"ऋग्वेदः सूक्तं १.३०" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४०४:
 
ब्राह्मणाच्छंशिसामप्रशंसा --योगे-योगे तवस्तरं इति सौमेधं रात्रिषाम ([[सामवेदः/कौथुमीया/संहिता/पूर्वार्चिकः/छन्द आर्चिकः/1.1.2 द्वितीयप्रपाठकः/1.1.2.7 सप्तमी दशतिः|साम १६३]]) रात्रेरेव समृध्यै - तांब्रा. [[पञ्चविंशब्राह्मणम्/अध्यायः ९|९.२.२०]]
 
१.३०.१३ रेवतीर्नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर्मदेम ॥१३॥
 
नमस्यस्त्वं वाजस्य क्षुमतो राय ईशिषे।(२.१.१०), अस्मे अग्ने संयद्वीरं बृहन्तं क्षुमन्तं वाजं स्वपत्यं रयिं दाः॥ २.००४.०८, क्षुमन्तं वाजं शतिनं सहस्रिणं मक्षू गोमन्तमीमहे॥ ८.०८८.०२॥, क्षुमद्वाजवन्मधुमत्सुवीर्यम्॥ ९.०८६.१८, । पुराणेषु (स्कन्दपुराणम् [https://sa.wikisource.org/s/fgu ६.११८]) तक्षक-भार्या क्षेमंकरी अस्ति या रेवत्याः माता अपि अस्ति। क्षुमन्तः शब्दस्य साम्यं क्षेमशब्देन सह अस्ति, अयं प्रस्तावः।
 
 
"https://sa.wikisource.org/wiki/ऋग्वेदः_सूक्तं_१.३०" इत्यस्माद् प्रतिप्राप्तम्