"नारदपुराणम्- पूर्वार्धः/अध्यायः ३६" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनक उवाच ।।
वेदमालेः सुतौ प्रोक्तौ यावुभौ मुनिसत्तम ।।
यज्ञमाली सुमाली च तयोः कर्माधुनोच्यत ।। ३६-१ ।।
 
तयोराद्यो यज्ञमाली विभेद पितृसंचितम् ।।
धनं द्विधा कनिष्टस्य भागमेकं ददौ तदा ।। ३६-२ ।।
 
सुमाली च धनं सर्वं व्यसनाभिरकतः सदा ।।
अपादाना दिभिश्चैव नाशयामास भो द्विज ।। ३६-३ ।।
 
गीतवाद्यरतो नित्यं मद्यपानरतोऽभवत् ।।
वेश्याविभ्रमलुब्धोऽसौ परदारतोऽभवत् ।। ३६-४ ।।
 
सर्वस्मिन्नाशमायाते हिरण्ये पितृसंचिते ।।
अपहृत्य परं द्रव्यं वारस्त्रीनिरतोऽभवत् ।। ३६-५ ।।
 
दृष्ट्वा सुमालिनः शूलं यज्ञमाली महामतिः ।।
बभूव दुःखितोऽत्यर्थं भ्रातरं चदमब्रवीत् ।। ३६-६ ।।
 
अलममत्यंतकष्टेन वृत्तेनास्मत्कुलेऽनुज ।।
त्वमेक एव दुष्टात्मा महापापरतोऽभवः ।। ३६-७ ।।
 
एवं निवारयंतं तं बहुशो ज्येष्टसोदरम् ।।
हनिष्यामीति निश्चित्य खङ्गहस्तः कचेऽग्रहीत् ।। ३६-८ ।।
 
ततो महारवो जज्ञे नगरे भृशदारुणः ।।
बबंधुर्नागराश्चैनं कुपितास्ते सुमालिनम् ।। ३६-९ ।।
 
यज्ञमाली ह्यमेयात्मा पौरान्संप्रार्थ्य दुःखितः ।।
बंधनान्मोचयामास भ्रातृस्नेहविमोहितः ।। ३६-१० ।।
 
यज्ञमाली पुनस्चापि बिभिदे स्वधनं द्विधा ।।
आददे स्वयमर्द्धं च ददावर्द्धं यवीयसे ।। ३६-११ ।।
 
सुमाली त्वतिमूढात्मा तद्धनं चापि नारद ।।
मूर्खैः पारंवडचंडालैर्बुभुजे च सहोद्धतः ।। ३६-१२ ।।
 
असतामुपभो गाय दुर्जनानां विभूतयः ।।
पिचुमंदः फलाढ्योऽपि काकैरेवोपभुज्यते ।। ३६-१३ ।।
 
भ्रात्रा दत्तं धनं तञ्च सुमाली नाशयन्मुने ।।
मद्यपानप्रमत्तश्च गोमांसा दीन्यभक्षयत् ।। ३६-१४ ।।
 
त्यक्तो बंधुजनैः सर्वैश्चांडालस्त्रीसमन्वितः ।।
राज्ञापि बाधितो विप्रप्रपेदे निर्जनं वनम् ।। ३६-१५ ।।
 
यज्ञमाली सुधीर्विप्र सदा धर्मरतोऽभवेत् ।।
अवारितं ददावन्नं सत्सङ्गगतकल्मषः ।। ३६-१६ ।।
 
पित्रा कृतानि सर्वाणि तडागादीनि सत्तम ।।
अपालयत्प्रयत्नेन सदा धर्मपरायणः ।। ३६-१७ ।।
 
विश्राणितं धनं सर्वं यज्ञमालेर्महात्मनः ।।
सत्पात्रदाननिष्टस्य धर्ममार्गप्रवर्तिनः ।। ३६-१८ ।।
 
अहो सदुपभोगाय सज्जनानां विभूतयः ।।
कल्पवृक्षफलं सर्वममरैरेव भुज्यते ।। ३६-१९ ।।
 
धनं विश्राण्य धर्मार्थं यज्ञमाली महामतिः ।।
नित्यं विष्णुगृहे सम्यक्परिचर्य्यापरोऽभवत् ।। ३६-२० ।।
 
कालेन गच्छता तौ तु वृद्धभावमुपागतौ ।।
यज्ञमाली सुमाली च ह्येककाले मृतावुभौ ।। ३६-२१ ।।
 
