"ऐतरेय ब्राह्मणम्/विषयसूची(पञ्चिका १-४)" इत्यस्य संस्करणे भेदः

(लघु) Puranastudy इत्यनेन शीर्षकं परिवर्त्य ऐतरेय ब्राह्मणम्/विषयसूची पृष्ठं ऐतरेय ब्राह्मणम्/विषयसूची(पञ्चिका १-४) प्रति स्थानान्तरितम्
No edit summary
पङ्क्तिः १:
<poem><span style="font-size: 14pt; line-height:200%">
[[ऐतरेय ब्राह्मणम्/पञ्चिका १ (प्रथम पञ्चिका)|प्रथमपञ्चिकायाः प्रथमोऽध्यायः १.१]]
 
प्रथमामिष्टिं विधातुमग्नेर्विष्णोश्च प्रशंसा
द्वादशसु शस्त्रेषु आज्यशस्त्रस्य प्राथम्यम्
Line २१६ ⟶ २१७:
प्रजापतेरेकविंशावयवपरिगणनम्
आदित्यप्रशंसा
 
[[ऐतरेय ब्राह्मणम्/पञ्चिका २ (द्वितीय पञ्चिका)|द्वितीयपञ्चिकायाः प्रथमोऽध्यायः २.१]]
आख्यायिका-अग्नीषोमीयपशुविधानार्था
अग्नीषोमोयपशोः यूपविधानम्
Line ४९२ ⟶ ४९४:
नक्तगतानां सप्तानामृचां प्रतीकग्रहणपूर्वकमाधिदैविकप्रशंसनम् २.४१
याज्यायाः प्रशंसनम्, तद्वेदितुः प्रशंसनञ्च
 
[[ऐतरेय ब्राह्मणम्/पञ्चिका ३ (तृतीय पञ्चिका)|तृतीयपञ्चिकायाः प्रथमोऽध्यायः ३.१]]
प्रउगशस्त्रनिरूपणारम्भः
स्तोत्रशस्त्रसङ्ख्यासाम्यविधिः ( ' सो सा सम्मा ')
Line ८१७ ⟶ ८२०:
उक्थ्यक्रतौ पोतुर्नेष्टुश्च ऋतुयाज-प्रस्थितयाज्यामन्त्राणां विधिः
 
[[ऐतरेय ब्राह्मणम्/पञ्चिका ४ (चतुर्थ पञ्चिका)|चतुर्थपञ्चिकायाः प्रथमोऽध्यायः]]
आख्यायिका-षोळशिक्रतुविधानार्था ४.१
षोळशिशस्त्रस्य वज्रस्वरूपत्वेन प्रशंसा