"ऋग्वेदः सूक्तं १०.१०४" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहितूयम |
तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्रपिबा सुतस्य ||
अप्सु धूतस्य हरिवः पिबेह नर्भिः सुतस्य जठरम्प्र्णस्व |
मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्वमदमुक्थवाहः ||
परोग्रां पीतिं वर्ष्ण इयर्मि सत्यां परयै सुतस्यहर्यश्व तुभ्यम |
इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गर्णानः ||
 
ऊती शचीवस्तव वीर्येण वयो दधाना उशिज रतज्ञाः |
परजावदिन्द्र मनुषो दुरोणे तस्थुर्ग्र्णन्तःसधमाद्यासः ||
परणीतिभिष टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचोजनासः |
मंहिष्ठामूतिं वितिरे दधाना सतोतारैन्द्र तव सून्र्ताभिः ||
उप बरह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य |
इन्द्र तवा यज्ञः कषममाणमानड दाश्वानस्यध्वरस्य परकेतः ||
 
सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुव्र्क्तिम |
उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुःपनन्त ||
सप्तापो देवीः सुरणा अम्र्क्ता याभिः सिन्धुमतर इन्द्रपूर्भित |
नवतिं सरोत्या नव च सरवन्तीर्देवेभ्यो गातुम्मनुषे च विन्दः ||
अपो महीरभिशस्तेरमुञ्चो.अजागरास्वधि देव एकः |
इन्द्र यास्त्वं वर्त्रतूर्ये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः ||
 
वीरेण्यः करतुरिन्द्रः सुशस्तिरुतापि धेना पुरुहूतमीट्टे |
आर्दयद वर्त्रमक्र्णोदु लोकं ससाहे शक्रःप्र्तना अभिष्टिः ||
शुनं हुवेम मघवानमिन्द्रं ... ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०४" इत्यस्माद् प्रतिप्राप्तम्