"नारदपुराणम्- पूर्वार्धः/अध्यायः १६" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
नारद उवाच ।।
हिमवद्गिरिमासाद्य किं चकार महीपतिः ।।
कथमानीतवान्गङ्गामेतन्मे वक्तुमर्हसि ।। १६-१ ।।
 
सनक उवाच ।।
भगीरथो महाराजो जटाचीरधरो मुने ।।
गच्छन्हिमाद्रिं तपसे प्राप्तो गोदावरी तटम् ।। १६-२ ।।
 
तत्रापश्यन्महारण्ये भृगोराश्रममुत्तमम् ।।
कृष्णसारसमाकीर्णं मातङ्गगणसेवितम् ।। १६-३ ।।
 
भ्रमद्भ्रमरसंघुष्टं कूजद्विहगसंकुलम् ।।
व्रजद्वराहनिकरं चमरीपुच्छवीजितम् ।। १६-४ ।।
 
नृत्यन्मयूरनिकरं सारङ्गादिनिषेवितम् ।।
प्रवर्द्धितमहावृक्षं मुनिकन्याभिरादरात् ।। १६-५ ।।
 
शालतालतमालाढ्यं नूनहिन्तालमण्डितम् ।।
मालतीयूथिकाकुन्दचम्पकाशअवत्थभूषितम् ।। १६-६ ।।
 
उत्पुल्लकुसुमोपेत मृषिसङ्घनिषेवितम् ।।
वेदशास्त्रमहाघोषमाश्रमं प्राविशद्भुगोः ।। १६-७ ।।
 
गृणन्तं परम ब्रह्म वृत्तं शिष्यगणैर्मुनिम् ।।
तेजसा सूर्यसदृशं भृगुं तत्र ददर्श सः ।। १६-८ ।।
 
प्रणनामाथ विप्रेन्द्रं पादसंग्रहणादिना ।।
आतिथ्यं भृगुरप्यस्य चक्रे सन्मानपूर्वकम् ।। १६-९ ।।
 
कृतातिथ्यक्रियो राजा भृगुणा परमर्षिणा ।।
उवाच प्राञ्जलिर्भूत्वा विनयान्मुनिपुङ्गवम् ।। १६-१० ।।
 
भगीरथ उवाच ।।
भगवन्सर्वधर्मज्ञ सर्वशास्त्रविशारद ।।
पृच्छामि भवभीतोऽहं नृणामुद्धारकारणम् ।। १६-११ ।।
 
भगवांस्तुष्यते येन कर्मणा मुनिसत्तम ।।
तन्ममाख्याहि सर्वज्ञ अनुग्राह्योऽस्मि ते यति ।। १६-१२ ।।
 
भृगुरुवाच ।।
राजंस्तवेप्सितं ज्ञातं त्वं हि पुण्यवतां वरः ।।
अन्यथा स्वकुलं सर्वं कथमुद्धर्त्तुमर्हसि ।। १६-१३ ।।
 
यो वा को वापि भूपाल स्वकुलं शुभकर्मणा ।।
उद्धर्त्तकामस्तं विद्यान्नररुपधरं हरिम् ।। १६-१४ ।।
 
कर्मणा येन देवेशो नृणामिष्टफलप्रदः ।।
तत्प्रवक्ष्यामि राजेन्द्र श्रृणुष्व सुसमाहितः ।। १६-१५ ।।
 
भव सत्यपरो राजन्न हिंसानिरतस्तथा ।।
सर्वभूतहितो नित्यं मानृतं वद वै क्वचित् ।। १६-१६ ।।
 
त्यज दुर्जनसंसर्गं भज साधुसमागमम् ।।
कुरु पुण्यमहोरात्रं स्मर विष्णुं सनातनम् ।। १६-१७ ।।
 
कुरु पूजां महाविष्णोर्याहि शान्ति मनुत्तमाम् ।।
द्वादशाष्टाक्षरं मन्त्रं जय श्रेयो भविष्यति ।। १६-१८ ।।
 
भगीरथ उवाच ।।
सत्यं तु कीदृशं प्रोक्तं सर्वभूतहितं मुने ।।
अनृतं कीदृशं प्रोक्तं दुर्जनाश्चापि कीदृशाः ।। १६-१९ ।।
 
