"नारदपुराणम्- पूर्वार्धः/अध्यायः ८" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनक उवाच ।।
एवमौर्वाश्रमे ते द्वे बाहुभार्ये मुनीश्वर ।।
चक्राते भक्तिभावेन शुश्रूषआं प्रतिवासरम् ।। ८-१ ।।
 
गते वर्षार्ध्दके काले ज्येष्ठा राज्ञी तु या द्विज ।।
तस्याः पापमतिर्जाता सपत्न्याः संपदं प्रति ।। ८-२ ।।
 
ततस्तया गरो दत्तः कनिष्ठायै तु पापया ।।
न स्वप्रभावं चक्रे वै गरो मुनिनिषेवया ।। ८-३ ।।
 
भूलेपनादिभिः सम्यग्यतः सामुदिनं मुनेः ।।
चकार सेवां तेनासौ जीर्णपुण्येन कर्मणा ।। ८-४ ।।
 
ततो मास त्रयेऽतीते गरेण सहितंसुतम् ।।
सुषाव सुशुभे काले शुश्रूषानष्टकिल्बिषा ।। ८-५ ।।
 
अहो सत्संगतिर्लोके किं पापं न विनाशयेत् ।।
न तदातिसुखं किं वा नराणां पुण्यकर्मणा ।। ८-६ ।।
 
ज्ञानाज्ञानकृतं पापं यच्चान्यत्कारीतं परैः ।।
तत्सर्वं नाशयत्याशु परिचर्या महात्मनाम् ।। ८-७ ।।
 
जडोऽपि याति पूज्यत्वं सत्संगाज्जगतीतलं ।।
कलामात्रोऽपि शीताशुः शंभुना स्वीकृतो यथा ।। ८-८ ।।
 
सत्संगतिः परामृद्धिं ददाति हि नृणां सदा ।।
इहामुत्र च विप्रेन्द्र सन्तः पूज्यतमास्ततः ।। ८-९ ।।
 
अहो महद्गुणान्वक्तुं कः समर्थो मुनीश्वरा ।।
गर्भं प्राप्तो गरो जीर्णो मासत्रयमहोऽद्भुतम् ।। ८-१० ।।
 
गरेण सहितं पुत्रं दृष्ट्वा तेजोनिधिर्मुनिः ।।
जातकर्म चचकारासौ तन्नाम सगरेति च ।। ८-११ ।।
 
पुपोष सगरं बालं तन्माता प्रीतिपूर्वकम् ।।
चौलोपवीतकर्माणि तथा चक्रे मुनीश्वरः ।। ८-१२ ।।
 
शास्त्राण्यध्यापयामास राजयोग्यानि मन्त्रवित् ।।
समर्थं सगरं दृष्ट्वा किंचिदुद्भिन्नशैशवम् ।। ८-१३ ।।
 
मन्त्रवत्सर्व शास्त्रास्त्रं दत्तवान्स मुनीश्वरः ।।
सगरः शिक्षितस्तेन सम्यगौर्वर्षिणा मुने ।। ८-१४ ।।
 
बभूव बलवान्धर्मी कृतज्ञो गुणवान्सुधीः ।।
धर्मज्ञः सोऽपि सगरो मुनेरमिततेजसः ।।
 
सभित्कुशांवुपुष्पादि प्रत्यहं समुपानयत् ।। ८-१५ ।।
स कदाचिद्गुणनिधिः प्रणिपत्य स्वमातरम् ।।
 
उवाच प्रांजलिर्भूत्वा सगरो विनयान्वितः ।। ८-१६ ।।
 
सगर उवाच ।।
मातर्गतः पिता कुत्र किंनामा कस्य वंशजः ।।
तत्सर्वं मेसमाचक्ष्व श्रोतुं कौतूहलं मम ।। ८-१७ ।।
 
पित्रा विहीना ये लोके जीवंतोऽपि मृतोपमाः ।। ८-१८ ।।
दरीद्रोऽपि पिता यस्य ह्यास्ते स धनदोपमः ।।
 
यस्य माता पिता नास्ति सुखं तस्य न विद्यते ।। ८-१९ ।।
धर्महीनो यथा मूर्खः परत्रेह च निन्दितः ।।
 
