"नारदपुराणम्- पूर्वार्धः/अध्यायः १४" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८:
 
निगिरन्यदि मेहेत भुक्त्वा वा मेहने कृते ।।
 
अहोरात्रोषितो भूत्वा जुहुयात्सर्पिषाऽनलम् ।। १४-६ ।।
 
Line ३१ ⟶ ३०:
 
चाण्डालैः श्वपर्चैः स्पृष्टो विण्मूत्रे च कृते द्विजः ।। १४-१० ।।
त्रिरात्रं तु प्रकुर्वीत भुक्तोच्छिष्टः षडाचरेत् ।।
 
त्रिरात्रं तु प्रकुर्वीत भुक्तोच्छिष्टः षडाचरेत् ।।
उदक्यां सूतिकांवापि संस्पृशेदन्त्यजो यदि ।। १४-११ ।।
त्रिरात्रेण विशुद्धिः स्यादिति शातातपोऽब्रवीत् ।।
 
त्रिरात्रेण विशुद्धिः स्यादिति शातातपोऽब्रवीत् ।।
रजस्वला तु संस्पृष्टा श्वभिर्मातङ्गवायसैः ।। १४-१२ ।।
 
निराहारा शुचिस्तिष्टेत्काले स्नानेन शुद्ध्यति ।।
रजस्वले यदा नार्यावन्योन्यं स्पृशतः क्वचित् ।। १४-१३ ।।