"नारदपुराणम्- पूर्वार्धः/अध्यायः ५५" इत्यस्य संस्करणे भेदः

<poem> </poem> नवीन पृष्ठं निर्मीत अस्ती
 
No edit summary
पङ्क्तिः १:
<poem>
सनंतन उवाच ।।
मूर्द्धास्यबाहुहृत्क्रोडांतर्बस्तिव्यंजसोनखः ।।
जानुजंघांघ्नियुगलं कालांगानि क्रियादयः ।। ५५-१ ।।
 
भौमास्फुजिबुधेंदुश्च रविसौम्यसिताः कुजः ।।
गुरुमंदार्किगुरवो मेषादीनामधीश्वराः ।। ५५-२ ।।
 
होरे विषमभेर्केदोः समये शशिसूर्ययोः ।।
आदिपञ्चनवाधीशाद्रेष्काणेशाः प्रकीर्तिताः ।। ५५-३ ।।
 
पंचेष्टाष्टाद्रिपंचांशा कुजार्कीज्यज्ञशुक्रगाः ।।
ओजे विपर्ययाद्युग्मे त्रिशांशेशाः समीरिताः ।। ५५-४ ।।
 
क्रियणतौलिकर्काद्या मेषादिषु नवांशकाः ।।
स्वभाद्द्वादशभागेशाः षड्र्गं राशिपूर्वकम् ।। ५५-५ ।।
 
गोजाश्च कर्कयुग्मेन रात्र्याख्या पृष्टकोदयाः ।।
शेषा दिनाख्यास्तूभयं तिमिः क्रूरः सौम्यः पुमान् ।। ५५-६ ।।
 
पुमान् स्री च क्लीबश्चरस्थिरद्विःस्वभावकाः ।।
मेषाद्याः पूर्वतोदिक्स्थाः स्वस्वस्थानचरास्तथा ।। ५५-७ ।।
 
अजोक्षेणांगनाकीटझषजूका इनादितः ।।
उच्चानि द्वित्रिमनुयुक्तिथीषुभनखांशकैः ।। ५५-८ ।।
 
तत्तत्सप्तमनीचानि प्राङ्मध्यांत्यांशकाः क्रमात् ।।
वर्गोत्तमाश्चराधेषु भावाद्द्वादश मूर्तिमान् ।। ५५-९ ।।
 
सिंहोक्षाविस्रश्चतौ लिकुभाः सूर्यात्रिकोणभम् ।।
चतुरस्रं तूर्यमृत्युत्रिकोणं नवपंचमम् ।। ५५-१० ।।
 
रिःफाष्टषट्कं त्रिकभं केंद्रं प्राक्तुर्यसप्तखम् ।।
नृपादः कीटपशवो बलाढ्याः केंद्रगाः क्रमात् ।। ५५-११ ।।
 
केंद्रात्परं पणफरमापोक्लिममतः परम् ।।
रक्तः श्वेतः शुकनिभः पाटलो धूम्रपांडुरौ ।। ५५-१२ ।।
 
चित्रः कृष्णः पीतपिंगौ बभ्रुः स्वच्छः प्रभाक्रियात् ।।
साम्याशाख्यप्लवत्वं स्याद्द्वितीये वशिरर्कभात् ।। ५५-१३ ।।
 
कालात्मार्को मनस्चद्रः कुजः सत्वं वचोबुधः ।।
जीवो ज्ञानं सुखं शुक्रः कामो दुःखं दिनेशजः ।। ५५-१४ ।।
 
नृपौ रवीन्दू नेतासृक् कुमारो ज्ञः कवीज्यकौ ।।
सचिवो सूर्यजः प्रेष्यो मतो ज्योतिर्विदां वरैः ।। ५५-१५ ।।
 
ताम्रशुक्लरक्तहरित्पीतचित्रासिता रवेः ।।
वर्णा व अव्यहहरीद्रा शचीकौधिपारवेः ।। ५५-१६ ।।
 
