"नारदपुराणम्- पूर्वार्धः/अध्यायः १३" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३००:
विद्यादानं महीदानं गोदानं चोत्तमोत्तमम् ।।
नरकादुद्धरन्त्येव जपवाहनदोहनात् ।। १३-१०० ।।
 
 
सर्वेषामपि दानानां विद्यादानं विशिष्यते ।।
विद्यादानेन सायुज्यं विष्णोर्याति नृपोत्तम ।। १३-१०१ ।।
 
नरस्त्विंन्धनदानेन मुच्यते ह्युपपातकैः ।।
शालग्रामशिलादानं महादानं प्रकीर्तितम् ।। १३-१०२ ।।
 
यद्दत्त्वा मोक्षमान्पोति लिङ्गदानं तथा स्मृतम् ।।
ब्रह्माण्ड कोटिदानेन यत्फलं लभते नरः ।। १३-१०३ ।।
 
तत्फलं समवान्पोति लिङ्गदानान्न संशयः ।।
शालग्रामशिलादाने ततोऽपि द्विगुणं फलम् ।। १३-१०४ ।।
 
शालग्रामशिलारूपी विष्णुरेवेति विश्रुतः ।।
यो ददाति नरो दानं गृहतां प्रभो ।। १३-१०५ ।।
 
गङ्गास्त्रानफलं तस्य निश्चितं नृप जायते ।।
रत्नान्वितसवर्णस्य प्रदानेन नृपोत्तम ।। १३-१०६ ।।
 
भुक्तिमुक्तिमवान्पोति महादानं यतः स्मृतम् ।।
नरो माणिक्यदानेन परं मोक्षमवान्पुयात् ।। १३-१०७ ।।
 
घ्रुवलोकमवान्पोति वज्रदानेन मानवः ।।
स्वर्गं विद्रुमदानेन रुद्रलोकमवान्पुयात् ।। १३-१०८ ।।
 
प्रयाति यानदानेन मुक्तादानेन चैन्दवम् ।।
वैडूर्यदो रुद्रलोकं पुष्परागप्रदस्तथा ।। १३-१०९ ।।
 
पुष्परागप्रदानेन सर्वत्र सुखमश्नुते ।।
अश्वसांनिध्यं चिरं व्रजति भूमिप ।। १३-११० ।।
 
गजदानेन महता सर्वान्कामानवान्पुयात् ।।
प्रयाति यानदानेन स्वर्गं स्वर्यानमास्थितः ।। १३-१११ ।।
 
महिषीदो जयत्येव ह्यपमृकत्युं न संशयः ।।
गवां तृणप्रदानेन रुद्रलोकमवान्पुयात् ।। १३-११२ ।।
 
वारुणं लोकमान्पोति महीश लवणप्रदः ।।
स्वश्रमाचारनिरताः सर्वभूतहितेरताः ।। १३-११३ ।।
 
अदाम्भिका गतासूयाः प्रयान्ति बग्रह्मणः पदम् ।।
परोपदेश निरता वीतरागा विमत्साराः ।। १३-११४ ।।
 
हरिपादार्चनरताः प्रयान्ति सदनं हरेः ।।
सत्सङ्गाह्लादनिरताः सत्कर्मसु सदोद्यताः ।। १३-११५ ।।
 
परापवादविमुखाः प्रायान्ति हरिमन्दिरम् ।।
नित्यं हितकरा ये तु ब्राह्मणेषु च गोषु च ।। १३-११६ ।।
 
परस्त्रीसङ्गविमुखा न पश्यन्ति यमालयम् ।।
जितेन्द्रिया जिताहारा गोषु क्षान्ताः सुशीलिनः ।। १३-११७ ।।
 
ब्राह्मणेषु क्षमाशीलाः प्रयांति भवनं हरेः ।।
अग्निशुश्रूषवश्चैव गुरुशुश्रूषकास्तथा ।। १३-११८ ।।
 
