"अग्निपुराणम्/अध्यायः ३५" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===पवित्राधिवासनादिविधिः===
<poem>
अग्निरुवाच
सम्पाताहुतिनासिच्य पवित्राण्याधिवासयेत्।
तृसिंहमन्त्रजप्तानि गुप्तान्यस्त्रेण तानि तु ।। १ ।।
 
वस्त्रसंवेष्टितान्येव पात्रस्थान्यभिमन्त्रयेत्।
विल्वाद्यद्भिः प्रोक्षितानि मन्त्रेण चैकधा ।। २ ।।
 
कुम्भपार्श्वे तु संस्थाप्य रक्षां विज्ञाप्य देशिकः।
दन्तकाष्ठञ्चामलकं पूर्वे कङ्कर्षणेन तु ।। ३ ।।
 
प्रद्युम्नेन भस्मतिलान् दक्षे गोमयमृत्तिकाम्।
वारुणे चानिरुद्धेन सौम्ये नारायणेन च ।। ४ ।।
 
दर्भोदकञ्चाथ हृदा अग्नौ कुङ्कुमरोचनम्।
ऐशान्यां शिरसा धूपं शिखया नैर्ऋतेप्यथ ।। ५ ।।
 
मूलपुष्पाणि दिव्यानि कवचेनाथ वायवे।
चन्दनाम्ब्वक्षतदधिदूर्वाश्च पुटिकास्थिताः ।। ६ ।।
 
गृहं त्रिसूत्रेणावेष्ट्य पुनः सिद्धार्थकान् क्षिपेत्।
दद्यात्पूजाक्रमेणाथ स्वैः स्वैर्गन्धपवित्रकम् ।। ७ ।।
 
मन्त्रैर्वै द्वारपादिभ्यो विष्णुकुम्भे त्वनेन च।
विष्णुतेजोभवं रम्यं सर्वपातकनाशनम् ।। ८ ।।
 
सर्वकामप्रदं देवं तवाङ्गे धारयाम्यहम्।
सम्पूज्य धूपदीपद्यैर्व्रजेद् द्वारसमीपतः ।। ९ ।।
 
गन्धपुष्पाक्षतोपेतं पवित्रञ्चाशिलेर्प्पयेत् ।
पवित्रं वैष्णवं तेजो महापातकनाशनम् ।। १० ।।
 
धर्म्मकामार्थसिद्ध्यर्थं स्वकेङ्गे धारयाम्यहम्।
आसने परिवारादौ गुरौ दद्यात् पवित्रकम् ।। ११ ।।
 
गन्धादिभिः समभ्यर्च्य गन्धपुष्पाक्षतादिमत्।
विष्णुतेजोभवेत्यादिमूलेन हरयेर्पयेत् ।। १२ ।।
 
वह्निस्थाय ततो दत्वा देवं सम्प्रार्थयेत्ततः।
क्षीरोदधिमहानागशय्यावस्थितविग्रह ।। १३ ।।
 
प्रातस्त्वां पूजयिष्यामि सन्निधौभव केशव।
इन्द्रादिभ्यस्ततो दत्वा विष्णुपार्षदके बलिम् ।। १४ ।।
 
ततो देवाग्रतः कुम्भं वासोयुगसमन्वितम्।
रोचनाचन्द्रकाश्मीरगन्धाद्युदकसंयुतम् ।। १५ ।।
 
गन्धपुष्पादिनाभूष्य मूलमन्त्रेण पूजयेत्।
मण्डपाद्वहिरागत्य विलिप्ते मण्डलत्रये ।। १६ ।।
 
पञ्चगव्यञ्चरुन्दन्तकाष्ठञ्चैव क्रमाद्भवेत्।
पुराणश्रवणं स्तोत्रं पठन् जागरणं निशि ।। १७ ।।
 
परप्रेषकबालानां स्त्रीणं भोगभुजां तथा।
सद्योधिवासनं कुर्य्याद्विना गन्धपवित्रकम् ।। १८ ।।
 
इत्यादिमहापुराणे आग्नेये पवित्राधिवासनं नाम पञ्चत्रिशोऽध्यायः ॥
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_३५" इत्यस्माद् प्रतिप्राप्तम्