साधवः कीदृशाः प्रोक्तास्तथा पुण्यं च कीदृशम् ।।
स्मर्तव्यस्च कथं विष्णुस्तस्य पूजा च कीदृशी ।। १६-२० ।।
 
शान्तिश्च कीदृशी प्रोक्ता को मंत्रोऽष्टाक्षरो मुने ।।
को वा द्वादशवर्णश्च मुने तत्त्वार्थकोविद ।। १६-२१ ।।
 
कृपां कृत्वा मयि परां सर्वं व्याख्यातुमर्हसि ।।
भृगुरुवाच ।।
साधु साधुमहाप्राज्ञ तव बुद्धिरनुत्तमा ।। १६-२२ ।।
 
यत्पृष्टोऽहं त्वया भूप तत्सर्वं प्रवदामि ते ।।
यथार्थकथनं यत्तत्सत्यमाहुर्विपश्चितः ।। १६-२३ ।।
 
धर्माविरोधतो वाच्यं तद्धि धर्मपरायणैः ।।
देशकालादि विज्ञाय स्वयमस्याविरोधतः ।। १६-२४ ।।
 
यद्वचः प्रोच्यते सद्भिस्तस्तत्यमभिधीयते ।।
सर्वेषामेव जंतूनामक्लेषजननं हि तत् ।। १६-२५ ।।
 
अहिंसा सा नृप प्रोक्ता सर्वकामप्रदायिनी ।।
कर्मकार्यसहायत्वमकार्यपरिपन्थिता ।। १६-२६ ।।
 
सर्वलोकहितत्वं वै प्रोच्यते धर्मकोविदैः ।।
इच्छानुवृत्तकथनं धर्माधर्मविवेकिनः ।। १६-२७ ।।
 
अनृतं तद्धि विज्ञेय सर्वश्रेयोविरोधि तत् ।।
ये लोके द्वेषिणो मूर्खाः कुमार्गरतबुद्धयः ।। १६-२८ ।।
 
ते राजन्दुर्ज्जना ज्ञेयाः सर्वधर्मबहिष्कृताः ।।
धर्माधर्मविवेकेन वेदमार्गानुसारिणः ।। १६-२९ ।।
 
सर्वलोकहितासक्ताः साधवः परिकीर्त्तिताः ।।
हरि भक्तिकरं यत्तत्सद्भिश्च परिरञ्चितम् ।। १६-३० ।।
 
आत्मनः प्रीतिजनकं तत्पुण्यं परिकीर्त्तितम् ।।
सर्वं जगदिदं विष्णुर्विष्णुः सर्वस्य कारणम् ।। १६-३१ ।।
 
अहं च विष्णुर्यज्ज्ञानं तद्विष्णुस्मरणं विदुः ।।
सर्वदेवमयो विष्णुर्विधिना पूजयामि तम् ।। १६-३२ ।।
 
इति या भवति श्रद्धा सा तद्भक्तिः प्रकीर्तिताः ।।
सर्वभूतमयो विष्णुः परिपूर्णः सनातनः ।। १६-३३ ।।
 
इत्यभेदेन या बुद्धिः समता सा प्रकीर्त्तिता ।।
समता शत्रुमित्रेषु वशित्वं च तथा नृप ।। १६-३४ ।।
 
यदृच्छालाभसंतुष्टिः सा शान्तिः परिकीर्तिता ।।
एते सर्वे समाख्यातास्तपः सिद्धिप्रदा नृणाम् ।। १६-३५ ।।
 
समस्तपापराशीनां तरसा नाशहेतवः ।।
अष्टाक्षरं महामन्त्रं सर्वपापप्रणाशनम् ।। १६-३६ ।।
 
वक्ष्यामि तव राजेन्द्र पुरुषार्थैकसाधनम् ।।
विष्णोः प्रियकरं चैव सर्वसिद्धिप्रदायकम् ।। १६-३७ ।।
 
नमो नारायणायेति जपेत्प्रणवपूर्वकम् ।।
नमो भगवते प्रोच्य वासुदेवाय तत्परम् ।। १६-३८ ।।
 
प्रणवाद्यं महाराज द्वादशार्णमुदाहृतम् ।।
द्वयोः समं फलं राजन्नष्टद्वादशवर्णयोः ।। १६-३९ ।।
 
