"ऋग्वेदः सूक्तं १.९४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०९:
 
जातवेदसः स्वरूपं किं अस्ति, अस्मिन् संदर्भे -- यो विश्वतः सुप्रतीकः सदृङ्ङसि दूरे चित्सन्तळिदिवाति रोचसे । रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव ॥७॥
 
इमं स्तोमं अर्हते जातवेदसे --
 
[https://sa.wikisource.org/s/1w5z काशकृत्स्नधातुकोशे(१.३२३)] उल्लेखमस्ति -- अर्ह मह पूजायाम्। अत्र अर्ह-मह शब्दयोः भेदं न प्रतीयते। किन्तु ऋग्वेदे जातवेदाशब्दस्य संदर्भे अयं भेदः व्यक्तः भवति। अर्ह एकान्तिकसाधनायाः एवं मह सार्वत्रिकसाधनायाः प्रतीकौ स्तः। इन्द्रस्य संदर्भे, यदा इन्द्रः वज्रेण वृत्रवधं करोति, तत् एकान्तिकः। यदा सः मरुतैः सह मैत्री करोति, मरुत्सखा भवति, तत् सार्वत्रिकः। जातवेदस्य संदर्भे अयं प्रतीयते यत् यावत् अग्निः छन्देभ्यः बद्धा अस्ति, तावत् एकान्तिकः, अर्हतः अस्ति। यदा छन्दसां अतिक्रमणं कृत्वा स्तोमैः बद्धा भवति, तत् सार्वत्रिकरूपः (संमहेम) अस्ति। इन्द्रस्य सखा मरुतः सन्ति, जातवेदस्य वयं(अग्ने सख्ये मा रिषामा वयं तव)। यावत् अग्निः छन्देभ्यः बद्धा अस्ति, तावत् देवानां स्वरूपं विश्वेदेवाः, समष्टिः अस्ति। यदा स्तोमेभिः, तदा देवताविशेषः, व्यष्टिः।
 
[https://vedastudy.wixsite.com/puranastudy/jaatved जातवेदा उपरि संक्षिप्त टिप्पणी एवं वैदिकसंदर्भाः]
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.९४" इत्यस्माद् प्रतिप्राप्तम्