मातापितृविहीनस्य अज्ञस्याप्यविवेकिनः ।।
अपुत्रस्य वृथां जन्म ऋणग्रस्तस्य चैव हि ।। ८-२० ।।
 
चन्द्रहीना यथा रात्रिः पह्महीनं यथा सरः ।।
पतिहीना यथा नारी पितृहीनस्तथा शिशुः ।। ८-२१ ।।
 
धर्महीनो यथा जंतुः कर्महीनो यथा गृही ।।
पशुहीनो यथा वैश्यस्तया पित्रा विनार्भक्तः ।। ८-२२ ।।
 
सत्यहीनं यथा वाक्यं साधुहीना यथा सभा ।।
तपो यथा दयाहीनं सथा पित्रा विनार्भकः ।। ८-२३ ।।
 
वृक्षहीनं यथारण्यं जलहीना यथा नदी ।।
वेगहीनो यथा वाजी तथा पित्रा विनार्भक्तः ।। ८-२४ ।।
 
यथा लगुतरो लोके मातर्याव्ञापरो नरः ।।
तथा पित्रा विहीनस्तु बहुदुःखान्वितः सुतः ।। ८-२५ ।।
 
इतीतितं सुतेनैषा श्रुत्वा निःश्वास्य दुःखिता ।।
संपृष्टं तद्यथावृत्तं सर्वं तस्मै न्यवेदयत् ।। ८-२६ ।।
 
तच्छुत्वा सगरः क्रुद्धः कोपसंरक्त लोचनः ।।
हनिष्यामीत्यरातीन्स प्रतिज्ञामकरोत्तदा ।। ८-२७ ।।
 
प्रदक्षिणीकृत्य मुनिं जननीं च प्रणम्य सः ।।
प्रस्थापितः प्रतस्थे च तेनैव मुनिना वदा ।। ८-२८ ।।
 
और्वाश्रमाद्रिनिष्क्रान्तः सगरः सत्यवाक् शुचिः ।।
वशिष्टं स्वकुलाचार्यं प्राप्तः प्रीतिसमन्वितः ।। ८-२९ ।।
 
प्रणम्य गुरवे तस्मै वशिष्टाय महात्मने ।।
सर्वं विज्ञापयामास ज्ञानदृष्ट्या विजानते ।। ८-३० ।।
 
ऐन्द्रास्त्रं वारुणं ब्राह्ममाग्रेयं सगरो नृपः ।।
तेनैव मुनिनाऽवाप खङ्गं वज्रोपमं धनुः ।। ८-३१ ।।
 
ततस्तेनाभ्यनुज्ञातः सगरः सौमनस्यवान् ।।
आशीर्भिरर्चितः सद्यः प्रतस्थे प्रणिपत्य तम् ।। ८-३२ ।।
 
एकेनैव तु चापेन स शूरः परिपन्थिनः ।।
सपुत्रपौत्रान्सगणानकरोत्स्वर्गासिनः ।। ८-३३ ।।
 
तच्चापमुक्तबाणाग्निसंततास्तदरातयः ।।
केचिद्विनष्टा संत्रस्तास्तथा चान्ये प्रदुद्रुवुः ।। ८-३४ ।।
 
केचिद्विशीर्ण केशाश्चवल्मीकोपरि संस्थिताः ।।
तृणान्यभक्षयन्केचिन्नग्राश्च विविशुर्जलम् ।। ८-३५ ।।
 
शकाश्च यवनाश्वेवतथा चान्ये महीभृतः ।।
सत्वरं शरणं जग्मुर्वशिष्टं प्राणलोलुपाः ।। ८-३६ ।।
 
जितक्षितिर्बाहुपुत्रो रिपून्गुरुसमीपगान् ।।
चारैर्विज्ञातवान्सद्यः प्रात्प श्चाचार्यसन्निधिम् ।। ८-३७ ।।
 
तमागतं बाहुसुतं निशम्य मुनिर्वशिष्टः शरणागतांस्तान् ।।
त्रातुं च शिष्याभिहितं च कर्तुं विवारयामास तदा क्षणेन ।। ८-३८ ।।
 