रविशुक्रारराह्वर्केन्दुविदीज्या दिगीश्वराः ।।
क्षीणेंद्वर्काररविजाः पापा पापयुतो बुधः ।। ५५-१७ ।।
 
क्लिबौ बुधार्की शुक्रेन्दू स्रियौ शेषा नराः स्मृताः ।।
शिखिभूमिपयोवारिवासिनो भूसुतादयः ।। ५५-१८ ।।
 
कवीज्यौ कुजसूर्यौ च वेदो ज्ञो वर्णपाः क्रमात् ।।
सौरोंऽत्यजाधिपः प्रोक्तो राहुर्म्लेच्छाधिपस्तथा ।। ५५-१९ ।।
 
चंद्रार्कजीवाज्ञसितौ कुजार्की सात्त्विकादिकाः ।।
देवतेंद्वग्निरैवलाभूकोसखायोपराधिपाः ।। ५५-२० ।।
 
वस्रं स्थलं नवं वह्निकहतं मद्यदं तथा ।।
स्फुटितं रवितस्तांम्रं तारे ताम्रपुनिस्तथा ।। ५५-२१ ।।
 
हेमकांस्यायसी त्र्यंशैःशिशिराद्याः प्रकीर्तिताः ।।
सौरशुक्रारचंद्रज्ञगुरुषूद्यत्सु च क्रमात् ।। ५५-२२ ।।
 
त्र्याशत्रिकोणतुर्याष्टसप्तमान्येन वृद्धितः ।।
सौरेज्यारापरे पूर्णे क्रमात्पश्यंति नारद ।। ५५-२३ ।।
 
अयनक्षणघस्रर्तुमासार्द्धशरदो रवेः ।।
कटुतिक्तक्षारमिश्रमधुराम्लकषायकाः ।। ५५-२४ ।।
 
त्रिकोणात्सांत्यधाधर्मायुः सुखखोद्यपः सुहृत् ।।
जीवो जीवज्ञौ सितज्ञौ व्यर्का व्याराः क्रमादमी ।। ५५-२५ ।।
 
वींद्वर्का विकुजेंद्वर्काः सुहृदोऽन्येरवेर्धृताः ।।
मिथोधनव्ययायत्रिबंधुव्यापारगः सुहृत् ।। ५५-२६ ।।
 
ध्येकानुभक्ता मयान् ज्ञात्वा मिश्रीदीत्सहजान्मुने ।।
मत्कालोधिसुहृन्मित्रपूर्वकान्कल्पयेत्पुनः ।। ५५-२७ ।।
 
स्वोच्चत्रिकोणगेहा प्रनवांशैस्थानजं बलम् ।।
दिक्षु सौम्येज्ययोः सूर्यारयोः सौरे सिताब्जयोः ।। ५५-२८ ।।
 
रवाहृतूदगनेन्ये तु वक्रि च समागमे ।।
उत्तरस्था दीप्तकराश्चेष्टा वीर्ययुता मताः ।। ५५-२९ ।।
 
निशींदुकुजसौराश्च सर्वदा क्षोह्नि चापरे ।।
क्रूराः कृष्णे सिते सौम्याः मतं कालबलं बुधैः ।। ५५-३० ।।
 
सौरारज्ञेज्यशुक्रेंदुसूर्याधिक्यं परस्परम् ।।
पापास्तु बलिनः सौम्या विवक्षाः कण्टकोपगे ।। ५५-३१ ।।
 
क्लीबे तदूशनाद्वापि चंद्रार्कांशसमं जनुः ।।
स्वांशे पापाः परांशस्थाः सौम्यालग्नं वियोनिजम् ।। ५५-३२ ।।
 
निर्बलं च तदादेश्यं वियोनेर्जन्म पंडितैः ।।
शीर्षं वक्रगले पादावंसौ पृष्टमुरस्तथा ।। ५५-३३ ।।
 
