"नारदपुराणम्- पूर्वार्धः/अध्यायः ३५" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनक उवाच ।।
पुनर्वक्ष्यामि माहात्म्यं देवदेवस्य चक्रिणः ।।
पठतां शुण्वतां सद्यः पापराशिः प्रणश्यति ।। ३५-१ ।।
 
शांता जितारिषड्वर्गा योगेनाप्यनहंकृताः ।।
यजंति ज्ञानयोगेन ज्ञानरूपिणमव्ययम् ।। ३५-२ ।।
 
तीर्थस्नानैर्विशुद्धा ये व्रतदानतपोमखैः ।।
यजंति कर्मयोगेन सर्वधातारमच्युतम् ।। ३५-३ ।।
 
लुब्धा व्यसनितोऽज्ञाश्च न यजंति जगत्पतिम् ।।
अजरामरवन्मूढास्तिष्टंति नरकीटकाः ।। ३५-४ ।।
 
तडिल्लेखाश्रिया मत्ता वृथाहंकारद्विषिताः ।।
न यजंति जगन्नाथं सर्वश्रैयोविधायकम् ।। ३५-५ ।।
 
हरिधर्मरताः शांता हरिपादाब्जसेवकाः ।।
दैवात्केऽपीह जायंते लोकानुग्रहतत्पराः ।। ३५-६ ।।
 
कर्मणा मनसा वाचा यो यजेद्भक्तितो हरिम् ।।
स याति परमं स्थानं सर्वलोकोत्तमोत्तमम् ।। ३५-७ ।।
 
अत्रैवोदाहरंतीममितिहासं पुरातनम् ।।
पठतां श्रृण्वतां चैव सर्वपापप्रणाशनम् ।। ३५-८ ।।
 
तत्प्रवक्ष्यामि चरितं यज्ञमालिसुमालिनोः ।।
यस्य श्रवणमात्रेण वाचिमेध फलं लभेत् ।। ३५-९ ।।
 
कश्चिदासीत्पुरा विप्र ब्रह्मणो रैवतेंऽतरे ।।
वेदमालिरिति ख्यातो वेदवेदांगपारगः ।। ३५-१० ।।
 
सर्वभूतदयायुक्तो हरिपूजापरायणः ।।
पुत्रमित्रकलत्रार्थं धनार्जनपरोऽभवत् ।। ३५-११ ।।
 
अपण्यंविक्रयं चक्रे तथा च रसिविक्रयम् ।।
चंडालाद्यैरपि तथा संभषी तत्प्रतिग्रही ।। ३५-१२ ।।
 
तपसां विक्रयं चक्रे व्रतानां विक्रयं तथा ।।
परार्थं तीर्थगमनं कलत्रार्थमकारयत् ।। ३५-१३ ।।
 
कालेन गच्छता विप्र जातौ तस्य सुतावुभो ।।
यज्ञमाली सुमाली च यमलावतिशोभनौ ।। ३५-१४ ।।
 
ततः पिता कुमारौ तावतिस्नेहसमन्वितः ।।
पोषयामास वात्सल्याद्बहुभिः साधनैस्तदा ।। ३५-१५ ।।
 
वेदमालिर्बहूपायैर्धनं संपाद्य यत्नतः ।।
स्वधनं गणयामास कियत्स्यादिति वेदितुम् ।। ३५-१६ ।।
 
निधिकोटिसहस्त्राणां कोटिकोटिगुणान्वितम् ।।
विगणय्य स्वयं दृष्टो विस्मितश्चार्थचिंतया ।। ३५-१७ ।।
 
असत्प्रतिग्रहैश्चैव अपण्यानां च विक्रयैः ।।
मेया तपो विक्रयाद्यैरेतद्धनमुपार्जितम् ।। ३५-१८ ।।
 
नाद्यापि शांतिमापन्ना मम तृष्णातिदुःसहा ।।
मेरुतुल्यसुवर्णानि ह्यसंख्यातानि वांछति ।। ३५-१९ ।।
 
अहो मन्ये महाकष्टं समस्तक्लेशसाधनम् ।।
सर्वान्कामानवांप्नोति पुनरन्यञ्च कांक्षति ।। ३५-२० ।।
 
जीर्यंति जीर्यतः केशाः दंता जीर्यंति जीर्यतः ।।
चक्षुःश्रोत्रे च जीर्येते तृष्णेका तरुणायते ।। ३५-२१ ।।
 
ममेद्रियाणि सर्वाणि मंदभावं व्रजंति च ।।
बलं हतं च जरसा तृष्णा तरुणतां गता ।। ३५-२२ ।।
 
कष्टाशा वर्त्तते यस्य स विद्रानथ पंडितः ।।
सुशांतोऽपि प्रमन्युः स्याद्धीमानप्यतिमूढधीः ।। ३५-२३ ।।
 
आशा भंगकरी पुंसामजेयारातिसन्निभा ।।
तस्मादाशां त्यजेत्प्राज्ञो यदीच्छेच्छाश्वतं सुखम् ।। ३५-२४ ।।
 
