"ऋग्वेदः सूक्तं १०.१०४" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहितूयमयाहि तूयम्
तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इन्द्रपिबाइन्द्र पिबा सुतस्य ॥१॥
अप्सु धूतस्य हरिवः पिबेह नर्भिःनृभिः सुतस्य जठरम्प्र्णस्वजठरं पृणस्व
मिमिक्षुर्यमद्रय इन्द्र तुभ्यं तेभिर्वर्धस्वमदमुक्थवाहःतेभिर्वर्धस्व मदमुक्थवाहः ॥२॥
परोग्रांप्रोग्रां पीतिं वर्ष्णवृष्ण इयर्मि सत्यां परयैप्रयै सुतस्यहर्यश्वसुतस्य तुभ्यमहर्यश्व तुभ्यम्
इन्द्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गर्णानःगृणानः ॥३॥
ऊती शचीवस्तव वीर्येण वयो दधाना उशिज रतज्ञाःऋतज्ञाः
प्रजावदिन्द्र मनुषो दुरोणे तस्थुर्गृणन्तः सधमाद्यासः ॥४॥
परणीतिभिष टेप्रणीतिभिष्टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचोजनासःपुरुरुचो जनासः
मंहिष्ठामूतिं वितिरे दधाना सतोतारैन्द्रस्तोतार इन्द्र तव सून्र्ताभिःसूनृताभिः ॥५॥
उप बरह्माणिब्रह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य ।
इन्द्र त्वा यज्ञः क्षममाणमानड्दाश्वाँ अस्यध्वरस्य प्रकेतः ॥६॥
सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुव्र्क्तिमसुवृक्तिम्
उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुःपनन्तजरितुः पनन्त ॥७॥
सप्तापो देवीः सुरणा अम्र्क्ताअमृक्ता याभिः सिन्धुमतर इन्द्रपूर्भितइन्द्र पूर्भित्
नवतिं स्रोत्या नव च स्रवन्तीर्देवेभ्यो गातुं मनुषे च विन्दः ॥८॥
अपो महीरभिशस्तेरमुञ्चोऽजागरास्वधि देव एकः ।
इन्द्र यास्त्वं वर्त्रतूर्येवृत्रतूर्ये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः ॥९॥
वीरेण्यः करतुरिन्द्रःक्रतुरिन्द्रः सुशस्तिरुतापि धेना पुरुहूतमीट्टे ।
आर्दयद्वृत्रमकृणोदु लोकं ससाहे शक्रः पृतना अभिष्टिः ॥१०॥
शुनं हुवेम मघवानमिन्द्रमस्मिन्भरे नृतमं वाजसातौ ।
शृण्वन्तमुग्रमूतये समत्सु घ्नन्तं वृत्राणि संजितं धनानाम् ॥११॥
 
ऊती शचीवस्तव वीर्येण वयो दधाना उशिज रतज्ञाः ।
परजावदिन्द्र मनुषो दुरोणे तस्थुर्ग्र्णन्तःसधमाद्यासः ॥
परणीतिभिष टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचोजनासः ।
मंहिष्ठामूतिं वितिरे दधाना सतोतारैन्द्र तव सून्र्ताभिः ॥
उप बरह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य ।
इन्द्र तवा यज्ञः कषममाणमानड दाश्वानस्यध्वरस्य परकेतः ॥
 
सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुव्र्क्तिम ।
उप भूषन्ति गिरो अप्रतीतमिन्द्रं नमस्या जरितुःपनन्त ॥
सप्तापो देवीः सुरणा अम्र्क्ता याभिः सिन्धुमतर इन्द्रपूर्भित ।
नवतिं सरोत्या नव च सरवन्तीर्देवेभ्यो गातुम्मनुषे च विन्दः ॥
अपो महीरभिशस्तेरमुञ्चो.अजागरास्वधि देव एकः ।
इन्द्र यास्त्वं वर्त्रतूर्ये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः ॥
 
वीरेण्यः करतुरिन्द्रः सुशस्तिरुतापि धेना पुरुहूतमीट्टे ।
आर्दयद वर्त्रमक्र्णोदु लोकं ससाहे शक्रःप्र्तना अभिष्टिः ॥
शुनं हुवेम मघवानमिन्द्रं ... ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०४" इत्यस्माद् प्रतिप्राप्तम्