्रयोः वैलक्षण्याशङ्का, तन्निरासश्च
धाय्यानामृचां समुल्लेखादयः
धाय्यानाममन्त्राणां शंसनादिकम्
इन्द्रनिहव-ब्राह्मणस्पत्यप्रगाथयोरस्तुतयोः शंसनं कथमिति प्रश्नः
इन्द्रनिहव-ब्राह्मणस्पत्यप्रगाथयोरपि स्तुतत्वस्वीकारः
प्रगाथप्रग्रथन प्रकारोपदेशः
त्रिच्छन्दाः पञ्चदशो माध्यन्दिनः पवमानः
निविद्धानीयशब्दव्युत्पत्तिः ३.१८
मरुत्वतीयशस्त्रस्य मरुत्वतीयप्रगाथविधानम् ३.१९
निविद्धानीयसूक्तविधिः
निविद्धानीयसूक्तस्य सञ्जयमितिसंज्ञाया निदानाख्यानम्
गौरिवीतसंज्ञाया निदानाख्यम्
मध्ये निवित्प्रक्षेपस्थानस्योपदेशः
परिधानीयानामशब्दस्य व्याख्यानम्
निवित्पदानां प्रशंसनम्
सूक्तस्यादौ मध्येऽन्त्ये च निविदां शंसनं वैश्यनाशकरम्
निविदामादौ मध्येऽन्त्ये च सूक्तस्य शंसनं क्षत्रियनाशकरम्
निविदामादावन्ते चाहावमन्त्रपाठो यजमानस्य उभयत प्रजानाशकरः
आख्यायिका --मरुत्वतीयशस्त्रस्य तद्याज्यायाश्च प्रशंसार्था ३.२०
वृत्रशब्दस्य श्रौतं निर्वचनम्
मरुतामिन्द्रकृतोपकारस्योल्लेखः
तस्यैतस्यार्थस्य मन्त्रसंवादेन दृढीकरणम्
मरुतामिन्द्रदत्तभागानां परिगणनम्
मरुत्वतीयशस्त्रस्य याज्याया विधानम्, प्रशंसा च
निष्केवल्यशस्त्रस्य प्रयोगसङ्ग्रहश्लोकः ३.२१
आख्यायिका-निष्केवल्यशस्त्रविधानार्था
इन्द्रस्य महत्त्वप्रयुक्त सत्कारविशेषस्योद्धारस्य करणीयत्वेन व्यवस्था
'क-शब्दस्य प्रजापतिवाचित्वे उदाहरणम्
उद्धारे देवानां स्वापेक्षितभागप्रार्थना
आख्यायिका-निष्केवल्यशस्त्रयाज्याविधानार्था ३.२२
निष्केवल्यशस्त्रीयधाय्यायाः प्रशंसार्था
निष्केवल्यशस्त्रात् पुरस्ताद् गेयस्य स्तोत्रियसाम्नस्तृचविधानार्था
लौकिकोदाहरणेन सामस्वरूपप्रशंसा
निष्केवल्यशस्त्रस्य याज्याया मन्त्रः, तद्व्याख्या च
धाय्याया विधानम्
याज्यायाः प्रशंसा
याज्यापाठे विशेषविधिः
आख्यायिका ऋक्सामयोः मिथुनम् ३.२३
सामसादृश्येन प्रशंसा
निष्केवल्यशस्त्रस्य प्रकारान्तरेण प्रशंसा
पुनः प्रकारान्तरेण प्रशंसा
गृहस्थपुरुषसादृश्येन प्रशंसा
स्तोत्रियसामविधिः ३.२४
अनुरूपसामविधिः
धाय्यायाः शंसनविधिः
निष्केवल्यशस्त्रस्य प्रगाथस्य शंसनविधिः
निविद्धानीय सूक्तस्य विधिः
निविद्धानीये सूक्ते ध्वनिविशेषविधिः
तृतीयपञ्चिकायाः तृतीयोऽध्यायः
आख्यायिका-तृतीयसवनविधानार्था ३.२५
तत्र सोमाहरणार्थमुत्पतत्सु छन्दस्सु जगतीवृत्तान्तकथनम्
त्रिष्टुभो वृत्तान्तकथनम्
गायत्री वृत्तान्तकथनम् ३.२६
स्वानभ्राजादीनां सोमपालकत्वान्वाख्यानम्
गायत्र्या गन्धर्वेण सह युद्धवृत्तान्तः
शल्यकस्योत्पत्तिकथा, वशाया उत्पत्तिकथा च
निर्दंशिसर्पस्य उत्पत्तिकथा, स्वजस्योत्पत्तिकथा च
मन्थावलानामुत्पत्तिकथा, गण्डूपदानामुत्पत्तिकथा च
अन्धाहेरुत्पत्तिकथा
सवनत्रयस्य उत्पत्तिकथा ३.२७
आख्यायिका-छन्दसामक्षरसङ्ख्यानिरूपणार्था ३.२८
तृतीयसवनस्यादौ आदित्यग्रहस्य विधिः ३.२९
आदित्यग्रहस्य याज्याया विधानम्
आदित्यग्रहे अनुवषट्कारभक्षयोर्निषेधः
सावित्रग्रहविधिः, वैश्वदेवशस्त्रीयप्रतिपद्विधिश्च
निवित्पदद्वारा सावित्रग्रहस्य प्रशंसा
