"अग्निपुराणम्/अध्यायः ६२" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===लक्ष्मीप्रतिष्ठाविधिः===
<poem>
भगवानुवाच
समुदायेन देवादेः प्रतिष्ठां प्रवदामि ते।
लक्ष्म्याः प्रतिष्ठां प्रथमं तथा देवीगणस्य च ।। १ ।।
 
पूर्ववत् सकलं कुर्य्यान्मण्डपस्नपनादिकम् ।
भद्रपीठेश्रियं न्यस्य स्थापयेदष्ट वै घटा ।। २ ।।
 
घृतेनाभ्यज्य मूलेन स्नपयेत् पञ्चगव्यकैः।
हिरण्यवर्णां हरिणी नेत्रे चोन्मीलयेच्छ्रियाः ।। ३ ।।
 
तन्म आवह इत्येवं प्रदद्यान्मधुरत्रयम्।
अश्वपूर्वेति पूर्वेण तां कुम्भेनाभिषेचयेत् ।। ४ ।।
 
कामोस्मितेति याम्येन पश्चिमेनाभिषेचयेत्।
चन्द्रं प्रभासामुच्चार्य्याद्त्यवर्णेति चोत्तरात् ।। ५ ।।
 
उपैतु मेति चाग्नेयात् क्षुत्‌पिपासेति नैर्ऋतात्।
गन्धद्वारेति वायव्यां मनसः कममाकृतिम् ।। ६ ।।
 
ईशानकलशेनैव शिरः सौवर्णकर्द्दमात्।
एकाशीतिघटैः स्नानं मन्त्रेणापः सृजन् क्षितिम् ।। ७ ।।
 
आद्‌र्द्रां पुष्करिणीं गन्धैराद्‌र्द्रामित्यादिपुष्पकैः।
तन्मयावह मन्त्रेण य आनन्द ऋ चाखिलम् ।। ८ ।।
 
शायन्तीयेन शय्यायां श्रीसूक्तेन च सन्निधिम्।
लक्ष्मीवीजेन चिच्छक्तिं विन्यस्याभ्यर्चयेत् पुनः ।। ९ ।।
 
श्रीसूक्तेन मण्डपेथ कुण्डेष्वब्जानि होमयेत्।
करवीराणि वा हत्वा सहस्रं शतमेव वा ।। १० ।।
 
गृहोपकरणान्तादि श्रीसूक्तेनैव चार्पयेत्।
ततः प्रासादसंस्कारं सर्वं कृत्वा तु पूर्ववत् ।। ११ ।।
 
मन्त्रेण पिण्डिकां कृत्वा प्रतिष्ठानं ततः श्रियः ।
श्रीसूक्तेन च सान्निध्यं पूर्ववत् प्रत्यृचं जपेत् ।। १२ ।।
 
चिच्छक्तिं बोधयित्वा तु मूलात् सान्निध्यकं चरेत्।
भूस्वर्णवस्त्रगोन्नादि गुरवे ब्रह्मणेर्पयेत्।
एवं देव्योऽखिलाः स्थाप्यावाह्य स्वर्गादि भावयेत् ।। १३ ।।
 
इत्यादिमहापुराणे आग्नेये लक्ष्मीस्थापनं नाम द्विषष्टितमोऽध्यायः ।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_६२" इत्यस्माद् प्रतिप्राप्तम्