"नारदपुराणम्- पूर्वार्धः/अध्यायः ३९" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनक उवाच ।।
भूयः श्रृणुष्व विप्रेंद्र माहात्म्यं परमेष्टिनः ।।
सर्वपापहरं पुण्यं भुक्तिमुक्तिप्रदं नृणाम् ।। ३९-१ ।।
 
अहो हरिकथा लोके पापघ्नी पुण्यदायिनी ।।
श्रृण्वतां वदतां चैव तद्भक्तानां विशेषतः ।। ३९-२ ।।
 
हरिभक्तिरसास्वादमुदिता ये नरोत्तमाः ।।
नमस्करोम्यहं तेभ्यो यत्संगान्मुक्ति भाग्नरः ।। ३९-३ ।।
 
हरिभक्तिपरा ये तु हरिनामपरायणाः ।।
दुर्वृत्ता वा सुवृत्ता वा तेभ्यो नित्यं नमोनमः ।। ३९-४ ।।
 
संसारसागरं तर्तुं य इच्छेन्मुनिपुङ्गव ।।
स भजेद्धरिभक्तानां भक्तान्वै पापहारिणः ।। ३९-५ ।।
 
दृष्टः स्मृतः पूजितो वा ध्यातः प्रणमितोऽपि वा ।।
समुद्धरति गोविंदो दुस्तराद्भव सागरात् ।। ३९-६ ।।
 
स्वपन्भुंजन् व्रजंस्तिष्टन्नतिष्टश्च वदंस्तथा ।।
चिंतयेद्यो हरेर्नाम तस्मै नित्यं नमो नमः ।। ३९-७ ।।
 
अहो भाग्यमहो भाग्यं विष्णु भक्तिरतात्मनाम् ।।
येषां मुक्तिः करस्थैव योगिनामपि दुर्लभा ।। ३९-८ ।।
 
अत्राप्युदाहरंतीममितिहासं पुरातनम् ।।
वदतां श्रृण्वतां चैव सर्वपाप प्रणाशनम् ।। ३९-९ ।।
 
आसीत्पुरा महीपालः सोमवंशसमुद्भवः ।।
जयध्वज इति ख्यातो नारायणपरायणः ।। ३९-१० ।।
 
विष्णोर्देवालये नित्यं संमार्जनपरायणः ।।
दीपदानरतश्चैव सर्वभूतदयापरः ।। ३९-११ ।।
 
स कदाचिन्महीपालो रेवातीरे मनोरमे ।।
विचित्रकुसुमोपेतं कृतवान्विष्णुमंदिरम् ।। ३९-१२ ।।
 
स तत्र नृपशार्दूलः सदा संमार्जने रतः ।।
दीपदानपरश्चैव विशेषेण हरिप्रियः ।। ३९-१३ ।।
 
हरिनामपरो नित्यं हरिसंसक्तमानसः ।।
परिप्रणामनिरतो हरिभक्तजनप्रियः ।। ३९-१४ ।।
 
वीतिहोत्र इति ख्यातो ह्यासीत्तस्य पुरोहितः ।।
जयध्वजस्य चरितं दृष्ट्वा विस्मयमागतः ।। ३९-१५ ।।
 
कदाचिदुपविष्टं तं राजानं विष्णुतत्परम् ।।
अपृच्छद्वीतिहोत्रस्तु वेदवेदांगपारगः ।। ३९-१६ ।।
 
वीतिहोत्र उवाच ।।
राजन्परमधर्मज्ञ हरिभक्तिपरायण ।।
विष्णुभक्तिमतां पुंसां श्रेष्ठोऽसि भरतर्षभ ।। ३९-१७ ।।
 
संमार्जनपरो नित्यं दीपदानरतस्तथा ।।
तन्मे वद महाभाग किं त्वया विदितं फलम् ।। ३९-१८ ।।
 
संपादनेन वर्त्तीनां तैलसंपलादनेन च ।।
संयुक्तोऽसि सदा भद्रयद्विष्णोर्गृहमार्जने ।। ३९-१९ ।।
 
कर्माण्यन्यानि संत्येव विष्णोः प्रीतिकराणि च ।।
तथापि किं महाभाग एतयोः सततोद्यतः ।। ३९-२० ।।
 
सर्वात्मना महापुण्यं नरेश विदित च यत् ।।
तद् ब्रूहि मे गुह्यतमं प्रीतिर्मयि तवास्ति चेत् ।। ३९-२१ ।।
 
पुरोधसैवमुक्तस्तु प्रहसन्स जयध्वजः ।।
विनयावनतो भूत्वा प्रोवाचेजं कृतांजलिः ।। ३९-२२ ।।
 
जयध्वज उवाच ।।
श्रृणुष्व विप्रशार्दूल मयैवाचरितं पुरा ।।
जातिस्मरत्वाज्जानामि श्रोतॄणां विस्मयप्रदम् ।। ३९-२३ ।।
 
आसीत्पुरा कृतयुगे ब्रह्मन्स्वारोचिषेंऽतरे ।।
रैवतो नाम विप्रेंद्रो वेदवेदांगपारगः ।। ३९-२४ ।।
 
