"नारदपुराणम्- पूर्वार्धः/अध्यायः २" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
ऋषय ऊचुः ।।
कथं सनत्कुमारस्तु नारदाय महात्मने ।।
प्रोक्तवान्सकलान्धर्मान्कथं तौ मिलितावुभौ ।। २-१ ।।
 
कस्मिन्स्थाने स्थितौ सूत तावुभौ ब्रह्मवादिनौ ।।
हरिगीतसमुद्गाने चक्रतुस्तद्वदस्व नः ।। २-२ ।।
 
सूत उवाच ।।
सनकाद्या महात्मानो ब्रह्मणो मानसाः सुताः ।।
निर्ममा निरहं काराः सर्वे ते ह्यूध्वरेतसः ।। २-३ ।।
 
तेषां नामानि वक्ष्यामि सनकश्च सनन्दनः ।।
सनस्फुमारश्च विभुः सनातम इति स्मृतः ।। २-४ ।।
 
विष्णुभक्ता महात्मानो ब्रह्मध्यानपरायणाः ।।
सहस्त्रसूर्यसंकाशाः सत्यसन्धा मुमुक्षवः ।। २- ५ ।।
 
एकदा मेरुश्रृङ्गं ते प्रस्थिता ब्रह्मणः सभाम् ।।
इष्टं मार्गेऽथ ददृशुः गङ्गां विष्णिपदीं द्विजाः ।। २-६ ।।
 
तां निरीक्ष्य समुद्युक्ताः स्नातुं सीताजलेऽभवन् ।।
एतस्मिन्नंतरे तत्र देवर्षिर्नारदो मुनिः ।। २-७ ।।
 
आजगाम द्विजश्रेष्टा दृष्ट्वा भ्रान्तॄन्स्वकाग्रजान् ।।
तान्दृष्ट्वा स्त्रातुमुद्युक्तान्नमस्कृत्य कृताञ्जिलिः ।। २-८ ।।
 
गुणन्नामानि सप्रेमभक्तियुक्तो मधुद्विषः ।।
नारायणाच्युतानन्त वासुदेव जनार्दन ।। २-९ ।।
 
यज्ञेश यज्ञपुरुष कृष्ण विष्णो नमोऽस्तु ते ।।
पद्माक्ष कमलाकान्त गङ्गाजनक केशव ।।
क्षिरोदशायिन्देवेश दामोदर नमोऽस्तु ते ।। २-१० ।।
 
श्रीराम विष्णो नरसिंह वामन प्रद्युम्नसंकर्षण वासुदेव ।।
अजानिरुद्धामलरुङ्मुरारे त्वं पाहि नः सर्वभयादजश्त्रम् ।। २-११ ।।
 
इत्युच्चरन्हरेर्नाम नत्वा तान्स्वाग्रजान्मुनीन् ।।
उपासीनश्च तैः सार्द्धं सस्नौ प्रीतिसमन्वितः ।। २-१२ ।।
 
तेषां चापि तु सीताया जले लोकमलाप हे ।।
स्त्रात्वा संतर्प्य देवर्षिपितॄन्विगतकल्मषाः ।। २-१३ ।।
 
उत्तीर्य्य संध्योपास्त्यादि कृत्वाचारं स्वकं द्विजाः ।।
कथां प्रचक्रुर्विविधाः नारायण गुणाश्रिताः ।। २-१४ ।।
 
कृतत्रियेषु मुनिषु गङ्गातीरे मनोरमे ।।
चकारनारदः प्रश्रं नानाख्यानकथान्तरे ।। २-१५ ।।
 
नारद उवाच ।। ।।
सर्वज्ञाः स्थ मुनिश्रेष्ठाः भगवद्भक्तितत्पराः ।।
यूयं सर्वे जगन्नाथा भगवन्तः सनातनाः ।। २-१६ ।।
 
लोकोद्धारपरान्युष्मान्दीनेषु कृतसौहृदान् ।।
पृच्छे ततो वदत मे भगवल्लक्षणं बुधाः ।। २-१७ ।।
 
येनेदमखिलं जातं जगत्स्थावरजङ्गमम् ।।
गङ्गापादोदकं यस्य स कथं ज्ञायते हरिः ।। २-१८ ।।
 
