"नारदपुराणम्- पूर्वार्धः/अध्यायः २४" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सूत उवाच ।।
एतन्निशम्य सनकोदितमप्रमेयं पुण्यं हरेर्दिनभवं निखिलोत्तमं च ।।
पापौघशांतिकरणं व्रतसारमेवं ब्रह्मात्मजः पुनरभाषत हर्षयुक्तः ।। २४-१ ।।
 
नारद उवाच ।।
कथितं भवता सर्वं मुने तत्त्वार्थकोविद ।।
व्रताख्यानं महापुण्यं यथावद्धरिभक्तिदम् ।। २४-२ ।।
 
इदानीं श्रोतुमिच्छामि वर्णाचचारविधिं मुने ।।
तथा सर्वाश्रमाचारं प्रायश्चित्तविधिं तथा ।। २४-३ ।।
 
एतत्सर्वं महाभाग सर्वतत्त्वार्थकोविद ।।
कृपया परया मह्यं यथावद्वक्तुमर्हसि ।। २४-४ ।।
 
सनक उवाच ।।
श्रृणुष्व मुनिशार्दूल यथा भक्तप्रियंकरः ।।
वर्णाश्रमाचारपरैः पूज्यते हरिरव्ययः ।। २४-५ ।।
 
मन्वाद्यैरुदितं यच्च वर्णाश्रमनिबन्धनम् ।।
तत्ते वक्ष्यामि विधिवद्भक्तोऽसि त्वमधोक्षजे ।। २४-६ ।।
 
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चत्वार एव ते ।।
वर्णा इति समाख्याता एतेषु ब्राह्मणोऽधिकः ।। २४-७ ।।
 
ब्राह्मणाः क्षत्रिया वैश्या द्विजाः प्रोक्तास्त्रयस्तथा ।।
मातृतश्चोपनयनाद्दिजत्वं प्राप्यते त्रिभिः ।। २४-८ ।।
 
एतैर्वर्णैः सर्वधर्माः कार्या वर्णानुरुपतः ।।
स्ववर्णधर्मत्यागेन पाषंडः प्रोच्यते बुधैः ।। २४-९ ।।
 
स्वगृह्यचोदितं कर्मद्विजः कुर्वन्कृती भवेत् ।।
अन्यथा पतितो भूयात्सर्वधर्मबहिष्कृतः ।। २४-१० ।।
 
युगधर्‌मः परिग्राह्यो वेर्णैरेतैर्यथोचितम् ।।
देशाचारास्तथाग्राह्याः स्मृतिधर्माविरोधतः २४-११ ।।
 
कर्मणा मनसा वाचा यत्नाद्धर्म्मं समाचरेत् ।।
अस्वर्ग्यं लोकविद्विष्टं धर्म्यमप्याचरेन्नतु ।। २४-१२ ।।
 
समुद्रयात्रास्वीकारः कमंडलुविधारणम् ।।
द्विजानामसवर्णासु कन्यासूपयमस्तथा ।। २४-१३ ।।
 
देवराच्च सुतोत्पत्तिर्मधुपर्के पशोर्वधः ।।
मांसादनं तथा श्राद्धे वानप्रस्थाश्रमस्तथा ।। २४-१४ ।।
 
दत्ताक्षतायाः कन्यायाः पुनर्दानं वराय च ।।
नैष्टिकं ब्रह्मचर्यं च नरमेधाश्चमेधकौ ।। २४-१५ ।।
 
महाप्रस्थानगमनं गोमेधश्च तथा मखः ।।
एतान्धर्मान्कलियुके वर्ज्यानाहुर्मनीषिणः ।। २४-१६ ।।
 
देशाचाराः परिग्राह्यास्तत्तद्देशगतैर्नरैः ।।
अन्यथा पतितो ज्ञेयः सर्वधर्मबहिष्कृतः ।। २४-१७ ।।
 
ब्राह्मणक्षत्रियविशां शूद्राणां च द्विजोत्तमा ।।
क्रियाः सामान्यतो वक्ष्ये तच्छृणुष्व समाहितः ।। २४-१८ ।।
 
