"ऋग्वेदः सूक्तं १०.७०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
 
पङ्क्तिः १७३:
सः । देवानाम् । पाथः । उप । प्र । विद्वान् । उशन् । यक्षि । द्रविणःऽदः । सुऽरत्नः ॥९
 
हे “देव “त्वष्टः एतनामक त्वं “यत् “चारुत्वं हविर्भिः कल्याणरूपत्वम् “आनट् प्राप्तवानसि ।। अश्नोतेर्लिटि तप्रत्ययस्य लुक् । “यत् च त्वम् “अङ्गिरसाम् अस्माकं “सचाभूः सहभावी सहायः “अभवः । हे “द्रविणोदः धनस्य दातः अत एव “सुरत्नः सुधनः “सः त्वम् “उशन् हवींषि कामयमानः सन् “विद्वान् अस्येदमस्येदमिति प्रजानन् “देवानां “पाथः अन्नम् “उप “थक्षि“यक्षि उपयज । तेभ्यः प्रयच्छ ।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.७०" इत्यस्माद् प्रतिप्राप्तम्