"अग्निपुराणम्/अध्यायः ५१" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===सूर्य्यादिप्रतिमालक्षणम्===
<poem>
भगवानुवाच
ससप्ताश्वे सैकचक्रे रथे सूर्य्यो द्विपद्मधृक्।
मसीभाजनलेखन्यौ बिभ्रत्कुण्डी तु दक्षिणे ।। १ ।।
 
वामे तु पिङ्गलो द्वारि दण्डभृत् स रवेर्गणः।
बालव्यजनधारिण्यौ पार्श्वे राज्ञी च निष्प्रभा ।। २ ।।
 
अथवाश्वसमारूढः कार्य्य एकस्तु भास्करः।
वरदा द्व्यब्जिनः सर्वे दिक्पालास्त्रकराः क्रमात् ।। ३ ।।
 
मुद्गरशूलचक्राव्जभृतोग्न्यादिविदिक्‌स्थिताः।
सूर्य्यार्यमादिरक्षोन्ताश्चतुर्हस्ता द्विषड्दले ।। ४ ।।
 
वरुणः सूर्यनामा च सहस्रांशुस्तथापरः ।
धाता तपनसञ्ज्ञश्च सविताथ गभस्तिकः ।। ५ ।।
 
रविश्चैवाथ पर्ज्जन्यस्त्वष्टा मित्रोथ विष्णुकः।
मेषादिराशिसंस्थाश्च मार्गादिकार्त्तिकान्तकाः ।। ६ ।।
 
कृष्णो रक्तो मनाग्रक्तः पीतः पाण्डरकः सितः।
कपिलः पीतवर्णश्च शुकाभो धवलस्तथा ।। ७ ।।
 
धूम्रो नीलः क्रमाद्वर्णाः शक्तयः केशराग्रगाः।
इडा सुषुम्णा विश्वार्च्चिरिन्दुसञ्ज्ञा प्रमर्दिनी ।। ८ ।।
 
ग्रहर्षणी महाकाली कपिला च प्रबोधनी।
नीलाम्बरा घनान्तस्था अमृताख्या च शक्तयः ।। ९ ।।
 
वरुणादेश्च तद्वर्णाः केशराग्रेषु विन्यसेत्।
तेजश्चण्डोमहावक्रो द्विभुजः पद्मखड्गभृत् ।। १० ।।
 
कुण्डिकाकजप्यमालीन्दुः कुजः शक्त्यक्षमालिकः।
बुधश्चापाक्षपाणिः स्याज्जीवः कुण्ड्यक्षमालिकः ।। ११ ।।
 
शुक्रः कुण्ड्यक्षमाली स्यात् किङ्किणीसूत्रवाञ्छनिः ।
अर्द्धचन्द्रधरो राहुः केतुः खड्गी च दीपभृत् ।। १२ ।।
 
अनन्तस्तक्षकः कर्क्कः पद्मो महाब्जः शङ्खकः।
कुलिकः सूत्रिणः सर्वे फणवक्त्रा महाप्रभाः ।।
 
इन्द्रो वज्री गजारूढश्लागगोग्निश्च शक्तिमान्।
यमो दण्डी च महिषे नैर्ऋतः खड्गवान् करे ।। १४ ।।
 
मकरे वरुणः पाशी वायुर्ध्वजधरो मृगे। गदी ।
कुवेरो मेषस्थ ईशानस्च जटी वृषे ।। १५ ।।
 
द्विबाहवो लोकपाला विश्वकर्म्माक्षसूत्रभूत्।
हनूमान् वज्रहस्तः स्यात् पद्भ्यां सम्पी डिताश्रयः ।। १६ ।।
 
विणाहस्ताः किन्नाराः स्युर्मालाविद्याधरास्च खे ।
दुर्बलाङ्गाः पिशाचाः स्युर्वेताला विकृताननाः ।। १७ ।।
 
क्षेत्रपालाः शूलवन्तः प्रेता महोदराः कृशाः ।। १८ ।।
 
इत्यादिमहापुराणे आग्नेये प्रतिमालक्षमं नाम एकपञ्चाशोऽध्यायः ।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_५१" इत्यस्माद् प्रतिप्राप्तम्