प्रवृत्तौ च निवृत्तौ च साम्यमुद्दिष्टमेतयोः ।।
शङ्खचक्रधरं शान्तं नारायणमनामयम् ।। १६-४० ।।
 
लक्ष्मीसंश्रितवामाङ्कं तथाभयकरं प्रभुम् ।।
किरीटकुण्डलधरं नानामण्डनशोभितम् ।। १६-४१ ।।
 
भ्राजत्कौस्तुभमालाढ्यं श्रीवत्साङ्कितवक्षसम् ।।
पीताम्बरधरं देवं सुरासुरनमस्कृतम् ।। १६-४२ ।।
 
ध्यायेदनादिनिधनं सर्वकामफलप्रदम् ।।
अन्तर्यामी ज्ञानरुपी परिपूर्णः सनातनः ।। १६-४३ ।।
 
एतत्सर्वं समाख्यातं यत्तु पुष्टं त्वया नृप ।।
स्वस्ति तेऽस्तु तपः सिद्धिं गच्छ लब्धुं यथासुखम् ।। १६-४४ ।।
 
एवमुक्तो महीपालो भृगुणा परमर्षिणा ।।
परमां प्रीतिमापन्नः प्रपेदेतपसे वनम् ।। १६-४५ ।।
 
हिमवद्गिरिमासाद्य पुण्यदेशे मनोहरे ।।
नादेश्वरे महाक्षेत्रे तपस्तेपेऽतिदुश्चरम् ।। १६-४६ ।।
 
राजा त्रिषवणस्नायी कन्दमूलफलाशनः ।।
कृतातिथ्यर्हणश्चापि नित्यं होमपरायणः ।। १६-४७ ।।
 
सर्वभूतहितः शान्तो नारायणपरायणः ।।
पत्रैः पुष्पैः फलैस्तोयैस्त्रिकालं हरिपूजकः ।। १६-४८ ।।
 
एवं बहुतिथं कालं नीत्वा चात्यन्तधैर्यवान् ।।
ध्यायन्नारायणं देवं शीर्णपर्णाशनोऽभवत् ।। १६-४९ ।।
 
प्राणायामपरो भूत्वा राजा परमधार्मिकः ।।
निरुच्छ्वासस्तपस्तप्तुं ततः समुपचक्रमे ।। १६-५० ।।
 
ध्यायन्नारायणं देवमनंतमपराजितम् ।।
षष्टिवर्षसहस्ताणि निरुच्छ्वासपरोऽभवत् ।। १६-५१ ।।
 
तस्य नान्मापुटाद्राज्ञो वह्निर्जज्ञं भयंकरः ।।
तं दृष्ट्वा देवताः सर्वे वित्रस्ता वह्निता पिताः ।। १६-५२ ।।
 
अभिजग्मुर्महाविष्णुं यत्रास्ते जगतां पतिः ।।
क्षीरोदस्योत्तरं तीर संप्राप्य त्रिदशेश्वराः ।।
अस्तुवन्देवदेवेशं शरणागतपालकम् ।। १६-५३ ।।
 
देवा ऊचुः ।।
नताः स्म विष्णुं जगदेकनाथं स्मरत्समस्तार्तिहरं परेशम् ।।
स्वभावशुद्धं परिपूर्णभावं वदन्ति यज्ज्ञानतनुं च तज्ज्ञाः ।। १६-५४ ।।
 
ध्येयः सदा योगिवरैर्महात्मा स्वेच्छाशरीरैः कुतदेवकार्यः ।।
जगत्स्वरुपो जगदादिनाथस्तस्मै नताः स्मः पुरुषोत्तमाय ।। १६-५५ ।।
 
यनन्नामसंकीर्त्तनतो खलानां समस्त पापानि लयं प्रयान्ति ।।
तमीशमीड्यं पुरुषं पुराणं नताः स्म विष्णुं पुरुषार्थसिद्ध्यै ।। १६-५६ ।।
 
यत्तेजसा भान्ति दिवाकराद्या नातिक्रमंत्यस्य कदापि शिक्षाः ।।
कालात्मकं तं त्रिदशाधिनाथं नमामहे वै पुरुषार्थरुपम् ।। १६-५७ ।।
 
