"नारदपुराणम्- पूर्वार्धः/अध्यायः २१" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ८७:
 
इति श्रीबृहन्नांरदीयपुराणं पूर्वभागे प्रथमपादे व्रताख्याने मार्गशीर्षशुल्कैकादशीमासभ्य पौर्णिमापर्यन्तं पञ्चरात्रिव्रतं नामैकविंशोऽध्यायः ।। २१ ।।
 
सनक उवाच ।।
अन्यद् व्रत वरं वक्ष्ये तच्छृणुष्व समाहितः ।।
सर्वापापहरं पुण्यं सर्वलोकोपकारकम् ।। २२-१ ।।
 
आषाढ्रे श्रावणे वापि तथा भाद्रपदेऽपि च ।।
तथैवाश्विनके मासे कुर्यादेतद्वतं द्विज ।। २२-२ ।।
 
एतेष्वन्यतमे मासे शुल्कपक्षे जितेन्द्रियः ।।
प्राशयेत्पञ्चगव्यं च स्वपेद्विष्णुसमीपतः ।। २२-३ ।।
 
ततः प्रातः समुत्थाय नित्यकर्म समाप्य च ।।
श्रद्धया पूजयेद्विष्णुं वशी क्रोधविवार्जितः ।। २२-४ ।।
 
विद्वद्भिः सहितो विष्णुमर्चयित्वा यथोचितम् ।।
संकल्पं तु ततः कुर्यास्त्वस्ति वाचनपूर्वकम् ।। २२-५ ।।
 
मासमेकं निराहारो ह्यद्यप्रभृति केशव ।।
मासान्तं पारणं कुर्वे देवदेव तवाज्ञया ।। २२-६ ।।
 
तपोरुप नमस्तुभ्यं तपसां फल दायक ।।
ममाभीष्टप्रदं देहि सर्वविघ्नान्निवारय ।। २२-७ ।।
 
एवं समर्प्य देवस्य विष्णोर्मासव्रतं शुभम् ।।
ततः प्रभृति मासान्तं निवसेद्धरिमन्दिरे ।। २२-८ ।।
 
प्रत्यहं स्नापयेद्देवं पञ्चामृतविधानतः ।।
दीपं निरन्तरं कुर्यात्तस्मिन्मासे हरेर्गृहे ।। २२-९ ।।
 
प्रत्यहं खादयेत्काष्ठं ह्यपामार्ग समुद्भवम् ।।
ततः स्नायीत विधिन्नारायणपरायणः ।। २२-१० ।।
 
ततः संस्नापयेद्विष्णुं पूर्ववत्प्रयतोऽर्चयेत् ।।
ब्राह्मणान्भोजयेच्छक्त्या भक्तियुक्तः सदक्षिणम् ।। २२-११ ।।
 
स्वयं च बन्धुभिः सार्द्धं भुञ्जीत प्रयतेन्द्रियः ।।
एवं मासोपवासांश्च व्रती कुर्यात्र्रयोदश ।। २२-१२ ।।
 
वर्षान्ते वेदविदुषे गां प्रदद्यात्स दक्षिणाम् ।।
भोजयेद्वब्राह्माणांस्तत्र द्वादशैव विधानतः ।।
शक्त्या च दक्षिणां दद्याद्रूह्यण्याभरणानि च ।। २२-१३ ।।
मासोपवासत्रितयं यः कुर्यात्संयते न्द्रियः ।।
आप्तोर्यामस्य यज्ञस् द्विगुणं फलमश्नुते ।। २२-१४ ।।
 
चतुः कृत्वः कृतं येन पाराकं मुनिसत्तम ।।
स लभेत्परमं पुण्यमष्टान्गिष्टोमसंभवम् ।। २२-१५ ।।
 
पञ्चकृत्वो व्रतमिदं कृतं येन महात्मना ।।
अत्यन्गिष्टोमजं पुण्यं द्विगुणं प्राप्नुयान्नरः ।। २२-१६ ।।
 
मासोपवाषट्कं यः करोति सुसमाहितः ।।
ज्योतिष्टोस्य यज्ञस्य फलं सोऽष्टगुणं लभेत् ।। २२-१७ ।।
 
निराहारः सप्तकृत्वो नरो मासोपवासकान् ।।
अश्वमेधस्य यज्ञस्य फलमष्टगुणं लभेत् ।। २२-१८ ।।
 
मासोपावासान्यः कुर्यादष्टकृत्वो मुनीश्वर ।।
नरमेधाख्ययज्ञस्य फलं पञ्चगुणं लभेत् ।। २२-१९ ।।
 
यस्तु मासोपवासांश्च नवकृत्वः समाचरेत् ।।
गोमेधमखजं पुण्यं लभते त्रिगुणं नरः ।। २२-२० ।।
 
दशकृत्वस्तु यः कुर्यात्पराकं मुनिसत्तम ।।
स ब्रह्ममेधयज्ञस्य त्रिगुणं फलमश्नुते ।। २२-२१ ।।
 
एकादश पराकांश्च यः कुर्यात्संयतेन्द्रियः ।।
स याति हरिसारुप्यं सर्वभोगसमन्वितम् ।। २२-२२ ।।
 
त्रयोदश पराकांश्च यः कुर्यात्प्रयतो नरः ।।
स याति परमानन्दं यत्र गत्वा न शोचति ।। २२-२३ ।।
 
मासोपवासनिरता गङ्गास्नानपरायणाः ।।
धममार्गप्रवक्तारो मुक्ता एव न सशंयः ।। २२-२४ ।।
 
अवीराभिर्यतिभिर्ब्रह्यचारिभिः ।।
मासोपवासः कर्त्तव्यो वनस्थैश्च विशेषतः ।। २२-२५ ।।
 
नारी वा पुरुषो वापि व्रतमेतत्सुदुर्लभम् ।.
कृत्वा मोक्षमवान्पोति योगिनामपि दुर्लभम् ।। २२-२६ ।।
 
गृहस्थो वानप्रस्थो वा व्रती वा भिक्षुरेव वा ।।
मूर्खो वा पण्डितो वापि श्रुत्वैतन्मोक्षभाग्भवेत् ।। २२-२७ ।।
 
इदं पुण्यं व्रताख्यानं नारायण परायणः ।।
श्रृणुयाद्वाचयेद्वापि सर्वपापैः प्रमुच्यते ।। २२-२८ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे व्रताख्याने मासोपवासवर्णनं नाम द्वादशोऽध्यायः ।।
 
</poem>