चकार मुण्डाञ्शबरान्यवनाँल्लम्बमूर्द्धजान् ।।
अन्धांश्च श्मश्रुलान्सर्वान्मुण्डान्वेदवहिष्कृतान् ।। ८-३९ ।।
 
वसिष्टमुनिना तेन हतप्रायान्निरीक्ष्य सः ।।
प्रहसन्प्राह सगरः स्वगुरुं तपसो निधिम् ।। ८-४० ।।
 
।। सागर उवाच ।।
भो भो गुरो दुराचारानेतान्रक्षसि तान्वृथा ।।
सर्वथाहं हनिष्यामि मत्पितुर्देशहारकान् ।। ८-४१ ।।
 
उपेक्षेत समर्थः सन्धर्मस्य परिपन्थिनः ।।
स एव सर्वनाशाय हेतुभूतो न संशयः ।। ८-४२ ।।
 
बान्धवं प्रथमं मत्वा दुर्जनाः सकलं जगत् ।।
त एव बलहीनाश्चेद्भजन्तेऽत्यन्तसाधुताम् ।। ८-४३ ।।
 
अहो मायाकृतं कर्म खलाः कश्मलचेतसः ।।
तावत्कुर्वन्ति कार्याणि यावत्स्यात्प्रबलं बलम् ।। ८-४४ ।।
 
दासभावं च शत्रूणां वारस्त्रीणां च सौहृदम् ।।
साधुभावं च सर्पाणां श्रेयस्कामो न विश्वसेत् ।। ८-४५ ।।
 
प्रहासं कुर्वते नित्यं यान्दन्तान्दर्शयन्खलाः ।।
तानेव दर्शयन्त्याशु स्वसामर्थ्य विपर्यये ।। ८-४६ ।।
 
पिशुना जिह्वया पूर्वं परुषं प्रवदन्ति च ।।
अतीव करुणं वाक्यं वदन्त्येव तथाबलाः ।। ८-४७ ।।
 
श्रेयस्कामो भवेद्यस्तु नीतिशास्त्रार्थकोविदः ।।
साधुत्वं समभावं च खलानां नैव विश्वसेत् ।। ८-४८ ।।
 
दुर्जनं प्रणतिं यान्ते मित्रं कैतवशीलितम् ।।
दुष्टां भार्यां च विश्वस्तो मृत एव न संशयः ।। ८-४९ ।।
 
मा रक्ष तस्मादेतान्वै गोरुपव्याघ्रकर्मिणः ।।
हत्वैतानखिलान् दुष्टांस्त्वत्प्रसादान्महीं भजे ।। ८-५० ।।
 
वशिष्टस्तद्वचः श्रुत्वा सुप्रीतो मुनिसत्तमः ।।
कराभ्यां सगस्ययाङ्गं स्पृशन्निदमुवाच ह ।। ८-५१ ।।
 
वसिष्ट उवाच ।।
साधु साधु महाभाग सत्यं वदसि सुव्रत ।।
तथापि मद्वचऋ श्रुत्वा परां शान्तिं लभिष्यसि ।। ८-५२ ।।
 
मयैते निहिताः पूर्वं त्वत्प्रतिज्ञाविरोधिनः ।।
हतानां हनने कीर्तिः का समुत्पद्यते वद ।। ८-५३ ।।
 
भूमीश जन्तवः सर्वे कर्मपाशेन यन्त्रिताः ।।
तथापि पापैर्निहताः किमर्थं हंसि तान्पुनः ।। ८-५४ ।।
 
देहस्तु पापजनितः पूर्वपमेवैनसा हतः ।।
आत्मा ह्यभेद्यः पूर्णत्वाच्छास्त्राणामेष निश्चयः ।। ८-५५ ।।
 
स्वकर्मफलभोगानां हेतुमात्रा हि जन्तवः ।।
कर्माणि दैवमूलानि देवाधीनमिदं जगत् ।। ८-५६ ।।
 
आत्मा ह्यभेद्यः रक्षिता दुष्टशिक्षिता ।।
ततो नरैरस्वतन्त्रैः किं कार्यं साध्यते वद ।। ८-५७ ।।
 
शरीरं पापसंभूतं पापेनैव प्रवर्तते ।।
पापमूलमिदं ज्ञात्वा कथं हन्तुं समुद्यतः ।। ८-५८ ।।
 