पतिशुश्रूषणरता न वै संसृतिभागिनः ।।
सदा देवार्चनरता हरिनमपरायणाः ।। १३-११९ ।।
 
प्रतिग्रहनिवृत्ताश्च प्रयान्ति परमं पदम् ।।
अनाथं विप्रकुणपं ये दहेयुर्नृपोत्तम ।। १३-१२० ।।
 
अश्वमेधसहस्त्राणां फलमश्नुवते सदा ।।
पत्रैः पुर्ष्पेः फलैर्वापि जलैर्वा मनुजेश्वर ।। १३-१२१ ।।
 
पूजया रहितं लिङ्गमचर्यत्तेत्फलं श्रृणु ।।
अप्सरोगणगन्धर्वैः स्तूयमानो विमानगः ।। १३-१२२ ।।
 
प्रयाति शिवसान्निध्यमित्याह कमलोद्भवः ।।
चुलुकोदकमात्रेण लिङ्गं संस्नाप्य भूमिप ।। १३-१२३ ।।
 
लक्षाश्वमेधजं पुण्यं संप्रान्पोति न संशयः ।।
पूजया रहितं लिङ्गं कुसुमैर्योऽर्चयेत्सुधीः ।। १३-१२४ ।।
 
अश्वमेधायुतफलं भवेत्तस्य जनेश्वर ।।
भक्ष्यैर्भोज्यैः फलैर्वापि शून्यं लिङ्गं प्रपूज्य च ।। १३-१२५ ।।
 
शिवसायुज्यमान्पोति पुनरावृत्तिवर्जितम् ।।
पूजया रहितं विष्णुं योऽर्चयेदकर्वंशज ।। १३-१२६ ।।
 
जलेनापि स सालोक्यं विष्णोर्याति नरोत्तम ।।
देवतायतने यस्तु कुर्यात्संमार्जनं सुधीः ।। १३-१२७ ।।
 
यावत्पांसु युगावासं वैष्णवे मन्दिरेलभेत् ।।
शीर्णं स्फटिकलिङ्गंतु यः संदध्यान्नृपोत्तम ।। १३-१२८ ।।
 
शतजन्मार्जितैः पापैर्मुच्यते स तु मानवः ।।
यस्तु देवालये राजन्नपि गोचर्ममात्रकम् ।। १३-१२९ ।।
 
जलेन सिञ्चिद्भूभागं सोऽपि स्वर्गं लभेन्नरः ।।
गन्धोदकेन यः सिञ्चेद्देवतायतने भुवम् ।। १३-१३० ।।
 
यावत्कणानुकल्पं तु तिष्ठेत देवसन्निधौ ।।
मृदा धातुविकारैर्वा यो लिम्पेद्देवतागृहम् ।। १३-१३१ ।।
 
स कोटिकुलमुद्धृत्य याति साम्यं मधुद्विषः ।।
शिलाचूर्णेन यो मर्त्यो देवागारं तु लोपयेत् ।। १३-१३२ ।।
 
स्वस्तिकादीनि वा कुर्यात्तस्य पुण्यमनन्तकम् ।।
यः कुर्याद्दीपरचनां देवतायतने नृप ।। १३-१३३ ।।
 
तस्य पुण्यं प्रसंख्यातुं नोत्सहेऽब्दशतैरपि ।।
अखण्डदीपं यः कुर्याद्विष्णोर्वा शंकरस्य च ।। १३-१३४ ।।
 
क्षणे क्षणेऽश्वमेधस्य फलं तस्य न दुर्लभम् ।।
अर्चितं शंकरं दृष्ट्वा विष्णुं वापि नमेत्तु यः ।। १३-१३५ ।।
 
स विष्णुभवनं प्राप्य मोदते च युगायुतम् ।।
देव्याः प्रदक्षिणामेकां सत्प सूर्यस्य भूमिप ।। १३-१३६ ।।
 
