"ऋग्वेदः सूक्तं ३.५९" इत्यस्य संस्करणे भेदः

(लघु) ७ अवतरण: rigveda and other pages
(लघु) clean up using AWB
पङ्क्तिः १:
{{Rig Veda2|[[ऋग्वेदः मण्डल ३]]}}
 
<poem>
<div class="verse">
<pre>
मित्रो जनान्यातयति ब्रुवाणो मित्रो दाधार पृथिवीमुत द्याम् ।
मित्रः कृष्टीरनिमिषाभि चष्टे मित्राय हव्यं घृतवज्जुहोत ॥१॥
Line २१ ⟶ २०:
मित्रो देवेष्वायुषु जनाय वृक्तबर्हिषे ।
इष इष्टव्रता अकः ॥९॥
</prepoem>
 
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_३.५९" इत्यस्माद् प्रतिप्राप्तम्