आत्मा शुद्धोऽपि देहस्थो देहीति प्रोच्यते बुधैः ।।
तस्मादिदं वपुर्भूप पापमूलं न संशयः ।। ८-५९ ।।
 
पापमूलवपुर्हन्तुः का कीर्तिस्तव बाहुज ।।
भविष्यतीति निश्चित्य नैतान्हिंसीस्ततः सुत ।। ८-६० ।।
 
इति श्रुत्वा गुरोर्वाक्यं विरराम स कोपतः ।।
स्पृशन्करेण सगरं नन्दनं मुनयस्तदा ।। ८-६१ ।।
 
अथाथर्वनिधिस्तस्य सगरस्य महात्मनः ।।
राज्याभिषेकं कृतवान्मुनिभिः सह सुव्रतैः ।। ८-६२ ।।
 
भार्याद्वयं च तस्यासीत्केशिनी सुमति स्तथा ।।
काश्यपस्य विदर्भस्य तनये मुनसत्तम ।। ८-६३ ।।
 
राज्ये प्रतिष्टिते दृष्ट्वा मुनिरौर्वस्तपोनिधिः ।।
वनादागत्य राजानं संभाष्य स्वाश्रमं ययौ ।। ८-६४ ।।
 
कदाचित्तस्य भूपस्य भार्याभ्यां प्रार्थितोमुनिः ।।
वरं ददावपत्यार्थमौर्वो भार्गवमन्त्रवित् ।। ८-६५ ।।
 
क्षणं ध्यानस्थितो भूत्वा त्रिकालज्ञो मुनीश्वरः ।।
केशितीं सुमतिं चैव इदमाह प्रहर्षयम् ।। ८-६६ ।।
 
और्व उवाच ।।
एका वंशधरं चैकमन्या षड्युतानि च ।।
अपत्यार्थं महाभागे वृणुतां च यथेप्सितम् ।। ८-६७ ।।
 
अथ श्रुत्वा वचस्तस्य मुनेरौर्वस्य नारद ।।
केशिन्येकं सुतं वव्रे वंशसन्तानकारणम् ।। ८-६८ ।।
 
तथा षष्टिसहस्त्राणि सुमत्या ह्यभवन्सुताः ।।
नाम्नासमंजाः केशिन्यास्तनयो मुनिसत्तम ।। ८-६९ ।।
 
असमंजास्तु कर्माणि चकारोन्मत्तचेष्टितः ।।
तं दृष्ट्वा सागराः सर्वे ह्यासन्दुर्वृत्तचेतसः ।। ८-७० ।।
 
तद्वालभावं संदुष्टं ज्ञात्वा बाहुसुतो नृपः ।।
चिन्तयामास विधिवत्पुत्रकर्म विगर्हिनम् ।। ८-७१ ।।
 
अहो कष्टतरा लोके दुर्जनानां हि संगतिः ।।
कारुकैस्ताड्यते वह्णिरयःसंयोगमात्रतः ।। ८-७२ ।।
 
अंशुमान्नाम तनयो बभूव ह्यसमंजसः ।।
शास्त्रज्ञो गुणवान्धर्मी पितामहहिते रतः ।। ८-७३ ।।
 
दुर्वृत्ताः सागराः सर्वे लोकोपद्रव कारिणः ।।
अनुष्टानवतां नित्यमन्तराया भवन्ति ते ।। ८-७४ ।।
 
हुतानि यानि यज्ञेषु हवींषि विधित्रद्दिजैः ।।
बुभुजे तानि सर्वाणि निराकृत्य दिवौकसः ।। ८-७५ ।।
 
स्वर्गादाहृत्य सवतं रम्भाद्या देवयोषितः ।।
भजन्ति सागरास्ता वै कचग्रहबलात्कृताः ।। ८-७६ ।।
 
पारिजातादिवृक्षाणां पुष्पाण्याहृत्य ते खलाः ।।
भूषयंति स्वदेहानि मद्यपानपरायणाः ।। ८-७७ ।।
 
साधुवृत्तीः समाजह्नुः सदाचाराननाशयन् ।।
मित्रैश्च योद्रुमारब्धा बलिनोऽत्यन्तपापिनः ।। ८-७८ ।।
 