पार्श्वे कुक्षी त्वपानांघ्री मेढ्रमुष्कौ तथा स्फिजौ ।।
पुच्छं चतुष्पदांगेषु मेषाद्या राशयः स्मृताः ।। ५५-३४ ।।
 
लग्नांशाद्ग्रहयुग्दृष्ट्वा वर्णान्बलयुताद्वदेत् ।।
दृक्समानप्रमाणांश्च इष्टे रेखां स्मरस्थितैः ।। ५५-३५ ।।
 
खगत्र्यंशे बलाग्नेगे चरमांशे ग्रहान्विते ।।
वांशे स्थलांबुजः सौरेर्द्वीक्षायोगभवा द्विजाः ।। ५५-३६ ।।
 
विप्रलैस्तनुजचंद्रेज्यार्कैस्तरूणां जनिं वदेत् ।।
स्थलांबुभेंदोशकृतश्चेतरेषामुदाहृतः ।। ५५-३७ ।।
 
स्थलांबु च पतिः खेटो लग्नाद्यावन्मिते गृहे ।।
तावंत एव तखः स्थलजा जलजास्तथा ।। ५५-३८ ।।
 
अंतःसारा रवौ सौरे दुर्भगाः क्षीरिणो विधौ ।।
भौमे कंटकिनो वृक्षा ईज्ये ज्ञे सफलाफलौ ।। ५५-३९ ।।
 
पुष्पिता भार्गवे स्निग्धाश्चंद्रेऽथ कटुकाः कुजे ।।
अशुभर्क्षे शुभः खेटः शुभं वृक्षं कुभूमिजम् ।। ५५-४० ।।
 
कुर्याद्विलोमगो वापि स्वांशोक्तपरगैः समम् ।।
कुजेंदुहेतुकं स्रीणां प्रतिमासमिहार्तवम् ।। ५५-४१ ।।
 
नेष्टस्थेज्येऽन्यथास्ते स्रीयुंक्तासन्नरेक्षिते ।।
पापयुक्तेक्षिते द्यूने रुषा प्रीत्या शुभग्रहैः ।। ५५-४२ ।।
 
शुक्रार्केंदुजैः स्वांशस्थैरीज्य चांगत्रिकोणगे ।।
भवेदपत्यं विप्रेन्द्र पुंसां सद्वीर्यशालिनाम् ।। ५५-४३ ।।
 
अस्रेऽर्केंदो कुजार्की चेत्पुंस्रियोरामयप्रदौ ।।
व्ययखगो युक्तौ चैकदृष्ट्या नृत्युप्रदौ तयोः ।। ५५-४४ ।।
 
शुक्रार्क्रौ मातृपितरौ दिवा नक्तं शशीनजौ ।।
मातृष्वसृपितृव्याख्यौ वा पद्मेजि समे शुभौ ।। ५५-४५ ।।
 
पापदृष्टे शुभे क्षीणे तुंगे वा लग्नगेयमे ।।
क्षीणेंदुकुजसंदृष्टे मृत्युमेत्य गता ध्रुवम् ।। ५५-४६ ।।
 
युगपद्वा पृथक्सस्थौ लग्नेंदू पापमध्यगौ ।।
यदा तदा गर्भयुता नारी मृत्युमवाप्नुयात् ।। ५५-४७ ।।
 
लग्नांञ्चद्राच्च तुर्यस्थैः पापैर्निधनगे कुजे ।।
नष्टेंदौ कुजरव्योश्च बंधुरिष्पगयोर्मृतिः ।। ५५-४८ ।।
 
तन्वस्तसंस्थयोर्भौमरव्योः शस्रभवः क्षयः ।।
यन्मासाधिपतिर्नष्टस्तन्मासं संस्रवे त्यजेत् ।। ५५-४९ ।।
 
