"अग्निपुराणम्/अध्यायः ५२" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===देवीप्रतिमालक्षणम्====
<poem>
भगवानुवाच
योगिन्यष्टाष्टकं वक्ष्ये ऐन्द्रादीशान्ततः क्रमात्।
अक्षोभ्या रूक्षकर्णी च राक्षसी कृपणाक्षया ।। १ ।।
 
पिङ्गाक्षी च क्षया क्षेमा इला लीलालया तथा।
लोला लक्ता बलाकेशी लालसा विमला पुनः ।। २ ।।
 
हुताशा च विशालाक्षी हुङ्कारा वडवामुखी।
महाक्रूरा क्रोधना तु भयङ्करी महानना ।। ३ ।।
 
सर्वज्ञा तला तारा ऋग्वेदा तु हयानना।
साराख्या रुद्रसङ्ग्रही सम्बरा तालजङ्घिका ।। ४ ।।
 
रक्ताक्षी सुप्रसिद्धा तु विद्युज्जिह्वा कारङ्किणी।
मेघनादा प्रचण्डोग्रा कालकर्णी वरप्रदा ।। ५ ।।
 
चन्द्रा चन्द्रावली चैव प्रपञ्चा प्रलयान्तिका।
शिशुवक्त्रा पिशाची च पिशिताशा च लोलुपा ।। ६ ।।
 
धमनी तापनी चैव रागिणी विकृतानना।
वायुवेगा बृहत्‌कुक्षिर्विकृता विश्वरूपिका ।। ७ ।।
 
यमजिह्वा जयन्ती च दुर्जया च जयन्तिका।
विडाली रेवती चैव पूतना विजयान्तिका ।। ८ ।।
 
अष्टहस्ताश्चतुर्हस्ता इच्छास्त्राः
सर्वसिद्धिदाः। भैरवश्चार्कहस्तः स्यात् कूर्परास्यो जटेन्दुभृत् ।। ९ ।।
 
खड्गाङ्कुशकुठारेषुविश्वाभयभृदेकतः।
चापत्रिशूलखट्‌वाङ्गपाशकार्द्धवरोद्यतः ।। १० ।।
 
गजचर्मधरो द्वाभ्यां कृत्तिवासोहिभूषितः।
प्रेताशनो मातृमध्ये पूज्यः पञ्चाननोथवा ।। ११ ।।
 
अविलोमाग्निपर्यन्तं दीर्घाष्टकैकभेदितम्।
तत्‌षडङ्गानि जात्यन्तैरन्वितं च क्रमाद् यजेत् ।। १२ ।।
 
मन्दिराग्निदलारुढं सुवर्णरसकान्वितम्।
नादविन्द्विन्दुसंयुक्तंमातृनाथाङ्गदीपितम् ।। १३ ।।
 
वीरभद्रो वृपारूढो मात्रग्रे स चतुर्मुखः।
गौरी तु द्विभुजा त्र्यक्षा शूलिनी दर्पणान्विता ।। १४ ।।
 
शूलं गलन्तिका कुण्डी वरदा च चतुर्भुजा।
अब्जस्था ललिता स्कन्दगणादर्शशलाकया ।। १५ ।।
 
चण्डिका दशहस्ता स्यात् खड्गशूलारिशक्तिधृक्।
दक्षे वामे नागपाश चर्माङ्कुशकुठारकम् ।। १६ ।।
 
धनुः सिंहे च महिषः शूलेन प्रहतोग्रतः ।। १७ ।।
 
इत्यादिमहापुराणे आग्नेये देवीप्रतिमालक्षणं नाम द्विपञ्चाशत्तमोऽध्यायः।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_५२" इत्यस्माद् प्रतिप्राप्तम्