हरिपूजारतस्यास्य यज्ञमालिमहात्मनः ।।
हरिः संप्रेषयामास विमानं पार्षदा वृतम् ।। ३६-२२ ।।
 
दिव्यं विमानमारुह्य यज्ञमाली महामतिः ।।
पूज्यमानः सुरगणैः स्तूयमानो मुनीश्वरैः ।। ३६-२३ ।।
 
गंधर्वैर्गीयमानश्च सेवितश्चाप्सरोगणैः ।।
कामधेन्वा पुष्यमाणश्चित्राभरणभूषितः ।। ३६-२४ ।।
 
कोमलैस्तुलसीमाल्यैर्भूषितस्तेजसां निधिः ।।
गच्छन्विष्णुपदं दिव्यंमनुजं पथि दृष्टवान् ।। ३६-२५ ।।
 
ताह्यमानं यमभटैः क्षुत्तृड्भ्यां परिपीडितम् ।।
प्रेतभूतं विवस्त्रं च दुःखितं पाशवेष्टितम् ।।
 
इतस्ततः प्राधावन्तं विलपंतमनाथवत् ।। ३६-२६ ।।
 
क्रोशन्तं च सुदंतं च दृष्ट्वा मनसि विव्यथे ।। ३६-२७ ।।
 
यज्ञमालीदयायुक्तो विष्णुदूतान्समीपगान् ।।
कोऽयं भटैर्बाध्यमानं इत्यपृच्छत्कृतांजलिः ।। ३६-२८ ।।
 
अथ ते हरिदूतास्तं यज्ञमालिमहौजसम् ।।
असौ सुमाली भ्राता ते पापात्मेति समब्रुवन् ।। ३६-२९ ।।
 
यज्ञमाली समाकर्ण्य व्याख्यातं विष्णुकिंकरैः ।।
मनसा दुःखमापन्नः पुनः पप्रच्छ नारद ।। ३६-३० ।।
 
कथमस्य भवेन्मोक्षः सांचितैः पापसंचयैः ।।
तदुपायंबदध्वं मे यूयं हि ममबांधवाः ।। ३६-३१ ।।
 
सख्यं साप्तपदीनं स्यादित्याहुर्धर्मकोविदाः ।।
सतां साप्तपदी मैत्री सत्सतां त्रिपदी तथा ।। ३६-३२ ।।
 
सत्सतामपि ये संतस्तेषां मैत्रघी पदे पदे ।। ३६-३३ ।।
तस्मान्मे बांधवा यूयं मां नेतुं समुपागताः ।।
 
यतोऽयं मम भ्रातापि मुच्यते तदिहोच्यताम् ।। ३६-३४ ।।
यज्ञमालिवचः श्रुत्वा विष्णुदूता दयालवः ।।
 
पुनः स्मितामुखाः प्रोचुर्यज्ञमालिहरिप्रियम् ।। ३६-३५ ।।
 
विष्णुदूता ऊचुः ।।
यज्ञमालिन्महाभाग नारायणपरायण ।।
उपायं तव वक्ष्यामः सुमालिप्रेममुक्तिदम् ।। ३६-३६ ।।
 
कृतं यत्सुमहत्कर्म त्वया प्राक्तनजन्मनि ।।
प्रवक्ष्यामः समासेन तच्छ्रणुष्व समाहितः ।। ३६-३७ ।।
 
पुरा त्वं वैश्यजातीयो नाम्ना विश्वंघभरः स्मृतः ।।
त्वया कृतानि पापानि अहंत्यगणितानि वै ।। ३६-३८ ।।
 
सुकर्मवासनाहीनो मातापित्रोर्विरोधकृत् ।।
एकदा बंधुभिस्त्यक्तः शोकसंतापपीडितः ।। ३६-३९ ।।
 
क्षुधाग्निनापि संतप्तः प्राप्तवान्हरिमंदिरम् ।।
तदा वृष्टिरभूत्तत्र तत्स्थानं पंकिलं ह्यभूत ।। ३६-४० ।।
 
दीरीकृतस्त्वया पंकस्तत्स्थाने स्थातुमिच्छया ।।
उपलेपनतां प्राप्तं तत्स्थानं विष्णुमंदिरे ।। ३६-४१ ।।
 
