"नारदपुराणम्- पूर्वार्धः/अध्यायः १८" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनक उवाच ।।
अन्यद्व्रतवरं वक्ष्य श्रृणुष्व मुनिसत्तम ।।
सर्वपापहरं पुण्यं सर्वदुःखनिबर्हणम् ।। १८-१ ।।
 
ब्राह्मणक्षत्रियविशां शूद्राणां योषितां तथा ।।
समस्तकामफलदं सर्वव्रतफलप्रदम् ।। १८-२ ।।
 
दुःस्वन्पनाशनं धर्म्‌यं दुष्टग्रहनिवारणम् ।।
सर्वलोकेषु विख्यातं पूर्णिमाव्रतमुत्तम् ।।
येन चीर्णेन पापानां राशिकोटिः प्रशाम्यति ।। १८-३ ।।
 
मार्गशीर्षे सितेपक्षे पूर्णायां नियतः शुचिः ।।
स्नानं कुर्याद्यथाचारं दन्तधावनपूर्वकम् ।। १८-४ ।।
 
शुक्लाम्बरधरः शुद्धो गृहमागगत्य वाग्यतः ।।
प्रक्षाल्य पादावाचम्य स्मरत्रारायणं प्रभुम् ।। १८-५ ।।
 
नित्यं देवार्चनं कृत्वा पश्वात्संकल्पपूर्वकम् ।।
लक्ष्मी नारायणं देवमर्चयेद्भक्तिभावतः ।। १८-६ ।।
 
आवाहनासनाद्यैश्च गन्धपुष्पादिभिर्व्रती ।।
नमो नारायणायेति पूजयेद्भक्तितत्परः ।। १८-७ ।।
 
गीतैर्वाद्यैश्च नृत्यैश्च पुराणपठनादिभिः ।।
स्तोत्रैर्वाराधयेद्देवं व्रतकृत्सुसमाहितः ।। १८-८ ।।
 
देवस्य पुरतः कृत्वा स्थण्डिलं चतुरस्रेकम् ।।
अरत्निमात्रं तत्रान्गिं स्थापयेद्गृह्यमार्गतः ।।
आज्यभागान्तर्पयन्तं कृत्वा पुरुषसूक्ततः ।।
चरणा च तिलैश्वापि घृतेन जुहुयात्तथा ।। १८-९ ।।
 
एकवारं द्विवारं वात्रिवारं वापि शक्तितः ।।
होमं कुर्यात्प्रयत्नेन सर्वपापनिवृत्तये ।। १८-१० ।।
 
प्रायश्चित्तादिकं सर्वं स्वगृह्योक्तविधानतः ।।
समाप्य होमं विधिवच्‌छान्तिसूक्तं जपेद्रुधः ।। १८-११ ।।
 
पश्चाद्देवं समागत्य पुनः पूजां प्रकल्पयेत् ।।
तथोपवासं देवाय ह्यर्पयेद्भक्तिसंयुतः ।। १८-१२ ।।
 
पौर्णमास्यां निराहारः स्थित्वा देव तवाज्ञया ।।
भोक्ष्यामि पुण्डरीकाक्ष परेऽह्नि शरणं भव ।। १८-१३ ।।
 
इति विज्ञाप्य देवायह्यर्घ्यं दद्यात्तथैन्दवे ।।
जानुभ्यामवनीं गत्वा शुक्लपुष्पाक्षतान्वितः ।। १८-१४ ।।
 
क्षीरोदार्णवसंभूत अत्रिगोत्रसमुद्भव ।।
ग्रहाणार्घ्यं मया दत्तं रोहिणीनायक प्रभो ।।
 
एवमर्घ्यं प्रदायेन्दोः प्रार्थयेत्प्राञ्जलिस्ततः ।। १८-१५ ।।
तिष्टन्पूर्वमुखो भूत्वा पश्यन्निन्दुं च नारद ।। १८-१६ ।।
 
नमः शुक्लांशवे तुभ्यं द्विजराजाय ते नमः ।।
रोहिणीपतये तुभ्यं लक्ष्मीभ्रात्रे नमोऽस्तु ते ।। १८-१७ ।।
 
ततश्च जागरं कुर्यात्पुराणश्रवणादिभिः ।।
जितेन्द्रियश्च संशुद्धः पाषण्डालोकवर्जितः ।। १८-१८ ।।
 
ततः प्रातः प्रकुर्वीत स्वाचारं च यथाविधि ।।
पुनः संपूजयेद्देवं यथाविभवविस्तरम् ।। १८-१९ ।।
 
ब्राह्मणान्भोजयेच्छक्त्या ततश्च प्रयतो नरः ।।
बन्धुभृत्यादिभिः सार्धं स्वयं भुञ्जीत वाग्यतः ।। १८-२० ।।
 
एवं पौषादिमासेषु पूर्णमास्यामुपोषितः ।।
अर्चयेद्भक्तिसंयुक्तो नारायणमनायमम् ।। १८-२१ ।।
 
एवं संवत्सरं कृत्वा कार्तिक्यां पूर्णिमादिने ।।
उद्यापनं प्रकुर्वीत तद्विधानं वदामि ते ।। १८-२२ ।।
 
मण्डपं कारयेद्दिव्यं चतुरस्त्रं सुमङ्गलम् ।।
शोभितं पुष्पमालाभिर्वितानध्वजराजितम् ।। १८-२३ ।।
 
बहुदापसमाकीर्णं किङ्किणीजालशोभितम् ।।
दर्पंणैश्चामरैश्चैव कलशैश्च समावृतम् ।। १८-२४ ।।
 
तन्मध्ये सर्वतोभद्रं पञ्चवर्‌णविराजितम् ।।
जलपूर्णं ततः कुम्भं न्यसेत्तस्योपरि द्विज ।। १८-२५ ।।
 
पिधाय कुम्भं वस्त्रेण सुसूक्ष्मेणाति शोभितम् ।।
हेम्ना वा रजतेनापि तथा ताम्रेण वा द्विज ।।
लक्ष्मीनारायणं देवं कृत्वा तस्योपरि न्यसेत् ।। १८-२६ ।।
 
पञ्चामृतेन संस्नाप्याभ्यर्च्यगन्धादिभिः क्रमात् ।।
भक्ष्मैर्भोज्यादिनैवेद्यैर्भक्तितः संयतेन्द्रियः ।। १८-२७ ।।
 
जागरं च तथा कुर्यार्त्सम्यक्छ्ररद्धासमन्वितः ।।
परेऽह्नि प्रातर्विधिवत्पूर्ववद्विष्णुमर्चयेत् ।। १८-२८ ।।
 
आचार्याय प्रदातव्या प्रतिमा दक्षिणान्विता ।।
ब्राह्मणान्भोजयेच्छक्त्या विभवे सत्यवारितम् ।। १८-२९ ।।
 
तिलदानं प्रकुर्वीत यथाशक्त्या समाहितः ।।
कुर्यादग्नौ च विधिवतिलहोमं विचक्षणः ।। १८-३० ।।
 
एवं कृत्वा नरः सम्यक् लक्ष्मीनारायणव्रतम् ।।
इह भुक्त्वा महाभोगान्पुत्रपौत्रसमन्वितः ।। १८-३१ ।।
 
सर्वपापविनिर्मुक्तः कुलायुतसमन्वितः ।।
प्रयाति विष्णुभवनं योगिनामपि दुर्लभम् ।। १८-३२ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मागशीर्षपौर्णिमायां लक्षघ्मीनारायणव्रतं नामाष्टादशोऽध्यायः ।।
 
</poem>