"अग्निपुराणम्/अध्यायः ८९" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===एकतत्त्वदीक्षाकथनम्===
<poem>
ईश्वर उवाच
अथैकतात्त्विकी दीक्षा लघुत्वादुपदिश्यते ।
सूत्रबन्धादि कुर्व्वीत यथायोगं निजात्मना ।। १ ।।
 
कालाग्न्यादिशिवान्तानि तत्त्वानि परिभावयेत्।
समतत्त्वे समग्राणि सूत्रे मणिगणानिव ।। २ ।।
 
आवाह्य शिवतत्त्वादि गर्भाधानादि पूर्ववत्।
मूलेन किन्तु कुर्व्वीत सर्व्वशुल्कसमर्पणं ।। ३ ।।
 
प्रददीत ततः पूर्णां तत्त्वव्रातोपगर्भितां।
एकयैव यया शिष्यो निर्व्वाणमधिगच्छति ।। ४ ।।
 
योजनायै शिवे चान्यां स्थिरत्वापादनाय च।
दत्वा पूर्णां प्रकुर्वीत शिवकुम्भाभिषेचनं ।। ५ ।।
 
इत्यादिमहापुराणे आग्नेये एकतत्त्वादीक्षाकथनं नाम ऊननवतितमोऽध्यायः।
 
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_८९" इत्यस्माद् प्रतिप्राप्तम्