लग्नेंदुगैः शुभैः खेटैस्रिकोणार्थास्तभूखगैः ।।
पापैस्रिषष्टलाभस्थैः सुखी गर्भो रवीक्षितः ।। ५५-५० ।।
 
ओजभे पुरुषांशेऽर्केज्येंदुलग्नैर्बलान्वितैः ।।
गुर्वर्कौ विषमस्थौ वा युंजन्म प्रवदेत्तदा ।। ५५-५१ ।।
 
युग्मभांशस्थितैस्तैस्तु वक्रेंदुभृगुभिस्तथा ।।
यामस्थानगतैर्वाच्यं स्रियो जन्म मनीषिभिः ।। ५५-५२ ।।
 
द्व्यंगस्था बुधसंदृष्टाः स्वपक्षेय मलंकराः ।।
लग्नं विनौजभावस्थः सौरः पुंजन्मकृत्तथा ।। ५५-५३ ।।
 
मिथो रवींदूर्ज्ञार्की वा पश्यतः समगं रविः ।।
वक्रो वांगविधू ओजे जज्ञौ युग्मौजसंस्थितौ ।। ५५-५४ ।।
 
कुजेक्षितेपुमांशेदुहिता क्लीब जन्मदा ।।
समे सितेन्दू ओजस्था ज्ञारांगोज्या नृवीक्षितौ ।। ५५-५५ ।।
 
लग्नेंदुसमगौ युग्मस्थाने वा यमलंकराः ।।
ग्रहोदयस्थान्द्यंगांशान्पश्यति ज्ञे स्वभागगे ।। ५५-५६ ।।
 
त्रितयं ज्ञांशकाद्युग्मममिश्रैः सममादिशेत् ।।
लग्ने चापांत्यभागस्थे तदंशस्थबलिग्रहैः ।। ५५-५७ ।।
 
वीर्याढ्यज्ञार्किसदृष्टैः कोशस्थावहवोगिनः ।।
सितारेज्यार्कचंद्रार्किज्ञांगेशोर्केंदवोऽधिपाः ।। ५५-५८ ।।
 
मासानां तत्समं वाच्यं गर्बगस्थस्य शुभाशुभम् ।।
त्रिकोमे ज्ञे परैर्नष्टैर्द्विमुखाह्निकपान्वितः ।। ५५-५९ ।।
 
अवागावाटावशुभैर्भसंधिस्थैः प्रजायते ।।
वीरान्सगीश्चदष्टेध्वष्टार्कातभसंहिताः ।। ५५-६० ।।
 
आरार्की चेज्यभांशस्थौ सदंतोगर्भकस्तदाः ।।
खर्भेजे भुविमंदारदृष्टे कुब्जस्तु गर्भगः ।।
 
पर्गुर्मीने यमेद्वारैर्दष्टेथांगेभघसंधिगे ।। ५५-६१ ।।
पापैर्जडो विधौ गर्भः शुभदृष्टिविवर्जिते ।।
 
मृगांत्यगे वामनकः सौरेंद्रर्कनिरीक्षिते ।।
धीनयोदपगैस्त्र्यंशैः पापास्तैरसिरोह्रदाः ।। ५५-६२ ।।
 
रवींदुयुक्ते सिंहेंगे माहेयार्किनिरीक्षिते ।।
नेत्रहीना मिश्रखेटैर्दृष्टे बुद्धुदलोचनाः ।।
 
व्ययेजो वामनयनं दक्षं सूर्यो विनाशयेत् ।। ५५-६३ ।।
नेष्टा योगाः शुभैर्दृष्टाः पापाः स्युर्नात्र संशयः ।।
 
