"विकिस्रोतः:कालिदासकृतिमासः २०२०/नियमावली" इत्यस्य संस्करणे भेदः

{{:विकिस्रोतः:कालिदासकृतिमासः २०२०/तथ्यनिर्दे... नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः ८:
# पुटविन्यासे परिवर्तनं न करणीयम् । यदि परिवर्तनं क्रियते तर्हि एकः अङ्कः वियोज्यते ।
# शुद्धीकृते पुटे पञ्चाधिकाः दोषाः दृश्यन्ते तर्हि एकः अङ्कः वियोज्यते ।
# यदि मुद्रणे स्पष्टता नास्ति तर्हि [[विकिस्रोतःसम्भाषणम्:कालिदासकृतिमासः २०२० |विकिस्रोतःसम्भाषणम्:कालिदासकृतिमासः २०२०]] -इत्यस्मिन् पुटे समस्या वक्तव्या । समस्यां दृष्ट्वा विद्यमानसमस्यायाः परिहारः क्रियते ।
# सूचितानां पुटानां कार्यं यदा समाप्तं भवति, तदानीं प्रकल्पपृष्ठद्वारा आयोजकाः सूचनीयाः । तदनन्तरमेव कृतस्य कार्यस्य परिशीलनम्, अङ्कदानं, वियोजनं च प्रचलति । तावत्पर्यन्तं पौनःपुन्येन परिशीलनं कर्तुं स्पर्धालवः स्वतन्त्राः । कार्यसमाप्तेः सूचनायाः परं कार्यार्थम् अग्रिमपृष्ठानि सूचयिष्यन्ते ।
# द्वितीयवारं पाठशुद्ध्यर्थं यदा पीतवर्णयुक्तानि पुटानि सूच्यन्ते तदानीं <nowiki><ref></ref></nowiki> सहितं पुटं प्रकाशनीयम् ।