अयाज्ययाजकश्चैव सदैव ग्रामयोजकः ।।
पिशुनो निष्ठुरश्चैव ह्यपण्यानां च विक्रयी ।। ३९-२५ ।।
 
निषिद्धकर्माचरणात्परित्यक्तः स बन्धुभिः ।।
दरिद्रो दुःखितश्चैव शीर्णांगो व्याधितोऽभवत् ।। ३९-२६ ।।
 
स कदाचिद्धर्थं तु पृथिव्यां पर्यटन् द्विजः ।।
ममार नर्मदातीरे श्वासकासप्रपीडितः ।। ३९-२७ ।।
 
तस्मिन्मृते तस्य भार्या नाम्ना बन्धुमती मुने ।।
कामचारपरा सा तु परित्यक्ता च बन्धुभिः ।। ३९-२८ ।।
 
तस्यां जातोऽस्मि चण्डालो दण्डकेतुरिति श्रुतः ।।
महापापरतो नित्यं ब्रह्मद्वेषपरायणः ।। ३९-२९ ।।
 
परदारपरद्रव्यलोलुपो जन्तुहिंसकः ।।
गावश्च विप्रा बहवो निहता मृगपक्षिणः ।। ३९-३० ।।
 
मेरुतुल्यसुवर्णानि बहून्यपहृतानि च ।।
मद्यपानरतो नित्यं बहुशो मार्गरोधकृत् ।। ३९-३१ ।।
 
पशुपक्षिमृगादीनां जन्तूनामन्तकोपमः ।।
कदाचित्कामसंतप्तो गंतु कामो रतिं स्त्रियः ।। ३९-३२ ।।
 
शून्यं विष्णुगृहं दृष्ट्वा प्रविष्टश्च स्त्रिया सह ।।
निशि रामोपभोगार्थं शयितं तत्र कामिना ।। ३९-३३ ।।
 
ब्रह्मन्स्ववस्त्रप्रांतेन कियद्देशः प्रमार्जितः ।।
यावंत्यः पांशुकणिकास्तत्र संमार्जिता द्विज ।। ३९-३४ ।।
 
तावज्जन्मकृतं पापं तदैव क्षयमागतम् ।।
प्रदीपः स्थापितस्तत्र सुरतार्थं द्विजोत्तम ।। ३९-३५ ।।
 
तेनापि मम दुष्कर्म निःशेषं क्षयमागतम् ।।
एवं स्थिते विष्णुगृहे ह्यागताः पुरपालकाः ।। ३९-३६ ।।
 
जारोऽयमिति मां तां च हतवंतः प्रसह्य वै ।।
आवां निहत्य ते सर्वे निवृत्ताः पुरक्षकाः ।। ३९-३७ ।।
 
यदा तदैव संप्राप्ता विष्णुदूताश्चतुर्भुजाः ।।
किरीटकुंडलधरा वनमालाविभूषिताः ।। ३९-३८ ।।
 
तैस्तु संप्रेरितावावां विष्णुदूतैरकल्मषैः ।।
दिव्यं विमानमारुह्य सर्वभोगसमन्वितम् ।। ३९-३९ ।।
 
दिव्यदेहधरौ भूत्वा विष्णुलोकमुपागतौ ।।
तत्र स्थित्वा ब्रह्मकल्पशतं साग्रं द्विजोत्तम ।। ३९-४० ।।
 
दिव्यभोगसमायुक्तौ तावत्कालं दिवि स्थितौ ।।
ततश्च भूमिभागेषु देवयोगेषु वै क्रमात् ।। ३९-४१ ।।
 
तेन पुण्यप्रभावेण यदूनां वंशसंभवः ।।
तेनैव मेऽच्युता संपत्तथा राज्यमकंटकम् ।। ३९-४२ ।।
 
ब्रह्यन्कृत्वोपभोगार्थमेवं श्रेयो ह्यवाप्तवान् ।।
भक्त्या कुर्वंति ये संतस्तेषां पुण्यं न वेद्यहम् ।। ३९-४३ ।।
 
तस्मात्संमार्जने नित्यं दीपदाने च सत्तम ।।
यतिष्ये परया भक्त्या ह्यहं जातिस्मरो यतः ।। ३९-४४ ।।
 
यः पूजयेज्जगन्नाथमेकाकी विगतस्पृहः ।।
सर्वपापविनिर्मुक्तः प्रयाति परमं पदम् ।। ३९-४५ ।।
 
अवशेनापि यत्कर्म कृत्वेमां श्रियमागतः ।।
भक्तिभद्भिः प्रशांतैश्च किं पुनः सम्यगर्चनात् ।। ३९-४६ ।।
 
इति भूपवचः श्रुत्वा वीतिहोत्रो द्विजोत्तमः ।।
अनंततुष्टिमापन्नो हरिपूजापरोऽभवत् ।। ३९-४७ ।।
 
तस्माच्छृणुष्व विप्रेंद्र देवो नारायणोऽव्ययः ।।
ज्ञानतोऽज्ञानतो वापि पूजकानां विमुक्तिदः ।। ३९-४८ ।।
 
