"अग्निपुराणम्/अध्यायः १" इत्यस्य संस्करणे भेदः

===ग्रन्थ-प्रस्तावना=== <poem> श्रियंसरस्वतिं गौरी... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ४:
श्रियंसरस्वतिं गौरीं गणेशं स्कन्दमीश्वरम् ।
ब्रह्माणं वह्निमिन्द्रादीन्वासुदेवं नमाम्यहम् ।। १ ।।
 
नैमिपे हरिमीजाना ऋपयः शौनकादयः ।
तीर्थयात्राप्रसङ्गेन स्वागतं सूतमब्रुवन् ।। २ ।।
 
ऋषय ऊचुः
सूत त्वं पूजितोऽस्माभिः सारात्सारं वदस्व नः ।
येन विज्ञानमात्रेणसर्व्वज्ञैत्वं प्रजायते ।। ३ ।।
 
सूत उवाच
सा?रात्सारो हि भगवान् विष्णुः सर्गादिकृद्विभुः ।
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१" इत्यस्माद् प्रतिप्राप्तम्