तिस्त्रो विनायकस्यापि चतस्त्रो विष्णुमन्दिरे ।।
कृत्वा तत्तद्गृहं प्राप्य मोदते युगलक्षकम् ।। १३-१३७ ।।
 
यो विष्णोर्भक्तिभावेन तथैव गोद्विजस्य च ।।
प्रदक्षिणां चररेत्तस्य ह्यश्वमेधः पदे पदे ।। १३-१३८ ।।
 
काश्यां महेश्वरं माहेश्वरं लिङ्गं संपूज्य प्रणमेत्तु यः ।।
न तस्य विद्यते कृत्यं संसृतिर्नैव जायते ।। १३-१३९ ।।
 
शिवं प्रदक्षिणं कृत्वा सव्येनैव विधानतः ।।
नरो न च्यवते स्वर्गाच्छंकरस्य प्रसादतः ।। १३-१४० ।।
 
स्तुत्वा स्तोत्रैर्जगन्नाथं नारायणमनामयम् ।।
सर्वान्कामानवान्पोति मनसा यद्यदिच्छति ।। १३-१४१ ।।
 
देवतायतने यस्तु भक्तियुक्तः प्रनृत्यति ।।
गायते वा स भूपाल रुद्रलोके च मुक्तिभाक् ।। १३-१४२ ।।
 
ये तु वाद्यं प्रकुर्वन्ति देवतायतने नराः ।।
ते हंसयानमारुढा व्रजन्ति ब्रह्‌मणः पदम् ।। १३-४३ ।।
 
करतालं प्रकुर्वन्ति देवतायतने तु येते ।।
सर्वपापनिर्मुक्ता विमानस्था युगायुतम् ।। १३-१४४ ।।
 
देवतायतने ये तु घण्टानादं प्रकुर्वते ।।
तेषां पुण्यं निगदितुं न समर्थः शिवः स्वयम् ।। १३-१४५ ।।
 
भेरीमृदङ्गपटहमुरजैश्व सडिण्डिमैः ।।
संप्रीणयन्ति देवेशं तेषां पुण्यफलं श्रृणु ।। १३-१४६ ।।
 
देवस्त्रीगणसंयुक्ताः सर्वकामैः समर्चिताः ।।
स्वर्गलोकमनुप्राप्य मोदन्ते कल्पपञ्चकम् ।। १३-१४७ ।।
 
देवतामन्दिरे कुर्वन्नरः शङ्खरवं नृप ।।
सर्वपापविनिर्मुक्तो विष्णुना सह मोदते ।। १३-१४८ ।।
 
तालकांस्यादिनिनदं कुर्वन् विष्णुगृहे नरः ।।
सर्वपापविनिर्मुक्तो विष्णुलोकमवान्पुयात् ।। १३-१४९ ।।
 
यो देवः सर्वदृग्विष्णुर्ज्ञानरुपी निरञ्जनः ।।
सर्वधर्मफलं पूर्णं संतुष्टः प्रददाति च ।। १३-१५० ।।
 
यस्य स्मरणमात्रेण देवदेवस्य चक्रिणः ।।
सफलानि भवन्त्येव सर्वकर्माणि भूपते ।। १३-१५१ ।।
 
परमात्मा जगन्नाथः सर्वकर्म्मफलप्रदः ।।
सत्कर्मकर्तृभिर्नित्यं स्मृतः सर्वार्तिनाशनः ।।
तमुद्दिश्य कृतं यच्च तदानन्त्याय कल्पते ।। १३-१५२ ।।
 
धर्माणि विष्णुश्च फलानि विष्णुः कर्माणि विष्णुश्च फलानि भोक्ता ।।
कार्यं च विष्णुः करणानि विष्णुरस्मान्न किंचिव्द्यतिरिक्तमस्ति ।। १३-१५३ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे धर्मानुकथनं नाम त्रयोदशोऽध्यायः ।।
 
</poem>