अनित्या बांधवाः सर्वे विभवो नैव शाश्वतः ।।
नित्यं सन्निहितो मृत्युः कर्तव्यो धर्मसंग्रहः ।। ३९-४९ ।।
 
अज्ञो लोको वृथा गर्वं करिष्यति महोद्धतः ।।
कायः संनिहितापायो धानादीनां किमुच्यते ।। ३९-५० ।।
 
जन्मकोटिसहस्त्रेषु पुण्यं यैः समुपार्जितम् ।।
तेषां भक्तिर्भवेच्छुद्धा देवदेवे जनार्दने ।। ३९-५१ ।।
 
सुलभं जाह्नवी स्नानं तथेवातिथिपूजनम् ।।
सुलभाः सर्वयज्ञाश्च विष्णुभक्तिः सुदुर्लभा ।। ३९-५२ ।।
 
दुर्लभा तुलसीसेवा दुर्लभः संगमः सताम् ।।
सर्वभूतदया वापि सुलभा यस्य कस्य चित् ।। ३९-५३ ।।
 
सत्संगस्तुलसीसेबा हरिभक्तिश्च दुर्लभा ।। ३९-५४ ।।
 
दुर्लभं प्राप्यं मानुष्यं न तथा गमयेद् बुधः ।।
अर्चयेद्धि जगन्नाथं सारमेतद्द्विजोत्तम ।। ३९-५५ ।।
 
तर्त्तुं यदीच्छति जनो दुस्तरं भवसागरम् ।।
हरिभक्तिपरो भूयादेतदेव रसायनम् ।। ३९-५६ ।।
 
भ्रातराश्रय गोविंदं मा विलंबं कुरु प्रिय ।।
आसन्नमेव नगरं कृतांतस्य हि दृश्यते ।। ३९-५७ ।।
 
नारायणं जगद्योनिं सर्वकारणकारणम् ।।
समर्चयस्व विप्रेंद्र यदि भुक्तिमभीप्ससि ।। ३९-५८ ।।
 
सर्वाधार सर्वयोनिं सर्वांतर्यामिणं विभुम् ।।
ये प्रपन्ना महात्मानस्ते कृतार्था न संशयः ।। ३९-५९ ।।
 
ते वंद्यास्ते प्रपूज्याश्च नमस्कार्या विशेषतः ।।
येऽर्चयंति महाविष्णुं प्रणतार्तिप्रणाशनम् ।। ३९-६० ।।
 
ये विष्णुभक्ता निष्कामा यंजति परमेश्वरम् ।।
त्रिःसप्तकुलसंयुक्तास्ते यांति हरिमंदिरम् ।। ३९-६१ ।।
 
विष्णुभक्ताय यो दद्यान्निष्कामाय महात्मने ।।
पानीयं वा फलं वापि स एव भगवत्प्रियः ।। ३९-६२ ।।
 
विष्णुभक्तिपराणां तु शुश्रूषां कुर्वते तु ये ।।
ते यान्ति विष्णुभुवनं यावदाभूतसंप्लवम् ।। ३९-६३ ।।
 
ये यंजति स्पृहाशून्या हरिभक्तान् हरिं तथा ।।
 
त एव भुवनं सर्वं पुंनति स्वांघ्रिपांशुना ।। ३९-६४ ।।
देवपूजापरो यस्य गृहे वसति सर्वदा ।।
 
तत्रैव सर्वदेवाश्च तिष्टन्ति श्रीहरिस्तथा ।। ३९-६५ ।।
पूज्यमाना च तुलसी यस्य तिष्टति वेश्मनि ।।
 
तत्र सर्वाणि श्रेयांसि वर्द्धत्यहरहर्द्विज ।। ३९-६६ ।।
शालग्रामशिलारूपी यत्र तिष्टति केशवः ।।
 
न बाधंते ग्रहास्तत्र भूतवेतालकादयः ।। ३९-६७ ।।
शालग्रामशिला यत्र तत्तीर्थं तत्तपोवनम् ।।
 
यतः संनिहितस्तत्र भगवान्मधुसूदनः ।। ३९-६८ ।।
यद्गृहे नास्ति देवर्षे शालग्रामशिलार्चनम् ।।
 
श्मशानसदृशं विद्यात्तद गृहं शुभवार्जितम् ।। ३९-६९ ।।
 
पुराणन्यायमीमांसा धर्मशास्त्राणि च द्विज ।। ३९-६९ ।।
 
सांगा वेदास्तथा सर्वे विष्णोरूपं प्रकीर्तितम् ।। ३९-७० ।।
 
भक्त्या कुर्वंति ये विष्णोः प्रदक्षिणचतुष्टयम् ।।
तेऽपि यांति परं स्थानं सर्वकर्मनिबर्हणम् ।। ३९-७१ ।।
 
इति बृहन्नारदीयपुराणे पूर्वभागे प्रथम पादे विष्णुमाहात्म्यं नाम एकोनचत्वारिंशोऽध्यायः
 
</poem>