जगत्करोऽत्यब्जभवोऽत्ति रुद्रः पुनाति लोकाञ्श्रुतिभिश्च विप्राः ।।
तमादिदेवं गुणसन्निधानं सर्वोपदेष्टारमिताः शरण्यम् ।। १६-५८ ।।
 
 
वरं वरेण्यं मधुकैटभारिं सुरासुराभ्यर्चितपादपीठम् ।।
सद्भक्तिसंकल्पितासिद्धिहेतुं ज्ञानैकवेद्यं प्रणताः स्म देवम् ।। १६-५९ ।।
 
अनादिमध्यान्तमजं परेशमनाद्यविद्याख्यतमोविनाशम् ।।
सच्चित्परानन्दघनस्वरुपं रुपादिहीनं प्रणताः स्म देवम् ।। १६-६० ।।
 
नारायणं विष्णुमनन्तमीशं पीताम्बरं पद्मभवादिसेव्यम् ।।
यज्ञप्रियं यज्ञकरं विशुद्धं नताः स्म सर्वोत्तममव्ययं तम् ।। १६-६१ ।।
 
इति स्तुतो महाविष्णुर्देवैरिन्द्रादिभिस्तदा ।।
चरितं तस्य राजर्षेर्देवानां संन्यवेदयत् ।। १६-६२ ।।
 
ततो देवान्समाश्वास्य दत्त्वाभयमनञ्जनः ।।
जगाम यत्र राजर्षिस्तपस्तपति नारद ।। १६-६३ ।।
 
शङ्खचक्रधरो देवः सच्चिदानन्दविग्रहः ।।
प्रत्यक्षतामगात्तस्य राज्ञः सर्वजगद्गुरुः ।। १६-६४ ।।
 
तं दुष्ट्वा पुण्डरीकाक्षं भासितदिगन्तरम् ।।
अतसीपुष्पंसंकाशं स्फुरत्कुण्डलमण्डितम् ।। १६-६५ ।।
 
स्निग्ध कुन्तलवक्राब्जं विभ्राजन्मुकुटोज्ज्वलम् ।।
श्रीवत्सकौस्तुभधरं वनमालाविभूषितम् ।। १६-६६ ।।
 
दीर्घबाहुमुदाराङ्गं लोकेशार्चितपंत्कजम् ।।
ननाम दण्डवद्भूमौ भूपतिर्नम्रकंधरः ।। १६-६७ ।।
 
अत्यन्तहर्षसंपूर्णः सरोमाञ्चः सगद्गदः ।।
कृष्ण कृष्णेति श्रीकृष्णेति समुच्चरन् ।। १६-६८ ।।
 
तस्य विष्णुः प्रसन्नात्मा ह्यन्तर्यामी जगद्गुरुः ।।
उवाच कृपयाविष्टो भगवान्भूतभावनः ।। १६-६९ ।।
 
श्रीभगवानुवाच ।।
भगीरथ महाभाग तवाभीष्टं भविष्यति ।।
आगमिष्यन्ति मल्लोकं तव पूर्वपितामहाः ।। १६-७० ।।
 
मम मूर्त्यन्तरं शम्भुं राजन्स्तोत्रैः स्वशक्तितः ।।
स्तुहि ते सकलं कामं सवै सद्यः करिष्यंति ।। १६-७१ ।।
 
यस्तु जग्राह शशिनं शरणं समुपागतम् ।।
तस्मादाराधयेशानं स्तोत्रैः स्तुत्यं सुखप्रदम् ।। १६-७२ ।।
 
अनादिनिधनो देवः सर्वकाम फलप्रदः ।।
त्वया संपुजितो राजन्सद्यः श्रेयो विधास्यति ।। १६-७३ ।।
 
इत्युक्त्वा देवदेवेशो जगतां पतिरच्युतः ।।
अन्तर्दधे मुनिश्रेष्ट उत्तस्थौसोऽपि भूपतिः ।। १६-७४ ।।
 
किमिदं स्वप्न् आहोस्वित्सत्यं साक्षाद्विजोत्तम् ।।
भूपतिर्विस्मयं प्राप्तः किं करोमीति विस्मितः ।। १६-७५ ।।
 
अथान्तरिक्षे वागुच्चैः प्राह तं भ्रान्तचेतसम् ।।
सत्यमेतदिति व्यक्तं न चिन्तां कर्तुमर्हसि ।। १६-७६ ।।
 
