"ऋग्वेदः सूक्तं १०.१०९" इत्यस्य संस्करणे भेदः

No edit summary
 
(लघु) Yannf : replace
पङ्क्तिः १:
ते.अवदन परथमा बरह्मकिल्बिषे.अकूपारः सलिलोमातरिश्वा |
वीळुहरास्तप उग्रो मयोभूरापो देवीःप्रथमजा रतेन ||
सोमो राजा परथमो बरह्मजायां पुनः परायछदह्र्णीयमानः |
अन्वर्तिता वरुणो मित्र आसीदग्निर्होताहस्तग्र्ह्या निनाय ||
हस्तेनैव गराह्य आधिरस्या बरह्मजायेयमिति चेदवोचन |
न दूताय परह्ये तस्थ एषा तथा राष्ट्रं गुपितंक्षत्रियस्य ||
 
देवा एतस्यामवदन्त पूर्वे सप्तर्षयस्तपसे ये निषेदुः |
भीमा जाया बराह्मणस्योपनीता दुर्धां दधातिपरमे वयोमन ||
बरह्मचारी चरति वेविषद विषः स देवानां भवत्येकमङगम |
तेन जायामन्वविन्दद बर्हस्पतिः सोमेन नीतांजुह्वं न देवाः ||
पुनर्वै देवा अददुः पुनर्मनुष्या उत |
राजानःसत्यं कर्ण्वाना बरह्मजायां पुनर्ददुः ||
 
पुनर्दाय बरह्मजायां कर्त्वी देवैर्निकिल्बिषम |
ऊर्जम्प्र्थिव्या भक्त्वायोरुगायमुपासते ||
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०९" इत्यस्माद् प्रतिप्राप्तम्