"ऋग्वेदः सूक्तं १०.१०९" इत्यस्य संस्करणे भेदः

(लघु) Yann १० : replace
No edit summary
पङ्क्तिः ३:
<div class="verse">
<pre>
तेऽवदन्प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा ।
ते.अवदन परथमा बरह्मकिल्बिषे.अकूपारः सलिलोमातरिश्वा ।
वीळुहरास्तप उग्रो मयोभूरापो देवीःप्रथमजादेवीः रतेनप्रथमजा ऋतेन ॥१॥
सोमो राजा परथमोप्रथमो बरह्मजायांब्रह्मजायां पुनः परायछदह्र्णीयमानःप्रायच्छदहृणीयमानः
अन्वर्तिता वरुणो मित्र आसीदग्निर्होताहस्तग्र्ह्याआसीदग्निर्होता हस्तगृह्या निनाय ॥२॥
हस्तेनैव गराह्यग्राह्य आधिरस्या बरह्मजायेयमितिब्रह्मजायेयमिति चेदवोचनचेदवोचन्
न दूताय परह्येप्रह्ये तस्थ एषा तथा राष्ट्रं गुपितंक्षत्रियस्यगुपितं क्षत्रियस्य ॥३॥
देवा एतस्यामवदन्त पूर्वे सप्तर्षयस्तपसेसप्तऋषयस्तपसे ये निषेदुः ।
 
भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥४॥
देवा एतस्यामवदन्त पूर्वे सप्तर्षयस्तपसे ये निषेदुः ।
ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमङ्गम् ।
भीमा जाया बराह्मणस्योपनीता दुर्धां दधातिपरमे वयोमन ॥
तेन जायामन्वविन्दद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥५॥
बरह्मचारी चरति वेविषद विषः स देवानां भवत्येकमङगम ।
तेन जायामन्वविन्दद बर्हस्पतिः सोमेन नीतांजुह्वं न देवाः ॥
पुनर्वै देवा अददुः पुनर्मनुष्या उत ।
राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः ॥६॥
राजानःसत्यं कर्ण्वाना बरह्मजायां पुनर्ददुः ॥
पुनर्दाय ब्रह्मजायां कृत्वी देवैर्निकिल्बिषम् ।
ऊर्जम्प्र्थिव्याऊर्जं पृथिव्या भक्त्वायोरुगायमुपासते ॥७॥
 
पुनर्दाय बरह्मजायां कर्त्वी देवैर्निकिल्बिषम ।
ऊर्जम्प्र्थिव्या भक्त्वायोरुगायमुपासते ॥
</pre>
</div>
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१०.१०९" इत्यस्माद् प्रतिप्राप्तम्