"अग्निपुराणम्/अध्यायः २८" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===अभिषेकविधानम्===
<poem>
नारद उवाच
अभिषेकं प्रवक्ष्यामि यथाचार्य्यस्तु पुत्रकः।
सिद्धिबाक् साधको येन रोगी रोगाद्विमुच्यते ।। १ ।।
 
राज्यं राजा सुतं स्त्रीञ्च प्राप्नुयान्मलनाशनम्।
मूर्त्तिकुम्भान् सुरत्नाढ्यः मध्यपूर्वादितो न्यसेत् ।। २ ।।
 
सहस्त्रावर्त्तितान् कुर्य्यादथवा शतवर्त्तितान्।
मण्डपे मण्डले विष्णुं प्राच्यैशान्याञ्च पीठके ।। ३ ।।
 
निवेश्य शकलीकृत्य पुत्रकं शाधकादिकम्।
अभिषेकं समभ्यर्च्च्य कुर्य्याद्‌गीतादिपूर्वकम् ।। ४ ।।
 
दद्याच्च योगपीठादींस्त्वनुग्राह्यास्त्वया नराः।
गुरुस्च समायान् ब्रूयाद्‌गुप्तः शिष्योथ सर्वभाक् ।। ५ ।।
 
इत्यादिमहापुराणे आग्नेये आचार्य्याभिषेको नाम अष्टाविंशोऽध्यायः।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_२८" इत्यस्माद् प्रतिप्राप्तम्