"नारदपुराणम्- पूर्वार्धः/अध्यायः ३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १११:
गौरसर्षपस्तर्त्रयं स्यात्तत्षट्कं यव उच्यते ।।
यवत्रयं कृष्णलः स्यान्माषस्तत्पंचकं स्मृतः ।। ३०-३७ ।।
 
माषषोडषमानं स्यात्सुवर्णमिति नारद ।।
हत्वा ब्रह्मस्वमज्ञानाद्द्वादशांब्दं तु पूर्ववत् ।। ३०-३८ ।।
Line ३०२ ⟶ ३०३:
 
परं मोक्षं लभेश्चैव पूजिते तु जनार्दने ।।
 
 
धर्मार्थकामोक्षाख्याः पुरुषार्थाः सनातनाः ।। ३०-१०१ ।।
 
Line ३३७ ⟶ ३३६:
 
विष्णुभक्तिविहीनानां किं तपोभिर्व्रतैरपि ।। ३०-११२ ।।
यजंति ये विष्णुमनंतमूर्तिं निरीक्ष्य चाकारगतं वरेण्यम् ।।
 
यजंति ये विष्णुमनंतमूर्तिं निरीक्ष्य चाकारगतं वरेण्यम् ।।
वेदांतवेद्यं भवरोगवैद्यं ते यांति मर्त्याः पदमच्युतस्य ।। ३०-११३ ।।
अनादिमात्मानमनंतशक्तिमाधारभूतं जगतः सुरेड्यम् ।।
 
अनादिमात्मानमनंतशक्तिमाधारभूतं जगतः सुरेड्यम् ।।
ज्योतिः स्वरुपं परमच्युताख्यं स्मृत्वा समभ्येति नरः सखायम् ।। ३०-११४ ।।