"अग्निपुराणम्/अध्यायः ४९" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
===मत्स्यादिसक्षणवर्णनम्===
===चतुर्विंशतिमूर्त्तिंस्तोत्रकथनम्===
<poem>
भगवानुवाच
दशावतारं मत्स्यादिलक्षणं प्रवदामि ते।
ओं रूपः केशवः पद्मशङ्खचक्रगदाधरः।
मत्स्याकारस्तु मत्स्यः स्यात् कूर्मः कूर्म्माकृतिर्भवेत् ।। १ ।।
नारायणः शङ्खपद्मगदाचक्री प्रदक्षिणम् ।। १ ।।
 
नराङ्गो वाथ कर्त्तव्यौ भूवराहौ गदादिभृत्।
ततो गदी माधवोरिशङ्खपद्मी नमामि तम्।
दक्षिणे वामके शङ्‌खं लक्ष्मीर्वा पद्ममेव वा ।। २ ।।
चक्रकौमोदकीपद्मशङ्खी गोविन्द ऊर्जितः ।। २ ।।
 
श्रीर्वामकूर्प्परस्था तु क्ष्मानन्तौ चरणानुगौ।
मोक्षदः श्रीगदी पद्मी शङ्खी विष्णुश्च चक्रधृक्।
वराहस्थापनाद्राज्यं भवाब्धितरणं भवेत् ।। ३ ।।
शङ्खचक्राब्जगदिनं मधुसूदनमानमे ।। ३ ।।
 
नरसिंहो विवृत्तास्यो वामोरुक्षतदानवः ।
भक्त्या त्रिविक्रमः पद्मगदी चक्री च शङ्ख्यपि।
तद्वक्षो दारयन्माली स्फुरच्चक्रगदाधरः ।। ४ ।।
शङ्खचक्रगदापद्मी वामनः पातु मां सदा ।। ४ ।।
 
छत्री दण्डी वामनः स्यादथवा स्याच्चतुर्भुजः।
गतिदः श्रीधरः पद्मी चक्रशार्ङ्गी च शङ्ख्यपि ॥
रामश्चापेषुहस्तः स्यात् खड्गी परसुनान्वितः ।। ५ ।।
हृपीकेशो गदा चक्री पद्मी शङ्खी च पातु नः ।। ५ ।।
 
रामश्चापी शरी खड्गी शङ्खी वा द्विभूजः स्मृतः।
वरदः पद्मनाभस्तु शङ्खाब्जारिगदाधरः।
गदालाङ्गलधारी च रामो वाथ चतुर्भुजः।। ६ ।।
दामोदरः पद्मशङ्खगदाचक्री नमामि तम् ।। ६ ।।
 
वामोर्ध्वे लाङ्गलं दद्यादधः शङ्खं सुशोभनम्।
तेने गदी शङ्खचक्री वासुदेवोब्जभृज्जगत्।
मुषलं दक्षिणोर्ध्वे तु चक्रञ्चाधः सुशोभनम् ।। ७ ।।
सङ्कर्षणो गदी शङ्‌खी पद्मी चक्री च पातु वः ।। ७ ।।
 
धनुस्तृणान्वितः कल्की म्लेच्छोत्सादकरोद्विजः।
गदी चक्री शङ्खगदी प्रद्युम्नः पद्मभृत् प्रभुः।
अथवाश्वस्थितः खङ्गी शङ्खचक्रशरान्वितः ।। ८ ।।
अनिरुद्धस्चक्रगदी शङ्खी पद्मी च पातु नः ।। ८ ।।
 
लक्षणं वासुदेवादिनवकस्य वदामि ते।
सुरेशोर्यब्जशङ्खाढ्यः श्रीगदी पुरुपोत्तमः।
दक्षिणोर्ध्वे गदा वामे वामोर्ध्वे चक्रमुत्तमम् ।। ९ ।।
अधोक्षजः पद्मगदी शङखी चक्री च पातु वः ।। ९ ।।
 
ब्रह्मेशौ पार्श्वगौ नित्यं वासुदेवोस्ति पूर्ववत्।
देवो नृसिंहश्चक्राब्जगदाशङ्खी नमामि तम्।
शङ्खी स वरदो वाथ द्विभुजो वा चतुर्भुजः ।। १० ।।
अच्युतः श्रीगदी पद्मी चक्री शङ्खी च पातु वः ।। १० ।।
 