तन्निशम्यावनीपाल ईशानं सर्वकारणम् ।।
समस्तदेवताराजमस्तौषीद्भक्तितत्परः ।। १६-७७ ।।
 
भगीरथ उवाच ।।
प्रणमामि जगन्नाथं प्रणतार्तिप्रणाशनम् ।।
प्रमाणागोचरं देवमीशानं प्रणवात्मकम् ।। १६-७८ ।।
 
जगद्रूपमजं नित्यं सर्गस्थित्यंतकारणम् ।।
विश्वरुपं विरुपाक्ष प्रणतोऽस्म्युग्ररेतसम् ।। १६-७९ ।।
 
आदिमध्यान्तरहितमनन्तमजमव्ययम् ।।
समामनन्ति योगीन्द्रास्तं वन्दे पुष्टिवर्धनम् ।। १६-८० ।।
 
 
नमो लोकाधिनाथाय वञ्चते परिवञ्चते ।।
नमोऽस्तु नीलग्रीवाय पशूनां पतये नमः ।। १६-८१ ।।
 
नमः कपालहस्ताय पाशपतये नमः ।।
नमोऽकल्पप्रकल्पाय भूतानां पतये नमः ।। १६-८२ ।।
 
नमः पिनाकहस्ताय शूलहस्ताय ते नमः ।।
नमः कपालहस्ताय पाशमुद्गरधारिणे ।। १६-८३ ।।
 
नमस्ते सर्वभूताय घण्टाहस्ताय ते नमः ।।
नमः पञ्चास्यदेवाय क्षेत्राणां पतये नमः ।। १६-८४ ।।
 
नमः समस्तभूतानामादिभृताय भूभृते ।।
अनेकरुपरुपाय निर्गुणाय परात्मने ।। १६-८५ ।।
 
नमो गणाधिदेवाय गणानां पतये नमः ।।
नमो हिरण्यगर्भाय हिरण्यपतये नमः ।। १६-८६ ।।
 
हिरण्यरेतसे तुभ्यंनमो हिरण्यबाहवे ।।
नमो ध्यानस्वरुपाय नमस्ते ध्यानसाक्षिणे ।। १६-८७ ।।
 
नमस्ते ध्यानसंस्थाय ध्यानगम्याय ते नमः ।।
येनेदं विश्वमखिलं चराचरविराजितम् ।। १६-८८ ।।
 
वर्षेवाभ्रेण जनितं प्रधानपुरुषात्मना ।। १६-८९ ।।
 
स्वप्रकाशं महात्मानं परं ज्योतिः सनातनम् ।।
यमामनन्ति तत्त्वज्ञाः सवितारं नृचक्षुषाम् ।। १६-९० ।।
 
उमाकान्तनन्दिकेशंतं नीलकण्ठं सदाशिवम् ।।
मृत्युंजयं महादेवं परात्परतरं विभुम् ।। १६-९१ ।।
 
परं शब्दब्रह्मरुपं तं वन्देऽखिलकारणम् ।।
कपर्द्दिने नमस्तुभ्यं सद्यो जाताय वै नमः ।। १६-९२ ।।
 
भवोद्भवाय शुद्धाय ज्येष्ठाय च कनीयसे ।।
मन्यवे त इषे त्रघय्याः पतये यज्ञतन्तवे ।। १६-९३ ।।
 
ऊर्जे दिशां च पतये कालायाघोररुपिणे ।।
कृशानुरेतसे तुभ्यं नमोऽस्तु सुमाहात्मने ।। १६-९४ ।।
 
यतः समुद्राः सरितोऽद्रयश्च गन्धर्वयक्षासुरसिद्धसङ्घाः ।।
स्थाणुश्चरिष्णुर्महदल्पकं च असञ्च सज्जीवमजीवमास ।। १६-९५ ।।
 
नतोऽस्मि तं योगिनतांघ्रिपद्मं सर्वान्तरात्मानमरुपमीशम् ।।
स्वतन्त्रमेकं गुणिनां गुणं च नमामि भूयः प्रणमामि भूयः ।। १६-९६ ।।
 
इत्थं स्तुतो महादेवः शंकरो लोकशंकरः ।।
आविर्बभूव भृपस्य संतप्ततपसोग्रतः ।। १६-९७ ।।
 