मंदेऽस्ते मंदभांशेंगे निषैकेब्दत्रये जनिः ।। ५५-६४ ।।
 
द्वादशाब्दे शशिन्येवं सुतावपि विचिंतयेत् ।। ५५-६५ ।।
 
आधानेंदुद्वादशांशा पापास्तद्राशिभिः पुरः ।। ५५-६६ ।।
 
शशांके जन्मभागादिद्वि घ्नमिष्टकलाः स्मृताः ।। ५५-६७ ।।
 
पितुः परोक्षे जन्मस्यादिन्दौ लग्नमपश्यति ।। ५५-६८ ।।
 
मध्याद्भ्रष्टेर्के विदेशस्थे जनने नारिजन्म वै ।।
मंदेंगस्थे कुजेस्ते च ज्ञोस्फुजि मध्यगे विधौ ।। ५५-६९ ।।
 
पापांगेब्जे त्रिभागे लौ स्वायगैः सद्भिरुद्गतः ।।
सूर्यस्तद्दृष्टिगो वापि ज्ञेयो ज्योतिर्विदां वरैः ।। ५५-७० ।।
 
चतुष्पदर्क्षगे भानौ शेर्षैबलयुतैः खगैः ।।
कोशादतौ तु यमलौ जायेते मुनिसत्तम ।। ५५-७१ ।।
 
सार्क्यारसिंहोज्ञाजांसे भांशतुत्यांगनालयुक् ।।
लग्नमिंदुं च सार्केंदुं न पश्यति यदा गुरुः ।। ५५-७२ ।।
 
सपापगोऽर्को जायो वा परवीर्यप्रसूतिकृत् ।।
पापभस्थौ पापखेटैः सूर्यार्घानत्रिकोणगौ ।। ५५-७३ ।।
 
विदेशगः पितावृद्धः खेवा राशिवशात्यये ।।
पूर्ण इंढौ स्वभेशेज्ञे शुभे मुव्यंवुजे तनौ ।। ५५-७४ ।।
 
द्यूनस्थे वा विधौ यातेंगना नारी प्रसूयते ।।
अब्धांगमन्भगः पूर्णे ज्यो वा पश्यति नारद ।। ५५-७५ ।।
 
स्वबंलग्नगः सूतिः सलिले नात्र संशयः ।।
पापदृष्टे यमे गुद्यां जन्मांगाजव्ययस्थिते ।। ५५-७६ ।।
 
कर्कातिलग्नगेशौरेवटे जन्माब्जवीक्षिते ।।
मंदे जन्मगते लग्ने बुधसूर्येंदुवीक्षिते ।। ५५-७७ ।।
 
क्रीडास्थाने देवगेहेप्यूषरे च क्रमाज्जनिः ।।
श्मशाने लग्नदृगसृग्राम्यस्थानेब्जभार्गवौ ।। ५५-७८ ।।
 
अग्निहोत्रगृहे जीवोऽर्को भूषाभरणे गृहे ।।
शिल्पालये बुधो जन्म कुर्याद्बलसमन्वितः ।। ५५-७९ ।।
 
भासमाने सरे मार्गे स्थिरे स्वर्क्षांशगे गृहे ।।
त्रिकोणगज आरार्क्योरस्ते वा सृज्यतेऽम्बया ।। ५५-८० ।।
 
गुरुदृष्टे तु दीर्घायुः परं च प्राप्यते पुनः ।।
पापदृष्टे विधौलग्नेऽस्तेकुजे तु विनश्यति ।। ५५-८१ ।।
 
भवे कुजार्क्योः संदृष्टे परहस्तगतः सुखी ।।
पापेद्यतायुर्भवति मासः सार्थैः परैरपि ।। ५५-८२ ।।
 
पितृमातृगेहे जन्म तदधीशबलान्मुने ।।
तरुगेहे शुभे नीचे नैकस्थदृष्टौ लग्नेंदुः ।। ५५-८३ ।।
 
एतल्लक्षणसंपन्ना प्रसीतिर्विजने तदा ।।
मंदर्क्षांशे विधौ तुर्ये मंददृष्टेऽब्जगेऽपि वा ।। ५५-८४ ।।
 
