"अग्निपुराणम्/अध्यायः ५" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===श्रीरामावतारवर्णनम्===
<poem>
अग्निरुवाच
रामायणमहं वक्ष्ये नारदेनोदितं पुरा।
वाल्मीकये यथा तद्वत् पठितं भुक्तिमुक्तिदम् ।। १ ।।
 
नारद उवाच
विष्णुनाभ्यव्जजो ब्रह्मा मरीचिर्ब्रह्मणः सुतः।
मरीचेः कश्यपस्तस्मात् सूर्यो वैवस्वतो मनुः ।। २ ।।
 
ततस्तस्मात्तथेक्ष्वाकुस्तस्य वंशे ककुत्स्थकः।
ककुत्स्थस्य रघुस्तस्मादजो दशरथस्ततः ।। ३ ।।
 
रावणादेर्वधार्थाय चतुर्द्धाभूत स्वयं हरिः।
राज्ञो दशरथाद्रामः कौशल्यायां बभूव ह ।। ४ ।।
 
कैकेय्यां भरतः पुत्रः सुमित्रायाञ्च लक्ष्मणः।
शत्रुध्न ऋष्यश्रृङ्गेण तासु सन्दत्तपायसात् ।। ५ ।।
 
प्राशिताद्यज्ञसंसिद्धाद्राद्रामाद्याश्च समाः पितुः।
यज्ञविध्नविनाशाय विश्वामित्रार्थितो नृपः ।। ६ ।।
 
रामं सम्प्रेषयामास लक्ष्मणं मुनिना सह।
रामो गतोऽस्त्रशस्त्राणि शिक्षितस्ताडकान्तकृत ।। ७ ।।
 
मारीचं मानवास्त्रेण मोहितं दूरतोऽनयत्।
सुबाहुं यज्ञहन्तारं सबलञ्चावधीद् बली ।। ८ ।।
 
सिद्धाश्रमनिवासी च विश्वामित्रादिभिः सह।
गतः क्रतुं मैथिलस्य द्रष्टुञ्चापंसहानुजः ।। ९ ।।
 
शतानन्दनिमित्तेन विश्वामित्रप्रभावतः।
रामाय कथितो राज्ञा समुनिः पूजितः क्रतौ ।। १० ।।
 
धनुरापूरयामास लीलया स बभञ्ज तत् ।
वीर्यशुक्लाञ्च जनकः सीतां कन्यान्त्वयोनिजाम् ।। ११ ।।
 
ददौ रामाय रामोऽपि पित्रादौ हि समागते।
उपयेमे जानकीन्तामुर्मिलां लक्ष्मणस्तथा ।। १२ ।।
 
श्रुतकीर्त्तिं माण्डवीञ्च कुशध्वजसुते तथा।
जनकस्यानुजस्यैते शत्रुघ्नभरतावुभौ ।। १३ ।।
 
कन्ये द्वे उपयेमाते जनकेन सुपूजितः।
रामोऽगात्सवशिष्ठाद्यैर्जामदगन्यं विजित्य च।।
अयोध्यां भरतोभ्यागात् सशत्रुघ्नो युधाजितः ।। १४ ।।
 
इत्यादिमहापुराणे आग्नेये रामायणे बालकाण्डवर्णनं नाम पञ्चमोऽध्यायः ॥
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_५" इत्यस्माद् प्रतिप्राप्तम्