एतद्दृष्ट्वातिदुःखार्ता देवा इंद्रपुरोगमाः ।।
विचारं परमं चक्रुरेतेषां नाशहेतवे ।। ८-७९ ।।
 
निश्चित्य विवुधाः सर्वे पातालान्तरगोचरम् ।।
कपिलं देवदेवेशं ययुः प्रच्छन्नरुपिणः ।। ८-८० ।।
 
ध्यायन्तमात्मनात्मानं परानैदैकविग्रहम् ।।
प्राणम्य दण्डवद्रूमौ तुष्टुवुव्रिदशास्ततः ।। ८-८१ ।।
 
देवा ऊचुः ।।
नमस्ते योगिने तुभ्यां साङ्ख्ययोगरताय च ।।
नररुपप्रतिच्छिन्नविष्णवे जिष्णवे नमः ।। ८-८२ ।।
 
नमः परेशभक्ताय लोकानुग्रहहेतवे ।।
संसारारण्यदावाग्रे धर्मपालनसेतवे ।। ८-८३ ।।
 
महते वीतरागाय तुभ्यं भूयो नमो नमः ।।
सागरैः पीडितानस्मांस्त्रायस्व शरणागतान् ।। ८-८४ ।।
 
कपिल उवाच ।।
ये तु नाशमिहेच्छंति यशोबलधनायुषाम् ।।
त एव लोकान्बाधन्ते नात्राशचर्यं सुरोतमाः ।। ८-८५ ।।
 
यस्तु बाधितुमिच्छेत जनान्निरपराधिनः ।।
तं विद्यात्सर्वलोकेषु पापभोगरतं सुराः ।। ८-८६ ।।
 
कर्मणा मनसा वाचा यस्त्वन्यान्बाधते सदा ।।
तं हन्ति दैवमेवाशु नात्र कार्या विचारणा ।। ८-८७ ।।
 
अल्पैरहोभिरे वैते नाशमेष्यन्ति सागराः ।।
इत्युक्तं मुनिना तेन कपिलेन महात्मना ।।
प्रणम्य तं यथान्यायं गता नाकं दिवौकसः ।। ८-८८ ।।
 
अत्रान्तरे तु सगरोवसिष्टाद्यैर्महर्षिभिः ।।
आरेभे हयमेधाख्यं यज्ञं कर्त्तुमनुत्तमम् ।। ८-८९ ।।
 
तद्यज्ञे योजितं सत्पिमपहृत्य सुरेश्वरः ।।
पाताले स्थापयामास कपिलो यत्र तिष्टति ।। ८-९० ।।
 
गूढविग्रहशक्रेण हृतमश्वं तु सागराः ।।
अन्वेष्टुं बभ्रभुर्लोकान् भूरादींश्च सुविस्मिताः ।। ८-९१ ।।
 
अहष्टसप्तयस्ते च पातालं गन्तुमुद्यताः ।।
चख्नुर्महीतलं सर्वमेकैको योजनं पृथक् ।। ८-९२ ।।
 
मृत्तिकां खनितां ते चौदधितीरे समाकिरन् ।।
तद्वारेण गताः सर्वे पातालं सगरात्मजाः ।। ८-९३ ।।
 
विचिन्वन्ति हयं तत्र मदोन्मत्ता विचेतसः ।। ८-९४ ।।
 
तत्रापश्यन्महात्मानं कोटिसूर्यसमप्रभम् ।।
कपिलं ध्याननिरतं वाजिनं च तदन्तिके ।। ८-९५ ।।
 
ततः सर्वे तु संरब्धा मुनिं दृष्ट्वाऽतिवेगतः ।।
हन्तुमुद्युक्तमनसो विद्रवन्तः समासदन् ।। ८-९६ ।।
 
हन्यतां हन्यतामेष वध्यतां वध्यतामयम् ।।
गुह्यतां गृह्यतामाशु इत्यूचुस्ते परस्परम् ।। ८-९७ ।।
 
हृताश्वं साधुभावेन बकवद्ध्यानतत्परम् ।।
सन्ति चारो खला लोके कुर्वन्त्याडम्बरं महत् ।। ८-९८ ।।
 
