"विकिस्रोतः:कालिदासकृतिमासः २०२०" इत्यस्य संस्करणे भेदः

आषाढस्य प्रथमदिवसे कालिदासस्य जन्मदिनम् इति व... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<div style="border:0; -moz-box-shadow: 0 1px 3px rgba(0, 0, 0, 0.35); -webkit-box-shadow: 0 1px 3px rgba(0, 0, 0, 0.35); box-shadow: 0 1px 3px rgba(0, 0, 0, 0.35); -moz-border-radius: 7px; -webkit-border-radius: 7px; border-radius: 7px; background: #fff; background: -moz-linear-gradient(top, #fff 75%, #F5F5DC 100%); background: -webkit-gradient(linear, left top, left bottom, color-stop(75%,#fff), color-stop(100%,#F5F5DC)); background: -webkit-linear-gradient(top, #fff 75%,#F5F5DC 100%); background: -o-linear-gradient(top, #fff 75%,#F5F5DC 100%); background: -ms-linear-gradient(top, #fff 75%,#F5F5DC 100%); background: linear-gradient(top, #fff 75%,#fff 100%); height:auto; padding-left:10px; padding-right:10px; padding-bottom:5px; padding-top:5px; margin:5px 5px 5px 5px; {{{style|}}}">
 
आषाढस्य प्रथमदिवसे कालिदासस्य जन्मदिनम् इति विदुषाम् अभिप्रायः । तस्माद् दिनाद् आरभ्य मासं यावत् कालिदासीयकृतीनां पाठशुद्धिः विकिस्रोतसि क्रियते ।
 
Line ६२ ⟶ ६४:
* विकिविषये अजानानाः अपि अत्र भागं ग्रहीतुं शक्नुवन्ति वा?
::निश्चयेन शक्नुवन्ति। परन्तु विकिमध्ये सदस्यतां प्राप्य(sign up कृत्वा) पाठशुद्धिविषये ज्ञातव्यम्।
<div style="clear: both"></div>
 
</div>