"अग्निपुराणम्/अध्यायः ८०" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===दमनकारोहणावेधिः===
<poem>
ईश्वर उवाच
वक्ष्ये दमनकारोहविधिं पूर्ववदाचरेत्।
हरकोपात् पुरा जातो भैरवो दमिताः सुराः ।। १।।
 
तेनाथ शप्तो विटपो भवेति त्रिपुरारिणा।
प्रसन्नेनेरितं चेदं पूजयिष्यन्त्रि ये नराः ।। २ ।।
 
परिपूर्णफलं तेषां नान्यथा ते भविष्यति।
सप्तम्यां वा त्रयो दश्यां दमनं संहितात्मभिः ।। ३ ।।
 
सम्पूज्य बोधयेद्‌ वृक्षं भववाक्येन मन्त्रवित्।
हरप्रसादसम्भूत त्वमत्र सन्निधीभव ।। ४ ।।
 
शिवकार्यं समुद्दिश्य नेतव्योऽसि शिवाज्ञया।
गृहेऽप्यामन्त्रणं कुर्य्यात् सायाह्ने चाधिवासनं ।। ५ ।।
 
यथाविधि समभ्यर्च्य सूर्य्यशङ्करपावकान्।
देवस्य पश्चिमे मूलं दद्यात्तस्य मृदा युतं ।। ६ ।।
 
वामेन शिरसा वाऽथ नालं धात्रीं तथोत्तरे।
दक्षिणे भग्नपत्रञ्च प्राच्यां पुष्पञ्च धारणं ।। ७ ।।
 
पुटिकास्थं फलं मूलमथैशान्यां यजेच्छिवं।
पञ्चाङ्गमञ्जलौ कृत्वा आमन्त्र्य शिरसि न्यसेत् ।। ८ ।।
 
आमन्त्रितोऽकसि देवेश प्रातः काले मथा प्रभो।
कर्त्तव्यस्तपसो लाभः पूर्ण सर्वं तवाज्ञया ।। ९ ।।
 
मूलेन शेषं पात्रस्थं पिधायाथ पवित्रकं।
प्रातः स्नात्वा जगन्नाथं गन्धपुष्पादिभिर्यजेत् ।।१० ।।
 
नित्यं नैमित्तिकं कृत्वा दमनैः पूजयेत्ततः।
शेषमञ्जलिमादाय आत्मविद्याशिवात्मभिः ।। ११ ।।
 
मूलाद्यैरीश्वरान्तैश्च चतुर्थाञ्जलिना ततः।
ओं हौं मखेश्वराय मखं पूरय पूरय शूलपाणये नमः ।।
 
शिवं वह्निं च सम्पूज्य गुरुं प्रार्च्याथ बोधयेत् ।। १२ ।।
भगवन्नतिरिक्तं वा हीनं वा यन्मया कृतं।
 
सर्व तदस्तु सम्पूर्णं यच्च दामनकं मम ।।
सकलं चैत्रमासोत्थं फलं प्राप्य दिवं व्रजेत् ।। १३ ।।
 
इत्यादिमहापुराणे आग्नेये दमनकारोहणविधिर्नाम अशीतितमोऽध्यायः॥
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_८०" इत्यस्माद् प्रतिप्राप्तम्