कथं च त्रिविधं कर्म सफलं जायते नृणाम् ।।
ज्ञानस्य लक्षणं ब्रूत तपसश्चापि मानदाः ।। २-१९ ।।
अतिथेः पूजनं वापि येन विष्णुः प्रसीदति ।।
एवमादीनि गुह्यानि हरितुष्टिकराणि च ।।
अनुगृह्य च मां नाथास्तत्त्वतो वक्तुमर्हथ ।। २- २० ।।
 
शौनक उवाच ।। ।।
नमः पराय देवाय परस्मात्परमाय च ।।
परावर निवासाय सगुणायागुणाय च ।। २-२१ ।।
 
अमायायात्मसंज्ञाय मायिने विश्वरुपिणे ।।
योगीश्वराय योगाय योगगम्याय विष्णवे ।। २-२२ ।।
 
ज्ञानाय ज्ञानगम्याय सर्वज्ञानैकहेतवे ।।
ज्ञानेश्वराय ज्ञेयाय ज्ञात्रे विज्ञानसंपदे ।। २-२३ ।।
 
ध्यानाय ध्यानगम्याय ध्यातृपातहराय च ।।
ध्यानेश्वराय सुधियेध्येयध्यातृस्वरुपिणे ।। २-२४ ।।
 
आदित्यचन्द्राग्निविधातृदेवाः सिद्धाश्च यक्षासुरनागसङ्घाः ।।
यच्छक्तियुक्तास्तमजं पुराणं सत्यं स्तुतीशं सततं नतोऽस्मि ।। २-२५ ।।
 
यो ब्रह्मरुपी जगतां विधाता स एव पाता द्विजविष्णुरुपी ।।
कल्पान्तरुद्राख्यतमुः स देवः शेतेंऽघ्रिपानस्तमजं भजामि ।। २-२६ ।।
 
यन्नामसंकीर्त्तनतो गजेन्द्रो ग्राहोग्रबन्धान्मुमुचे स देवः ।।
विराजमानः स्वपदे पराख्ये तं विष्णुमाद्यं शरणं प्रपद्ये ।। २-२७ ।।
 
शिवस्वरुपी शिवभक्ति भाजां यो विष्णुरुपी हरिभावितानाम् ।।
संकल्पपूर्वात्मकदेहहेतुस्तंस्तमेव नित्यं शरणं प्रपद्ये ।। २-२८ ।।
 
यः केशिहन्ता नरकान्तकश्च बालो भुजाग्रेण दधार गोत्रम् ।।९
देवं च भूमारविनोदशीलं तं वासुदेवं सततं नतोऽस्मि ।। २-२९ ।।
 
लेभेऽवतीर्योग्रनृसिंहरुपीयोदैत्यवक्षः कठिनं शिलावत् ।।
विदार्यसंरक्षितवान्स्वभक्तं प्रह्लादमीशं तमजं नमामि ।। २-३० ।।
 
व्योमादिभिर्मूषितमात्मसंज्ञं निरञ्जनं नित्यममेयतत्त्वम् ।।
जगद्विधातारमकर्मकं च परं पुराणं पुरुषं नतोऽस्मि ।। २-३१ ।।
 
ब्रह्मेन्द्ररुद्रानिलवायुमर्त्यगन्धर्वयक्षासुरदेवसंघैः ।।
स्वमूर्तिभेदैः स्थित एक ईशस्तमादिमात्मा तमहं भजामि ।। २-३२ ।।
 
यतो भिन्नमिदं सर्वं समुद्भूतं स्थितं च वै ।।
यस्मिन्नेष्यति पश्चाच्च तमस्ति शरणं गतः ।। २-३३ ।।
 
यः स्थितो विश्वरुपेण सङगीवात्र प्रतीयते ।।
असङ्गी परिपूर्णश्च तमस्मि शरणं गतः ।। २-३४ ।।
 
हृदि स्थितोऽपि यो देवो मायया मोहितात्मनाम् ।।
न ज्ञायते परः शुद्धस्तमस्मि शरणं गतः ।। २-३५ ।।
 
सर्वसंगनिवृत्तानां ध्यानयोगरतात्मनाम् ।।
सर्वत्र भाति ज्ञानात्मा तमस्मि शरणं गतः ।। २-३६ ।।
दधार मंदरं पृष्टे निरोदेऽमृतमन्थने ।।
देवतानां हितार्थाय तं कूर्मं शरणं गतः ।। २-३७ ।।
 
द्रष्ट्राङ्कुरेण योऽनन्तः समुद्धृत्यार्णवाद्धराम् ।।
तस्थाविदं जगत्कृत्स्नं वाराहं तं नतोऽस्म्यहम् ।। २-३८ ।।
 