बलं तेजोः यशश्वैव विद्यां मानं च वृद्धताम् ।।
तथैव सत्कुले जन्म आशा हत्यतिवेगतः ।। ३५-२५ ।।
 
नृणामाशाभिभूतानामाश्चर्यमिदसुच्यते ।।
किंचिद्दातापि चांडालस्तस्मादधिकतां गतः ।। ३५-२६ ।।
 
आशाभिभूता ये मर्त्या महामोहा महोद्धताः ।।
अवमानादिकं दुःखं न जानंति कदाप्यहो ।। ३५-२७ ।।
 
मयाप्येवं बहुक्लिशैरेतद्धनमुपार्जितम् ।।
शरीरमपि जीर्णं च जरसापहतं बलम् ।। ३५-२८ ।।
 
इतः परं यतिष्यामि परलोकार्थमादरात् ।।
एवं निश्चित्य विप्रेंद्र धर्ममार्ग रतोऽभवत् ।। ३५-२९ ।।
 
तदैव तद्धनं सर्वं चतुर्द्धा व्यभजत्तथा ।।
स्वयं तु भाग द्वितय स्वार्जितार्थादपाहरत् ।। ३५-३० ।।
 
शेषं च भागद्वितयं पुत्रयोरुभयोर्ददौ ।।
स्वेनार्जितानां पापानां नाशं कर्तुमनास्तदा ।। ३५-३१ ।।
 
प्रपातडागारामांश्च तथा देवगृहान्बहून् ।।
अन्नादीनां च दानानि गंगातीरे चकार सः ।। ३५-३२ ।।
 
एवं धनमशेषं च विश्राण्य हरिभक्तिमान् ।।
नारनारायण स्थानं जगाम तपसे वनम् ।। ३५-३३ ।।
 
तत्रापश्यन्महारम्यमाश्रमं मुनिसेवितम् ।।
फलितैः पुष्पितैश्चैव शोभितं वृक्षसंचयैः ।। ३५-३४ ।।
 
गृणद्भिः परमं ब्रह्म शास्त्रचिंतापरैस्तथा ।।
परिचर्यापरैर्वृद्धैर्मुनिभिः परिशोभितम् ।। ३५-३५ ।।
 
शिष्यैः परिवृतं तत्र मुनिं जानंति संज्ञकम् ।।
गृणंतं परमं ब्रह्म तेजोराशिं ददर्‌श ह ।। ३५-३६ ।।
 
शमादिगुणसंयुक्तं रागादिरहितं मुनिम् ।।
शीर्णपर्णाशनं दृष्ट्वा वेदमालिर्ननाम तम् ।। ३५-३७ ।।
 
तस्य जानन्तिरागंतोः कल्पयामास चार्हणम् ।।
कंदमूलफलाद्यैस्तु नारायणधिया मुने ।। ३५-३८ ।।
 
कृतातिथ्यक्रियस्तेन वेदमाली कृतांजलिः ।।
विनयावनतो भूत्वा प्रोवाच वदतां वरम् ।। ३५-३९ ।।
 
भगवन्कृतकृत्योऽस्मि विगतं कल्मषं मम ।।
मामुद्धर महाभाग ज्ञानदानेन पंडित ।। ३५-४० ।।
 
एवमुक्तस्ततस्तेन जानंतिर्मुनिसत्तमः ।।
प्रोवाच प्रहसन्वाग्मी वेदमालिं गुणान्वितम् ।। ३५-४१ ।।
 
जानंतिरुवाच ।।
श्रृणष्व विप्रशार्दूल संसारच्छेदकारणम् ।।
प्रवक्ष्यामि समासेन दुर्लभं त्वकृतात्मनाम् ।। ३५-४२ ।।
 
भज विष्णुं परं नित्यं स्मर नारायणं प्रभुम् ।।
परापवादं पैशुन्यं कदाचिदपि मा कृथाः ।। ३५-४३ ।।
 
परोपकारनिरतः स दा भव महामते ।।
हरिपूजापरश्चैव त्यज मूर्खसमागमम् ।। ३५-४४ ।।
 
कामं क्रोधं च लोभं च मोहं च मदमत्सरौ ।।
परित्यज्यात्मवल्लोकं दृष्ट्वा शांतिं गमिष्यसि ।। ३५-४५ ।।
 
असूयां परनिंदां च कदाचिदपि मा कुरु ।।
द्रंभाचारमहंकारं नैष्ठुर्यं च परित्यज ।। ३५-४६ ।।
 
दयां कुरुष्व भुतेषु शुश्रूषां च तथा सताम् ।।
त्वया कृतांश्च धर्मान्वै मा प्रकाशय पुच्छताम् ।। ३५-४७ ।।
 
अनाचारपरान्दृष्ट्वा नोपेक्षां कुरु शक्तितः ।।
पूजयस्वातियिं नित्यं स्वकुटुंबाविरोधतः ।। ३५-४८ ।।
 
पत्रैः पुष्पैः फलैर्वापि दूर्वाभिः पल्लवैरथ ।।
पूजयस्व जगन्नाथं नारायणमकां मतः ।। ३५-४९ ।।
 
