"अग्निपुराणम्/अध्यायः ९१" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
===विविधमन्त्रादिकथनम्===
<poem>
ईश्वर उवाच
अभिषिक्तः शिवं विष्णुं पूजयेद्भास्करादिकान्।
शङ्खभेर्य्यादिनिर्घाषैः स्नापयेत् पञ्चगव्यके ।। १ ।।
 
यो देवान्देबलोकं स याति स्वकुलमुद्धरन्।
वर्षकोटिसहस्रेषु यत् पापं समुपार्ज्जितं ।। २ ।।
 
घृताभ्यङ्गेन देवानां भस्मीभवति पावके।
आढकेन घृताद्यैश्व देवान् स्नाप्य सुरो भवेत् ।। ३ ।।
 
चन्दनेनानुलिप्याथ नान्धाद्यैः पूजयेत्तथा।
अल्पायासन स्तुतिभि स्तुता देवास्तु सर्वदा ।। ४ ।।
 
अतीतानागतज्ञानमन्त्रधीभुक्तिमुक्तिदाः।
गृहीत्वा प्रश्नसूक्ष्मार्णे हृते द्वाभ्यां शुभाशुभं ।। ५ ।।
 
त्रिभिर्जीवो मूलधातुश्चतुर्भिब्राह्मणादिधीः।
पञ्चादौ भूततत्त्वादि शेष चैवं जपादिकं ।। ६ ।।
 
एकत्रिकातित्रिकान्ते पदे द्विपमकान्तके।
अशुभं मध्यमं मध्येष्विन्द्रश्त्रिषु नृपः शुभः ।। ७ ।।
 
सङ्‌खयावृन्दे जीविताब्दं यमोऽब्ददराहा ध्रुवं।
सूर्य्येभास्येशदुर्गाश्रीविष्णुमन्त्रैर्ल्लिखेत् कजे ।। ८ ।।
 
कठिन्या जप्तया स्प्टष्टे गोमूत्राकृतिरेखया।
आरभ्यैकं त्रिकं यावत्त्रिचतुष्कावसानकं ।। ९ ।।
 
मरुद् व्योम मरुद्वीजैश्चतुः षष्टिपदे तथा।
अक्षाणां पतनात् स्पर्शाद्विषमादौ शुभादिकं ।। १० ।।
 
एकत्रिकादिमारभ्य अन्ते चाष्टत्रिकं तथा।
ध्वजाद्यायाः समा हीना विषमाः शोभनादिदाः।। ११ ।।
 
आइपल्लवितैः काद्यैः षोडशस्वरपूर्व्वगैः।
आद्यैस्तैः सस्वरैः काद्यैस्त्रिपुरानाममन्त्रकाः ।। १२ ।।
 
ह्रीं वीजाः प्रणवाद्याः स्युर्न्नमोऽन्ता यत्र पूजने।
मन्त्रा विंशतिसाहस्राः शतं षष्ठ्यदिकं ततः ।। १३ ।।
 
आं ह्रीं मन्त्राः सरस्वत्याश्चण्डिकायास्तथैव च।
तथा गौर्य्याश्च दुर्गाया आं श्रीं मन्त्राः श्रियस्तथा ।। १४ ।।
 
तथा क्षौं कौं मन्त्राः सूर्य्यस्य आं हौं मन्त्राः शिवस्य च।
आं गं मन्त्रा गणेशस्य आं मन्त्राश्च तथा हरेः ।। १५ ।।
 
शतार्द्धैकाधिकैः काद्यैस्तथा षोडशभिः स्वरैः।
काद्यैस्तैः सस्वरैराद्यैः कान्तैर्म्मन्त्रास्तथाखिलाः ।। १६ ।।
 
रवीशदेवीविष्णूनां खब्धिदेवेन्द्रवर्त्तनात्।
शतत्रयं षष्ट्यधिकं प्रत्येकं मण्डलं क्रमात्।
अभिषिक्तो जपेद् ध्यायेच्छिष्यादीन् दीक्षयेद्‌गुरुः ।। १७ ।।
 
इत्यादिमहपुराणे आग्नेये नानामन्त्रादिकथनं नाम एकनवतितमोऽध्यायः ।
</poem>
"https://sa.wikisource.org/wiki/अग्निपुराणम्/अध्यायः_९१" इत्यस्माद् प्रतिप्राप्तम्