वैश्वदेवशस्त्रे वायुदेवताकाया ऋचो विधिः
द्यावापृथिवीदेवताकस्य सूक्तस्य विधिः ३.३०
आर्भवसूक्तस्य विधानम्
आख्यायिका आर्भवसूक्तीयधाय्याविधानार्था
आर्भवसूक्तस्याभितो धाय्ययोः विधानम्
तत्रैव अपरयोः ऋचोर्विधानम्
मनुष्यगन्धादृभूणामन्तर्द्धानम्
वैश्वदेवसूक्तस्य शंसनविधिः ३.३१
आहावपर्याहावयोर्लौकिकदृष्टान्तेन प्रशंसापूर्वको विधिः
तत्र पर्याहावप्रशंसने दृष्टान्तान्तरम्
धाय्यानां शस्त्रयाज्यानां च प्रकृतौ विकृतौ चानन्यत्वविधिः
वैश्वदेवशस्त्रस्य समुदायाकारेण प्रशंसा
शंसन पूर्वकाले दिग्ध्यानविधिः
परिधानीयाया ऋचः - शंसनविधिः
शंसने प्रकार विशेषः
भूमिस्पर्शविधिः
वैश्वदेव्या याज्याया विधानम्
घृतयागसोम्ययागयोर्याज्याविधिः ३.३२
सौम्यायाज्यायाः प्रशंसा, अनुस्तरण्या गोः प्रशंसा च
घृतयागसहितस्य सौम्यचरोः प्रशंसा, होतुराज्यावेक्षणविधिश्च
वषट्कर्त्तुर्होतुरेव प्रथमतः सौम्यचरोर्भक्षणावेक्षणे, ततश्छन्दोगानाम्
आख्यायिका -आग्निमारुतशस्त्रविधानार्था ३.३३
रुद्रेण सह देवानां संवादः
रुद्रप्रजापत्योर्वृत्तान्तवर्णनम्
मनुष्योत्पत्तिवृत्तान्तवर्णनम्
मानुषनाम निर्वचनम्
आदित्यादिदेवतोत्पत्तिवर्णनम् ३.३४
भृग्वादीनाम् ऋषीणामुत्पत्तिवर्णनम्
पशूत्पत्तिवृत्तान्तवर्णनम्
आग्निमारुते शस्त्रे शंसनीयायाः ऋचो विधिः
तस्यामेवर्चि शाखान्तरीयपाठस्य वर्जनीयत्वम्
शंसनीयर्गन्तरविधिः
शंसनीयद्वितीयर्ग् प्रशंसा
आग्निमारुतशस्त्रस्य वैश्वानरीयसूक्तेनारम्भविधिः ३.३५
वैश्वानरीयसूक्ते विशेषविधिः
तत्र प्रामादिकस्य वर्णादिलोपरूपापराधस्य प्रतीकारः
मारुतसूक्तस्य शंसनविधिः
आग्निमारुतशस्त्रस्य प्रगाथद्वयस्य शंसनविधिः
प्रगाथद्वयस्य शंसनस्थाननिर्देशः
जातवेदस्य सूक्तस्य शंसनविधिः ३.३६
आपोहिष्ठीयसूक्तस्य शंसनविधि
अहिर्बुध्न्यदेवताकाया ऋचः शंसनविधिः
देवपत्नीदेवताकयोर्ऋचोः शंसनविधिः ३.३७
राकादेवताकाया ऋचः शंसनविधिः
देवपत्नीराकादेवताकयोः ऋचोः शंसने पौवपर्यविचारः, तत्रपत्नीनां पूर्वभावित्वम्
राकाया भगिनीत्वेन पश्चाद्भावित्वमिति सिद्धान्तः
पावीरवीनामर्चः शंसनविधिः
यामीपित्र्ययोः शंसने पौर्वापर्यविचारः
यामीद्वयस्य शंसनविधानम्
पित्र्याणां तिसृणाम् ऋचां शंसनविधि।
पित्र्यास्वृक्षु व्याहावाव्याहवयोर्विचारः
ऐन्द्रीणां चतसृणाम् ऋचां शंसनविधिः ३.३८
ऐन्द्रीशंसनकालेऽध्वर्योः प्रतिगरमन्त्रे विशेषविधिः
वैष्णुवारुण्या ऋचः शंसनविधिः
वैष्णव्या ऋचः शंसनविधिः
प्राजापत्याया ऋचः शंसनविधिः
परिधानीयायाः विधिः व्याख्यानश्च
परिधानकाले होतुर्भूमिस्पर्शविधिः
आग्निमारुतयाज्याया विधानम्
तृतीयपञ्चिकायाः चतुर्थोऽध्यायः
आख्यायिका-अग्निष्टोमस्य सर्वंक्रतुप्रकृतित्वद्योतिका ३.३९
अग्नेर्युद्धप्रकारवर्णना
अग्निष्टोमस्य छन्दस्त्रय-सवनत्रय-युक्तत्वेन स्तुतिः
गायत्रीसाम्येन स्तुतिः
संवत्सरसाम्येन स्तुतिः
समुद्रसाम्येन स्तुतिः
अग्निष्टोमादर्वाचीनानां यज्ञानामग्निष्टोमप्राप्तिः ३.४०
पाकयज्ञानां सप्तत्वादिवर्णनम् ३.४०
 
</span></poem>