देवानृपीन्पितॄश्चापि तर्पयस्व यथाविधि ।।
अग्रेश्च विधिवद्वप्र परिचर्यापरो भव ।। ३५-५० ।।
 
देवतायतने नित्यं संमार्जनपरो भव ।।
तथोपलेपनं चैव कुरुष्व सुसमाहितः ।। ३५-५१ ।।
 
शीर्णस्फटितसंधानं कुरु देवगृहे सदा ।।
मार्गशोभां च दीपं च विष्णोरायतने कुरु ।। ३५-५२ ।।
 
कंदमूलफलैर्वापि सदा पूजय माधवम् ।।
प्रदक्षिणनमस्कारैः स्तोत्राणां पठनैस्तथा ।। ३५-५३ ।।
 
पुराणश्रवणं चैव पुराणपठनं तथा ।।
वेदांतपठनं चैव प्रत्यहं कुरु शक्तितः ।। ३५-५४ ।।
 
एवं स्थिति तव ज्ञानं भघविष्यत्युत्तमोत्तमम् ।।
ज्ञानात्समस्तपापानां मोक्षो भवति निश्चितम् ।। ३५-५५ ।।
 
एवं प्रबोधितस्तेन वेदमालिर्महामतिः ।।
तथा ज्ञानरतो नित्यं ज्ञानलेशमवाप्तवान् ।। ३५-५६ ।।
 
वेदमालिः कदाचित्तु ज्ञानलेशप्रचोदितः ।।
कोऽहं मम क्रिया केति स्वयमेव व्यक्तिंतयत् ।। ३५-५७ ।।
 
मम जन्म कथं जातं रूपं कीदृग्विधं मम ।।
एवं विचारणपरोः दिवानिशमतंद्रितः ।। ३५-५८ ।।
 
अनिश्चितमतिर्भूत्वा वेदमालिर्द्धिजोत्तमः ।।
पुनर्जानंतिमागम्य प्रणम्येदमुवाच ह ।। ३५-५९ ।।
 
वेदमालिरूवाच ।।
मम चित्तमतिभ्रातं गुरो ब्रह्मविदां वर ।।
कोऽहं मम क्रिया का च मम जन्म कथं वद ।। ३५-६० ।।
 
जानंतिरुवाच ।।
सत्यं सत्यं महाभागं चित्तं भ्रातं सुनिश्चितम् ।।
अविद्यानिलर्य चित्तं कथं सद्भावमेष्यति ।। ३५-६१ ।।
 
ममेति गदितं यत्तु तदपि भ्रांतिरिष्यते ।।
अहंकारो मनोधर्म आत्मनो नहि पंडित ।। ३५-६२ ।।
 
पुनश्च कोऽहमित्युक्तं वेदमाले त्वया तु यत् ।।
मम जात्यादि शून्यस्य कथं नाम करोम्यहम् ।। ३५-६३ ।।
 
अनौपम्यस्वभावस्य निर्गुणस्य परात्मनः ।।
नीरूपस्याप्रमेयस्य कथं नाम करोम्यहम् ।। ३५-६४ ।।
 
परज्योतिः स्वरूपस्य परिपूर्णाव्ययात्मनः ।।
अविच्छिन्नस्वभावस्य कथ्यते च कथं क्रिया ।। ३५-६५ ।।
 
स्वप्रकाशात्मनो विप्र नित्यस्य परमात्मनः ।।
अनंतस्य क्रिया चैव कथं जन्म च कथ्यते ।। ३५-६६ ।।
 
ज्ञानैकवेद्यमजरं परं ब्रह्म सनातनम् ।।
परिपूर्णं परानंदं तस्मान्नान्यदिह द्विज ।। ३५-६७ ।।
 
तत्त्वमस्यादिवाक्येभ्यो ज्ञानं मोक्षस्य साधनम् ।।
ज्ञाने त्वनाहते सिद्धे सर्वं ब्रह्ममयं भवेत् ।। ३५-६८ ।।
 
एवं प्रबोधितस्तेन वेदमालिर्मुनीश्वर ।।
मुमोद पश्यन्नात्मानमात्मन्येवाच्युतं प्रभुम् ।। ३५-६९ ।।
 
उपाधिरहितं ब्रह्म स्वप्रकाशं निरंजनम् ।।
अहमेवेति निश्चित्य परां शांतिमवाप्तवान् ।। ३५-७० ।।
 
ततश्च व्यवहारार्थं वेदमालिर्मुनीश्वरम् ।।
गुरुं प्रणम्य जानंति सदा ध्यानपरोऽभवत् ।। ३५-७१ ।।
 
गते बहुतिथे काले वेदमालिर्मुनीश्व ।।
वाराणसीपुरं प्राप्य परं मोक्षमवाप्तवान् ।। ३५-७२ ।।
 
य इमं पठतेऽध्यायं श्रृणुयाद्वा समाहितः ।।
स कर्मपाशविच्छेदं प्राप्य सौख्यमवान्पुयात् ।। ३५-७३ ।।
 
इति श्रीबृहन्नारादीयपुराणे पूर्वभागे प्रथमपादे ज्ञाननिरूपण नाम पंचत्रिंशोऽध्यायः ।।
 
</poem>