इत्युच्चरन्तो जहसुः कपिलं ते मुनीश्वरम् ।।
समस्तेंद्रियसंदोहं नियम्यात्मानमात्मनि ।। ८-९९ ।।
 
आस्थितः कपिलस्तेषां तत्कर्म ज्ञातवान्नहि ।। ८-१०० ।।
 
आसन्नमृत्यवस्ते तु विनष्टमतयो मुनिम् ।।
पद्भिः संताडयामासुर्बुहूं च जगृहुः परे ।। ८-१०१ ।।
 
ततस्त्यक्तसमाधिस्तु स मुनिर्विस्मितस्तदा ।। ८-१ ।।
 
उवाच भावगम्भीरं लोकोपद्रवकारिणः ।। ८-२ ।।
 
ऐश्वर्यमदमत्तानां क्षुधितानां च कामिनाम् ।।
अहंकारविमूढानां विवेको नैव जायते ।। ८-३ ।।
 
निधेराधारमात्रेण मही ज्वलति सर्वदा ।।
तदेव मानवा भुक्त्वा ज्वलंतीति किमद्भुतम् ।। ८-४ ।।
 
किमत्र चित्रं सुजनं बाधन्ते यदि दुर्जनाः ।।
महीरुहां श्चानुतटे पातयन्ति नदीरयाः ।। ८-५ ।।
 
यत्र श्रीर्यौवनं वापि शारदा वापि तिष्टति ।।
तत्राश्रीर्वृद्धता नित्यं मुर्खत्वं चापि जायते ।। ८-६ ।।
 
अहो कनकमाहात्म्यमाख्यातुं केन शक्यते ।।
नामसाम्यादहो चित्रं धत्तूरोऽपिमदप्रदः ।। ८-७ ।।
 
भवेद्यदि खलस्य श्रीः सैव लोकविनाशिनी ।।
यथा सखाग्नेः पवनः पन्नगस्य यथा विषम् ।। ८-८ ।।
 
अहो धनमदान्धस्तु पश्यन्नपि न पश्यति ।।
यदि पश्यत्याऽमहितं स पश्यति न संशयः ।। ८-९ ।।
 
इत्युक्त्वा कपिलः क्रुद्धो नेत्राभ्यां ससृजेऽनलम् ।।
स वह्निः सागरान्सर्वान्भस्मसादकरोत्क्षणात् ।। ८-१० ।।
 
यन्नेत्रजानलं दृष्ट्वा पातालतलवासिनः ।।
अकालप्रलयं मत्वा चुक्रुशुः शोकलालसाः ।। ८-११ ।।
 
तदग्नितापिताः सर्वे दन्दशूकाश्च राक्षसाः ।।
सागरं विविशुः शीघ्रं सतां कोपो हि दुःसहः ।। ८-१२ ।।
 
अथ तस्य महीपस्य समागम्याध्वरं तदा ।।
देवदूत उवाचेदं सर्वं वृत्तं हि यक्षते ।। ८-१३ ।।
 
एतत्समाकर्ण्य वचः सगरः सर्ववित्प्रभुः ।।
दैवेन शिक्षिता दुष्टा इत्युवाचाति हर्षितः ।। ८-१४ ।।
 
माता वा जनको वापि भ्राता वा तनयोऽपि वा ।।
अधर्मं कुरुते यस्तु स एव रिपुरिष्यते ।। ८-१५ ।।
 
यस्त्वधर्मेषु निरतः सर्वलोकविरोधकृत् ।।
तं रिपुं परमं विद्याच्छास्त्राणामेष निर्णयः ।। ८-१६ ।।
 
सगरः पुत्रनाशेऽपि न शुशोच मुनीश्वरः ।।
दुर्वृत्तनिधनं यस्मात्सतामुत्साह कारणम् ।। ८-१७ ।।
 
यज्ञेष्वनधिकारत्वादपुत्राणामिति स्मृतेः ।।
पौत्रं तमंशुमन्तं हि पुत्रत्वे कतवान्प्रभुः ।। ८-१८ ।।
 
असमञ्जस्सुतं तु सुधीयं वाग्विदांवरम् ।।
युयोज सारविद्भूयो ह्यश्चानयनकर्मणि ।। ८-१९ ।।
 