दानं दद्याद्ब्राह्मणेभ्यस्तथा यज्ञैर्यजेत्सुरान् ।।
वृत्त्यर्थं याचयेच्चैव अन्यानध्यापयेत्तथा ।। २४-१९ ।।
 
याजयेद्यजने योग्यान्विप्रो नित्योदकी भवेत् ।।
कुर्य्याच्च वेदग्रहणं तथाग्रेश्च परिग्रहम् ।। २४-२० ।।
 
ग्राह्ये द्र्व्ये च पारक्ये समबुद्धिर्भवेत्तथा ।।
सर्वलोकहितं कृर्यान्मृदुवाक्यमुदीरयेत् ।। २४-२१ ।।
 
ऋतावभिगमः पत्न्यां शस्यते ब्राह्मणस्य वै ।।
न कस्याप्यहितं ब्रूयाद्विष्णुपूजापरो भवेत् ।। २४-२२ ।।
 
दद्याद्दानानि विप्रेभ्यः क्षत्रियोऽपि द्विजोत्तम ।।
कुर्य्याच्च वेदग्रहणं यज्ञैर्द्देवान्यजेत्तथा ।। २४-२३ ।।
 
शस्त्राजीवी भवेच्चैव पालयेद्धर्मतो महीम् ।।
दुष्टानां शासनं कुर्य्याच्छिष्टानां पालनं तथा ।। २४-२४ ।।
 
पाशुपाल्यं च वाणिज्यं कृंषिश्च द्विजसत्तम ।।
वेदस्याध्ययनं चैव वैश्यस्यापि प्रकीर्त्तितम् ।। २४-२५ ।।
 
कुर्याच्च दारग्रहणं धर्माश्चैव समाचरेत् ।।
क्रयविक्रयजर्वापि धनैः कारुक्रियोद्भवैः ।। २४-२६ ।।
 
दद्याद्दानानि शूद्रोऽपि पाकयज्ञैर्यजेन्न च ।।
ब्राह्मणक्षत्रियविशां शुश्रूषानि रतो भवेत् ।। २४-२७ ।।
 
ऋतुकालाभिगामीच स्वदारेषु भवेत्तथा ।।
सर्वलोकहितोषित्वं मंगलं प्रियवादिता ।। २४-२८ ।।
 
अनायासो मनोहर्षस्तितिक्षा नातिमानिता ।।
सामान्यं सर्ववर्णानां मुनिभिः परिकीर्तितम् ।। २४-२९ ।।
 
सर्वे च मुनितां यांति स्वाश्रमोचितकर्मणा ।।
ब्राह्मणः क्षत्रियाचारमाश्रयेदापदि द्विज ।। २४-३० ।।
 
क्षत्रियोऽपि च विड्वृत्तिमत्यापदि समाश्रयेत् ।।
नाश्रयेच्छूद्रवृत्तिं तु अत्यापद्यपि वै द्विजः ।। २४-३१ ।।
 
यद्याश्रयेद्दिजो मूढस्तदा चांडासतां व्रजेत् ।।
ब्राह्मणक्षत्रियविशां त्रयाणां मुनिसत्तम ।। २४-३२ ।।
 
चत्वार आश्रमाः प्रोक्ताः पंचमो नोपपद्यते ।।
ब्रह्मचारी गृही वानप्रस्थो भिक्षुश्च सत्तम ।। २४-३३ ।।
 
चतुर्भिराश्रमैरेभिः साध्यते धर्म उत्तमः ।।
विष्णुस्तुष्यति विप्रेंद्र कर्मयोगरतात्मनः ।। २४-३४ ।।
 
निःस्पृहाशांतमनसः स्वकर्मनिरतस्य च ।।
ततो याति परं स्थानं यतो नावर्त्तते पुनः ।। २४-३५ ।।
 
इति श्रीबृहन्नारायणपुराणे पूर्वभागे प्रथमपादे सदाचारो नाम चतुर्विशोऽध्यायः ।।
 
</poem>