"ऋग्वेदः सूक्तं १०.१०६" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियोवश्त्रापसेवधियो वस्त्रापसेव
सध्रीचीना यातवे परेमजीगःप्रेमजीगः सुदिनेवप्र्क्षसुदिनेव पृक्ष आ तंसयेथे ॥१॥
उष्टारेव फर्वरेषु शरयेथेश्रयेथे परायोगेवप्रायोगेव शवात्र्याश्वात्र्या शासुरेथः ।
दूतेव हि षठोष्ठो यशसा जनेषु माप सथातम्महिषेवापानातस्थातं महिषेवावपानात् ॥२॥
साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुरागमिष्टमयजुरा गमिष्टम्
अग्निरिव देवयोर्दीदिवांसा परिज्मानेवयजथःपरिज्मानेव यजथः पुरुत्रा ॥३॥
आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नर्पतीवनृपतीव तुर्यै ।
इर्येव पुष्ट्यै किरणेव भुज्यै शरुष्टीवानेवश्रुष्टीवानेव हवमागमिष्टमहवमा गमिष्टम् ॥४॥
वंसगेव पूषर्या शिम्बाता मित्रेव रताऋता शतराशातपन्ताशतरा शातपन्ता
वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषासपर्यामेषेवेषा सपर्या पुरीषा ॥५॥
सर्ण्येवसृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरीपर्फरीकातुर्फरी पर्फरीका
उदन्यजेव जेमना मदेरू ता मे जराय्वजरम्मरायुजराय्वजरं मरायु ॥६॥
पज्रेव चर्चरं जारं मरायु कषद्मेवार्थेषुक्षद्मेवार्थेषु तर्तरीथौग्रातर्तरीथ उग्रा
ऋभू नापत्खरमज्रा खरज्रुर्वायुर्न पर्फरत्क्षयद्रयीणाम् ॥७॥
घर्मेव मधु जठरे सनेरू भगेविता तुर्फरीफारिवारमतुर्फरी फारिवारम्
पतरेव चचरा चन्द्रनिर्णिङ्मनऋङ्गा मनन्या न जग्मी ॥८॥
बर्हन्तेवबृहन्तेव गम्भरेषु परतिष्ठांप्रतिष्ठां पादेव गाधं तरतेविदाथःतरते विदाथः
कर्णेव शासुरनु हि समराथो.अंशेवस्मराथोऽंशेव नोभजतंनो भजतं चित्रमप्नः ॥९॥
आरङगरेवआरङ्गरेव मध्वेरयेथे सारघेव गवि नीचीनबारे ।
कीनारेव स्वेदमासिष्विदाना क्षामेवोर्जा सूयवसात्सचेथे ॥१०॥
रध्यामऋध्याम सतोमंस्तोमं सनुयाम वाजमा नो मन्त्रं सरथेहोपयातमसरथेहोप यातम्
यशो न पक्वं मधु गोष्वन्तरा भूतांशोश्विनोःभूतांशो अश्विनोः काममप्राः ॥११॥
 
आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नर्पतीव तुर्यै ।
इर्येव पुष्ट्यै किरणेव भुज्यै शरुष्टीवानेव हवमागमिष्टम ॥
वंसगेव पूषर्या शिम्बाता मित्रेव रता शतराशातपन्ता ।
वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषासपर्या पुरीषा ॥
सर्ण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरीपर्फरीका ।
उदन्यजेव जेमना मदेरू ता मे जराय्वजरम्मरायु ॥
 
पज्रेव चर्चरं जारं मरायु कषद्मेवार्थेषु तर्तरीथौग्रा ।
रभू नापत खरमज्रा खरज्रुर्वायुर्न पर्फरत्क्षयद रयीणाम ॥
घर्मेव मधु जठरे सनेरू भगेविता तुर्फरीफारिवारम ।
पतरेव चचरा चन्द्रनिर्णिं मनर्ङगामनन्या न जग्मी ॥
बर्हन्तेव गम्भरेषु परतिष्ठां पादेव गाधं तरतेविदाथः ।
कर्णेव शासुरनु हि समराथो.अंशेव नोभजतं चित्रमप्नः ॥
 
आरङगरेव मध्वेरयेथे सारघेव गवि नीचीनबारे ।
कीनारेव सवेदमासिष्विदाना कषामेवोर्जा सूयवसात्सचेथे ॥
रध्याम सतोमं सनुयाम वाजमा नो मन्त्रं सरथेहोपयातम ।
यशो न पक्वं मधु गोष्वन्तरा भूतांशोश्विनोः काममप्राः ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०६" इत्यस्माद् प्रतिप्राप्तम्