त्वयोषितं तु तद्गात्रौ तस्मिन्देवालये द्विज ।।
दंशितश्चैव सर्पेण प्राप्तं पञ्चत्वमेव च ।। ३६-४२ ।।
 
तेन पुण्यप्रभावेन उपलेपकृतेन च ।।
विप्रजन्म त्वया प्राप्तं हरि भक्तिस्तथाचला ।। ३६-४२।।
 
कल्पकोटिशतं साग्रं संप्राप्य हरिसन्निधिम् ।।
वसाद्य ज्ञानमासाद्य परं मोक्षं गमिष्यसि ।। ३६-४३ ।।
 
अनुजं पातकिश्रेष्टं त्वं समुद्धर्त्तमिच्छसि ।।
उपायं तव वक्ष्यामस्तं निबोध महामते ।। ३६-४४ ।।
 
गोचर्ममात्रभूमेस्तु उपलेपनजं फलम् ।।
दत्त्वोद्धर महाभाग भ्रातरं कृपयान्वितः ।। ३६-४५ ।।
 
एवमुक्तो विष्णुदूतैर्यज्ञमाली महापतिः ।।
तत्फलं प्रददौ तस्मै भ्रात्रे पापविमुक्तये ।। ३६-४६ ।।
 
सुमाली भ्रातृदत्तेन पुण्येन गतकल्मषः ।।
बभूव यमदूतास्तु तं त्यक्त्वा प्रपलायिताः ।। ३६-४७ ।।
 
विमानं चागतं सद्यः सर्वभोगसमन्वितम् ।।
तदा सुमाली स्वर्यानमारुह्य मुमुदे मुने ।। ३६-४८ ।।
 
तावुभौ भ्रातरौ विप्र सुरवृंदनमस्कृतौ ।।
अवापतुर्भृशं प्रीतिं समालिंग्य परस्परम् ।। ३६-४९ ।।
 
यज्ञमाली सुमाली च स्तूयमानौ महर्षिभिः ।।
गीयमानौ च गंधर्वैर्विष्णुलोकं प्रजग्मतुः ।। ३६-५० ।।
 
अवाप्य हरिसालोक्यं सुमाली मुनिसत्तम ।।
यज्ञमाली चोषतुस्तौ कल्पमेकं मुदान्वितौ ।। ३६-५१ ।।
 
भुक्त्वा भोगान्बहूँस्तत्र यज्ञमाली महामतिः ।।
तत्रैव ज्ञानसंपन्नः परं मोक्षमुपागतः ।। ३६-५२ ।।
 
सुमाली तु महाभागो विष्णुलोके मुदान्वितः ।।
स्थित्वा भूमिं पुनः प्राप्य विप्रत्वं समुपागतः ।। ३६-५३ ।।
 
अतिशुद्धे कुले जातो गुणवान्वेदपारगः ।।
सर्वसंपत्समोपेतो हरिभक्तिपरायणः ।। ३६-५४ ।।
 
व्याहरन्हरिनामानि प्रपेदे जाह्नवीतटम् ।।
तत्र स्नातश्च गंगायां दृष्ट्वा विश्वेश्वरं प्रभुम् ।। ३६-५५ ।।
 
अवाप परमं स्थानं योगिनामपि दुर्लभम् ।।
उपलेपनमाहात्म्यं कथितं ते मुनीश्वर ।। ३६-५६ ।।
 
तस्मात्सर्वप्रयत्नेन संपूज्यो जगतांपतिः ।।
अकामादपि ये विष्णोः सकृत्पूजां प्रकुर्वते ।। ३६-५७ ।।
 
न तेषां भवबंधस्तु कदाचिदपि जायते ।।
हरिभक्तिरतान्यस्तु हरिबुद्ध्या समर्चयेत् ।। ३६-५८ ।।
 
तस्य तुष्यंति विप्रेंद्र ब्रह्मविष्णुमहेश्वराः ।।
हरिभक्तिपराणां तु संगिनां संगमात्रतः ।। ३६-५९ ।।
 
मुच्यते सर्वपापेभ्यो महापातकवानपि ।।
हरिपूजापराणां च हरिनामरतात्मनाम् ।। ३६-६० ।।
 
शुश्रूषानिरता यांति पापिनोऽपि परां गतिम् ।। ३६-६१ ।।
 
इति श्रीबृहन्नारदीयपुराणे पूर्वभागे प्रथमपादे विष्णुसेवाप्रभावो नाम षट्त्रिंशोऽध्यायः ।।
 
</poem>