स गतस्तद्विलद्वारे दृष्ट्वा तं मुनिपुङ्गवम् ।।
कपिलं तेजसांराशिं साष्टाङ्गंप्रणनामहा ।। ८-२० ।।
 
कृताञ्जलिपुटो भूत्वा विनये नाग्रतः स्थितः ।।
उवाच शान्तमनसं देवदेवं सनातनम् ।। ८-२१ ।।
 
अंशुमानुवाच ।।
दौःशील्यं यत्कृतं ब्रह्मन्मत्पितृव्यैः क्षमस्वतत् ।।
परोपकारनिरताः क्षमासारा हि साधवः ।। ८-२२ ।।
 
दुर्जनेष्वपि सत्त्वेषु दयां कुर्वन्ति साधवः ।।
नहि संहरतेज्योत्स्नां चंद्रश्चाण्डालवेश्मनः ।। ८-२३ ।।
 
बाध्यमानोऽपि सुजनः सर्वेषां सुखकृद्भवेत् ।।
ददाति परमां तुष्टिं भक्ष्यमाणोऽमरैः शशी ।। ८-२४ ।।
 
दारितश्छिन्न एवापि ह्यामोदेनैव चन्दनः ।।
सौरभं कुरुते सर्वं तथैव सुजनोजनः ।। ८-२५ ।।
 
क्षान्त्या च तपसा चारैस्तद्गुणज्ञा मुनीश्वराः ।।
संजातं शासितुं लोकांस्त्वां विदुः पुरुषोत्तम ।। ८-२६ ।।
 
नमो ब्रह्मन्मुने तुभ्यं नमस्ते ब्रह्ममूर्त्तये ।।
नमो ब्रह्मण्यशीलाय ब्रह्मध्यानपराय च ।। ८-२७ ।।
 
इति स्तुतो मुनिस्तेन प्रसन्नवदनस्तदा ।।
वरं वरय चेत्याह प्रसन्नोऽस्मि तवानघ ।। ८-२८ ।।
 
एवमुक्ते तु मुनिना ह्यंशुमान्प्रणिपत्य्तम् ।।
प्रापयास्मत्पितॄन्ब्राह्यं लोकमित्यभ्यभाषत ।। ८-२९ ।।
 
ततस्तस्यादिसंतुष्टो मुनिः प्रोवाच सादरम् ।।
गङ्गामानीय पौत्रस्ते नयिष्यति पितॄन्दिवम् ।। ८-३० ।।
 
त्वत्पौत्रेण समानीता गङ्गा पुण्यजला नदी ।।
कृत्वैतान्धूतपापान्वै नयिष्यति परं पदम् ।। ८-३१ ।।
 
प्रापयैनं हयं वत्स यतः स्यात्पूर्णमध्वरम् ।।
पितामहान्तिकं प्राप्य साश्वं वृत्तं न्यवेदयत् ।। ८-३२ ।।
 
सगरस्तेन पशुना तं यज्ञं ब्राह्मणैः सह ।।
विधाय तपसा विष्णुमाराध्यापपदंहरेः ।। ८-३३ ।।
 
जज्ञे ह्यंशुमतः पुत्रो दिलीप इति विश्रुतः ।।
तस्माद्भगीरथो जातो यो गङ्गामानयद्दिवः ।। ८-३४ ।।
 
भगीरथस्य तपसा तुष्टो ब्रह्मा ददौ मुने ।।
गङ्गां भगीरथायाः चिंतयामा स धारणे ।। ८-३५ ।।
 
ततश्च शिवमाराध्य तद्द्वारा स्वर्णदीं भुवम् ।।
आनीय तज्जलैः स्पृष्ट्वा पूतान्निन्ये दिवं पितॄन् ।। ८-३६ ।।
 
भगीरथान्वये जातः सुदसो नाम भूपतिः ।।
यस्य पुत्रो मित्रसहः सर्वलोकेषु विश्रुतः ।। ८-३७ ।।
 
वशिष्टशापात्प्राप्तः स सौदासो राक्षसीं तनुम् ।।
गङ्गाबिन्दुनिषेवेणंपुनर्मुक्तो नृपोऽभवत् ।। ८-३८ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्यं नाम अष्टमोऽध्यायः ।। ८ ।।
 
</poem>