"अग्निपुराणम्/अध्यायः १३" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===कुरुपाण्डवोत्पच्यादिकथनम्===
<poem>
नग्निरुवाच
भारतं सम्प्रवक्षयामि कृष्णमाहात्म्यलक्षणम्।
भूभारमहरद्विष्णुनिमित्तीकृत्य पाण्डवान् ।। १ ।।
 
विष्णुनाभ्यब्जजो ब्रह्मा ब्रह्मापुत्रोऽत्रिरत्रितः।
सोमः सोमाद् बुधस्तस्मादैल आसीत् पुरूरवाः ।। २ ।।
 
तस्मादायुस्ततो राजा नहुषोऽतो ययातिकः।
ततः पुरुस्तस्य वंशे भरतोऽथ नृपः कुरुः ।। ३ ।।
 
तद्वंशे शान्तनुस्तस्माद्भीष्मो गङ्गासुतोऽनुजौ।
चित्राङ्गदौ विचित्रश्च सत्यवत्याञ्च शान्तनोः ।। ४ ।।
 
स्वर्गं गते शान्तनौ च भीष्मो भार्य्याविवर्ज्जितः।
अपालयत् भ्रातृराज्यं बालश्चि त्राङ्गदो हतः ।। ५ ।।
 
चित्राङ्गदेन द्वे कन्ये काशिराजस्य चाम्बिका।
अम्बालिका च भीष्मेण आनीते विजितारिणा ।। ६ ।।
 
भार्ये विचित्रवीर्यस्य यक्ष्मणा स दिवङ्गतः।
सत्यवत्या ह्यनुमतादम्बिकायां नृपोभवत् ।। ७ ।।
 
धृतराष्ट्रोऽम्बालिकायां पाण्डुश्च व्यासतः सुतः।
गान्धार्य्यां धृतराष्ट्राच्च दुर्योंधनमुखं शतम् ।। ८ ।।
 
शतश्रृङ्गाश्रमपदे भार्यायोगाद् यतो मृतिः।
ऋषिशापात्ततो धर्म्मात् कुन्त्यां पाण्डोर्युधिष्ठिरः ।। ९ ।।
 
वाताद्भीमोऽर्जुनः शक्रान्माद्र्यामश्विकुमारतः।
नकुलः सहदेवश्च पाण्डुर्म्माद्रीयुतो मृतः ।। १० ।।
 
कर्णः कुन्त्यां हि कन्यायां जातो दुर्योधनाश्रितः।
कुरुपाण्डवयोर्वैरन्दैवयोगाद् बभूव ह ।। ११ ।।
 
दुर्योधनौ जतुगृहे पाण्डवानदहत् कुधीः।
दग्धागाराद्विनिष्क्रान्ता मातृषष्ठास्तु पाण्डवाः ।। १२ ।।
 
ततस्तु एकचक्रायां ब्राह्मणस्य निवेशने।
मुनिवेषाः स्थिताः सर्वे निहत्य वकराक्षसम् ।। १३ ।।
 
ययुः पाञ्चालविषयं द्रौपद्यास्ते स्वयम्वरे।
सम्प्राप्ता बाहुवेधेन द्रौपदी पञ्चपाण्डवैः ।। १४ ।।
 
अर्द्धराज्यं ततः प्राप्ता ज्ञाता दुर्योधनादिभिः।
गाण्डीवञ्च धनुर्दिव्यं पावकाद्रथमुत्तमम् ।। १५ ।।
 
सारथिञ्चार्जुनः सङ्खये कृष्णमक्षय्यशायकान्।
ब्रह्मास्त्रार्दिस्तथा द्रोणात्सर्वे शस्त्रविशारदाः ।। १६ ।।
 
कृष्णेन सोऽर्जुनो वह्निं खाण्डवे समतर्पयत्।
इन्द्रवृष्टिं वारयंश्च शरवर्षेण पाण्डवः ।। १७ ।।
 
जिता दिशः पाण्डवैश्च राज्यञ्चक्रे युधिष्ठिरः।
बहुस्वर्णं राजसूयं च सेहै तं सुयोधनः ।। १८ ।।
 
भ्रात्रा दुः शासनेनोक्तः कर्णेन प्राप्तभूतिना।
द्युतकार्ये शकुनिना द्यूतेन स युधिष्ठिरम् ।। १९ ।।
 
अजयत्तस्य राज्यञ्च सभास्थो माययाहसत्।
अष्टाशीतिसहस्त्राणि भोजयन् पूर्ववद् द्विजान् ।। २० ।।
 
वने द्वादशवर्षाणि प्रतिज्ञातानि सोऽनयत्।
अष्टाशीतिसहस्त्राणि भोजयन् पूर्ववद् द्विजान् ।। २१ ।।
 
सधौम्यो द्रौपदीषष्ठस्ततः प्रायाद्विराटकम्।
कङ्को द्विजो ह्यविज्ञातो राजा भीमोथ सूपकृत् ।। २२ ।।
 
बृहन्नलार्जुनो भार्या सैरिन्ध्री यमजौ तथा।
अन्यनाम्ना भीमसेनः कीचकञ्चाबधीन्निशि ।। २३ ।।
 
द्रौपदीं हर्त्तुकामं तमर्जुनश्चाजयत् कुरून्।
कुर्वतो गोग्रहादींश्च तैर्ज्ञाताः पाण्डवा अथ ।। २४ ।।
 
सुभद्रा कृष्णभगिनी अर्जुनात्समजीजनत्।
अभिमन्युन्ददौ तस्मै विराटश्चोत्तरां सुताम् ।। २५ ।।
 
सप्ताक्षौहिणीश आसीद्धर्म्मराजो रणाय सः।
कृष्णो दूतोब्रवीद् गत्वा दुर्योधनममर्षणम् ।। २६ ।।
 
एकादशक्षौहिणीशं नृपं दुर्योधनं तदा।
युधिष्ठिरायार्द्धराज्यं देहि ग्रामांश्च पञ्च वा ।। २७ ।।
 
युध्यस्व वा वचः श्रुत्वा कृष्णमाह सुयोधनः।
भूसूच्यग्रं न दास्यामि योत्स्ये सङ्‌ग्रहणोद्यतः ।। २८ ।।
 
विश्वरूपन्दर्शयित्वा अधृष्यं विदुरार्च्चितः ।
प्रागाद्युधिष्ठिरं प्राह योधयैनं सुयोधनम् ।। २९ ।।
 
इत्यादिमहापुराणे आग्नेये आदिपर्वादिवर्णनं नाम त्रयोदशोऽध्यायः ॥
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_१३" इत्यस्माद् प्रतिप्राप्तम्