प्रह्लादं गोपयन्दैत्यं शिलातिकठिनोरसम् ।।
विदार्य हतवान्यो हि तं नृसिंहं नतोऽस्म्यहम् ।। २-३९ ।।
 
लब्ध्वा वैरोचनेर्भूमिं द्वाभ्यां पद्भ्यामतीत्य यः ।।
आब्रह्मभुवनं पादात्सुरेभ्यस्तं नतोऽजितम् ।। २-४० ।।
 
हैहयस्यापराधेन ह्येकविंशतिसंख्यया ।।
क्षत्रियान्वयभेत्ता यो जामदग्न्यं नतोऽस्मि तम् ।। २-४१ ।।
 
आविर्भूतश्चतुर्द्धा यः कपिभिः परिवारितः ।।
हतवान्राक्षसानीकं रामचन्द्रं नतोऽस्म्यहम् ।। २-४२ ।।
 
मूर्तिद्वयं समाश्रित्य भूभारमपहृत्य च ।।
संजहार कुलं स्वं यस्तं श्रीकृष्णप्यहं भजे ।। २-४३ ।।
 
भूम्यादिलोकत्रितयं संतृत्पात्मानमात्मनि ।।
पश्यन्ति निर्मलं शुद्धं तमीशानं भजाम्यहम् ।। २-४४ ।।
 
युगान्ते पापिनो शुद्धान्भित्त्वा तीक्ष्णसुधारया ।।
स्थापयामास यो धर्मं कृतादौ तन्नमाम्यहम् ।। २-४५ ।।
एवमादीन्यनेकानि यस्य रुपाणि पाण्डवाः ।।
न शक्यं तेन संख्यातुं कोट्यब्दैरपि तं भजे ।। २-४६ ।।
 
महिमानं तु यन्नाम्नः परं गंतुं मुनीश्वराः ।।
देवासुराश्च मनवः कथं तं क्षुल्लको भजे ।। २-४७ ।।
 
यन्नामश्रवणेनापि महापातकिनो नराः ।।
पवित्रतां प्रपद्यन्ते त कथं स्तौमि चाल्पधीः ।। २-४८ ।।
 
यथाकथंचिद्यन्नम्नि कीर्तिते वा श्रुतेऽपि वा ।।
पापिनस्तु विशुद्धाः स्युः शद्धा मोक्षमवान्पुयुः ।। २-४९ ।।
 
आत्मन्यात्मानमाधाय योगिनो गतकल्मषाः ।।
पश्यन्ति यं ज्ञानरुपं तमस्मि शरणं गतः ।। २-५० ।।
 
साङ्ख्याः सर्वेषु पश्यन्ति परिपूर्णान्मकं हरिम् ।।
तमादिदेवमजरं ज्ञानरुपं भजाम्यहम् ।। २-५१ ।।
 
सर्वसत्त्वमयं शान्तं सर्वद्रष्टारमीश्वरम् ।।
सहस्त्रशीर्षकं देवं वन्दे भावात्मकं हरिम् ।। २-५२ ।।
 
यद्भूतं यच्च वै भाव्यं स्थावरं जङ्गमं जगत् ।।
दशाङ्गुलं योऽत्स्यतिष्टत्तमीशमजरं भजे ।। २-५३ ।।
 
अणोरणीयांसमजं महतश्च महत्तरम् ।।
गुह्याद्गुह्यतमं देवं प्रणमामि पुनः पुनः ।। २-५४ ।।
 
ध्यातः स्मृतः पूजितो वा श्रृतः प्रणमितोऽपि वा ।।
स्वपदं यो ददातीशस्तं वन्दे पुरुषोत्तमम् ।। २-५५ ।।
 
इति स्तुवन्तं परमं पेरेशं हर्षाम्बुसंरुद्धविलोचनास्ते ।।
मुनीश्वरा नारदसंयुतास्तु सनन्दनाद्याः प्रपुदं प्रजग्मुः ।। २-५६ ।।
 
य इदं प्रातरुत्याय पठेद्वै पौरुपं स्तवम् ।।
सर्वपापविशुद्धात्मा विष्णुलोकं स गच्छति ।। २-५७ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे सनत्कुमारनारदसंवादे नारदकृतविष्णुस्तुतिर्नाम द्वितीयोध्यायः ।। २ ।।
</poem>