पञ्चवक्रं दशभुजं चन्द्रार्ध्दकृतशेखरम् ।।
त्रिलोचनमुदाराङ्गं नागयज्ञोपवीतिनम् ।। १६-९८ ।।
 
विशालवक्षसं देवं तुहिनाद्रिसमप्रभम् ।।
गजचर्माम्बरधरं सुरार्चितपदाम्बुजम् ।। १६-९९ ।।
 
दृष्ट्वा पपात पादाग्रे दण्डवद्भुवि नारद ।।
तत उत्थाय सहसा शिवाग्रे विहिताञ्जलिः ।। १६-१०० ।।
 
प्रणनाम महादेवं कीर्तयञ्शंकराह्वयम् ।।
विज्ञाय भक्तिं भूपस्य शंकरः शशिशेखरः ।। १६-१ ।।
 
उवाच राज्ञे तुष्टोऽस्मि वरं वरय वाञ्छितम् ।।
तोषितोऽस्मि त्वया सम्यक् स्तोत्रेण तपसा तथा ।। १६-२ ।।
 
एवमुक्तः स देवेन राजा संतुष्टमानसः ।।
उवाच प्राञ्जलिर्भूत्वा जगतामीश्वरेश्वरेश्वरम् ।। १६-३ ।।
 
भगीरथ उवाच ।।
अनुग्राह्योऽस्मि यदि ते वरदानान्महेश्वर ।।
तदा गङ्गां प्रयच्छास्मत्पितॄणां मुक्तिहेतवे ।। १६-४ ।।
 
श्रीशिव उवाच ।।
दत्ता गङ्गा मया तुभ्यं पितॄणां ते गतिः परा ।।
 
तुभ्यं मोक्षं परश्चेति तमुक्त्वान्तर्दधे शिवः ।। १६-५ ।।
परर्दिनो जटास्त्रस्ता गङ्गा लोकैकपाविर्नी ।।
 
पावयन्ती जगत्सर्वमन्वगच्छद्भगीरथम् ।। १६-६ ।।
 
ततः प्रभृति सा देवी निर्मला मलहारिणी ।।
भागीरथीति विख्याता त्रिषु लोकेष्वभून्मुने ।। १६-७ ।।
 
सगरस्यात्मजाः पूर्वं यत्र दग्धाः स्वपाप्मना ।।
तं देशं प्लावयामास गङ्गा सर्वसरिद्वरा ।। १६-८ ।।
 
यदा संप्लावितं भस्म सागराणां तु गङ्गाया ।।
तदैव नरके मग्ना उद्धृताश्च गतैनसः ।। १६-९ ।।
 
पुरा संक्रुश्यमानेन ये यमेनातिपूडिताः ।।
त एव पूचितास्तेन गङ्गाजलपरिप्लुताः ।। १६-१० ।।
 
गतपापान्‌ सविज्ञाय यमः सगरसंभवान् ।।
प्रणम्याभ्यर्च्य विधिवत्प्राह तान्प्रीतमानसः ।। १६-११ ।।
 
भो भो राजसुता यूयं नरकाद् भृशदारुणात् ।।
मुक्ता विमानमारुह्य गच्छध्वं विष्णुमन्दिरम् ।। १६-१२ ।।
 
इत्युक्तास्ते महात्मानो यमेन गतकल्मषाः ।।
दिव्यदेहधरा भूत्वा विष्णुलोकं प्रपेदिरे ।। १६-१३ ।।
 
एवंप्रभावा सा गङ्गा विष्णुपादाग्रसंभवा ।।
सर्वलोकेषु विख्याता महापातकनाशिनी ।। १६-१४ ।।
 
य इदं पुण्यमाख्यानं महापातकनाशनम् ।।
पठेच्च श्रृणुयाद्वापि गङ्गास्नानफलं लभेत् ।। १६-१५ ।।
 
यस्त्वे तत्पुण्यमाख्यानं कथयेद्ब्राह्यणाग्रतः ।।
स याति विष्णुभवनं पुनरावृत्तिवर्जितम् ।। १६-१६ ।।
 
इति श्रूबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे गङ्गामाहात्म्ये भगीरथगङ्गानयनं नाम षोडषोऽध्यायः ।।
 
</poem>