लाङ्गली मुषली रामो गदापद्मधरः स्मृतः।
बालरूपी शङ्खगदी उपेन्द्रश्चक्रपद्म्यपि।
प्रद्युम्नो दक्षिणे वज्रं शङ्खं वामे धनुः करे ।। ११ ।।
जनार्द्दनः पद्म चक्री शङ्खधारी गदाधरः ।। ११ ।।
 
गदानाभ्यावृतः ग्रीत्या प्रद्युम्नो वा धनुः शरी।
शङ्खीपद्मी च चक्री चहरिः कौमोदकीधरः।
चतुर्भुजोनिरुद्धः स्यात्तथा नारायणो विभुः ।। १२ ।।
कृष्णः शङ्खी गदी पद्मी चक्री मे भुक्तिमुक्तिदः ।। १२ ।।
 
चतुर्मुखश्चतुर्व्वाहुर्ब्बृहज्जठरमण्डलः।
आदि मूर्त्तिर्वासुदेवस्तस्मात् सङ्कर्पणोभवत्।
लम्बकूर्च्चे जटायुक्तो ब्रह्मा हंसाग्रवाहनः ।। १३ ।।
सङ्कर्पणाच्च प्रद्युम्नः प्रद्युम्नादनिरुद्धकः ।। १३ ।।
 
दक्षिणे चाक्षसूत्रञ्च स्रुवो वामे तु कुण्डिका।
केशवादिप्रभेदेन एकैकस्य त्रिधा क्रमात्।
आज्यस्थाली सरस्वती सावित्री वामदक्षिणे ।। १४ ।।
द्वादशाक्षरकं स्तोत्रं चतुर्विंशातिमूर्त्तिमत् ।। १४ ।।
 
विष्णुरष्टभुजस्तार्क्षे करे खड्गस्तु दक्षिणे।
यः पठेच्छृणुयाद्वापि निर्मलः सर्वमाप्नुयात् ।। १५ ।।
गदा शरश्च वरदो वामे कार्मुकखेटके ।। १५ ।।
 
चक्रशङ्खौ चतुर्बाहुर्न्नरसिंहश्चतुर्भुजः।
इत्यादिमहापुराणे आग्नेये चतुर्विंशतिमूर्त्तिस्तोत्रं नाम अष्टाचत्वारिंशोऽध्यायः ॥
शङ्खचक्रधरो वापि विदारितमहासुरः ।। १६ ।।
 
चतुर्बाहुर्वराहस्तु शेषुः पाणितले धृतः।
धारयन् बाहुना पृथ्वीं वामेन कमलाधरः ।। १७ ।।
 
पादलग्ना धरा कार्य्या पदा लक्ष्मीर्व्यवस्थिता।
त्रैलोक्यमोहनस्तार्क्ष्ये अष्टवाहुस्तु दक्षिणे ।। १८ ।।
 
चक्रं खड्गं च मुषलं अङ्कुशं वामके करे।
शङ्कशार्ङ्गगदापाशान् पद्मवीणासमन्विते ।।१९ ।।
 
लक्ष्मीः सरस्वती कार्य्ये विश्वरूपोऽथ दक्षिणे।
मुद्गरं च तथा पाशं शक्तिशूलं शरं करे ।। २० ।।
 
वामे शङ्खञ्च शार्ङ्गञ्च गदां पाशं च तोमरम्।
लाङ्गलं परशुं दण्डं छुरिकां चर्म्मक्षेपणम् ।। २१ ।।
 
विंशद्‌बाहुश्चतुर्व्वक्त्रो दक्षिणस्थोथ वामके।
त्रिनेत्रो वामपार्श्वेन शयितो जलशाय्यपि ।। २२ ।।
 
श्रिया धृतैकचरणो विमलाद्याभिरीडितः।
नाभिपद्मचतुर्वक्त्रो हरिशङ्करको हरिः ।। २३ ।।
 
शूलर्ष्टिधारी दक्षे च गदाचक्रधरो पदे।
रुद्रकेशवलक्ष्माङ्गो गौरीलक्ष्मीसमन्वितः ।। २४ ।।
 
शङ्खचक्रगदावेदपाणिश्चाश्वशिरा हरिः।
वामपादो धृतः शेषे दक्षिणः कूर्म्मपृष्ठगः ।। २५ ।।
 
दत्तात्रेयो द्विबाहुः स्याद्वामोत्सङ्गे श्रिया सह।
विष्वक्‌सेनश्चक्रगदी हली शङ्खी हरेर्गणः ।। २६ ।।
 
इत्यादिमहापुराणे आग्नेये प्रतिमालक्षणं नाम ऊनपञ्चाशोऽध्यायः।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_४९" इत्यस्माद् प्रतिप्राप्तम्