"ऋग्वेदः सूक्तं १०.१०६" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियोवश्त्रापसेव |
सध्रीचीना यातवे परेमजीगः सुदिनेवप्र्क्ष आ तंसयेथे ||
उष्टारेव फर्वरेषु शरयेथे परायोगेव शवात्र्या शासुरेथः |
दूतेव हि षठो यशसा जनेषु माप सथातम्महिषेवापानात ||
साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुरागमिष्टम |
अग्निरिव देवयोर्दीदिवांसा परिज्मानेवयजथः पुरुत्रा ||
 
आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नर्पतीव तुर्यै |
इर्येव पुष्ट्यै किरणेव भुज्यै शरुष्टीवानेव हवमागमिष्टम ||
वंसगेव पूषर्या शिम्बाता मित्रेव रता शतराशातपन्ता |
वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषासपर्या पुरीषा ||
सर्ण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरीपर्फरीका |
उदन्यजेव जेमना मदेरू ता मे जराय्वजरम्मरायु ||
 
पज्रेव चर्चरं जारं मरायु कषद्मेवार्थेषु तर्तरीथौग्रा |
रभू नापत खरमज्रा खरज्रुर्वायुर्न पर्फरत्क्षयद रयीणाम ||
घर्मेव मधु जठरे सनेरू भगेविता तुर्फरीफारिवारम |
पतरेव चचरा चन्द्रनिर्णिं मनर्ङगामनन्या न जग्मी ||
बर्हन्तेव गम्भरेषु परतिष्ठां पादेव गाधं तरतेविदाथः |
कर्णेव शासुरनु हि समराथो.अंशेव नोभजतं चित्रमप्नः ||
 
आरङगरेव मध्वेरयेथे सारघेव गवि नीचीनबारे |
कीनारेव सवेदमासिष्विदाना कषामेवोर्जा सूयवसात्सचेथे ||
रध्याम सतोमं सनुयाम वाजमा नो मन्त्रं सरथेहोपयातम |
यशो न पक्वं मधु गोष्वन्तरा भूतांशोश्विनोः काममप्राः ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०६" इत्यस्माद् प्रतिप्राप्तम्