मंदार्चने वा तमसि शयनं नीचगेभुवि ।।
शीर्षे पृष्टोदये जन्म तद्वदेव विनिर्दिशेत् ।। ५५-८५ ।।
 
चंद्रास्तसुखगः पापैर्मातुः पीडां समादिशेत् ।।
जीर्णोद्धृतं गृहं मंदे सृजि दग्धं न वा विधौ ।। ५५-८६ ।।
 
काष्टाढ्यमदृढं सूय बहुशिल्पयुतं बुधे ।।
चित्रयुक्तं नवं शुक्रे दृढे रम्ये गुरौ गृहम् ।। ५५-८७ ।।
 
धटाजकर्क्यलिघटे पूर्वे ज्ञेज्यगृहे ह्युदक् ।।
वृषे पश्चान्मृगे सिंहे दक्षिणे वसतिर्भवेत् ।। ५५-८८ ।।
 
गृहप्राच्यादिगौ द्वौ द्वौ व्द्यंगाः कोणेष्वजादयः ।।
पर्यंके वास्तुवत्पादास्रिषदंकांत्यराशयः ।। ५५-८९ ।।
 
चंद्रागांतरगैः खेटैः सूतिकाः समुदाहृताः ।।
चक्राद्धि बहिरंतश्च दृश्यादृश्योपरेऽन्यथा ।। ५५-९० ।।
 
लग्राशयसमानांगोबालिखेटंसमोपि वा ।।
चंद्रनंदांशवद्वर्णः शीर्षाद्यंगविभाग युक् ।। ५५-९१ ।।
 
शीर्षकं दक्श्रवे नासा कपोलहनवो मुखम् ।।
कंठांसपार्श्वहृद्द्वोषः क्रोडंनाभिश्च बास्तिकाः ।। ५५-९२ ।।
 
शिंश्नापाते च वृषणौ जघने जानुनी तथा ।।
जंघेपादौ चोभघयत्र त्र्यंशैः समुदितैर्वदेत् ।। ५५-९३ ।।
 
पापयुक्ते व्रणस्तस्मिन्नंगे लक्ष्म च तद्युते ।।
स्वर्क्षांशे स्थिरयुक्ते तु नैज आगंतुकोऽन्यथा ।। ५५-९४ ।।
 
मंदेऽनिलाश्मजो भौमे विषशस्राग्निजो बुधे ।।
भुजेऽर्के काष्टपशुजो जेतुः श्रृंग्यजयोनिजः ।। ५५-९५ ।।
 
यस्मिन्संज्ञास्रयः खेटा अंगेस्युस्तत्र निश्चितम् ।।
व्रणोशुभकृतः पृष्टेतनौ राशिसमाश्रिते ।। ५५-९६ ।।
 
तिलकृन्मसकृदष्टसौम्यैर्युक्तश्च लक्ष्मवान् ।।
चतुरस्रः पिंगदृक् च पैत्तिकोऽल्पकचो रविः ।। ५५-९७ ।।
 
वृतो वातकफी प्राज्ञो मंदवाक् शुभदृक् शशी ।।
क्रृरदृक्तरुणो भौमः पैत्तिकश्चपलस्तथा ।। ५५-९८ ।।
 
त्रिधानुपवृतिर्हास्यरुचिज्ञः श्लिष्टवाक्तथा ।।
पिंगके श्लक्षणो दीर्घः कफीधीमान्गुरुर्मतः ।। ५५-९९ ।।
 
सुवपुर्लोचनः कृष्णवक्रकेशो भृगुः सुखी ।।
दीर्घः कपिलदृड्भंदो निलीखरकचोलसः ।। ५५-१०० ।।
 
स्नाय्वस्थिरक्तत्वक्शुक्रवसामज्जास्तु धातवः ।।
मंदार्कचंद्रसोम्यास्पुजिज्जीवकुभुवः क्रमात् ।। ५५-१०१ ।।
 
चंद्रांगपापैर्भांत्यस्थैः सेंवुपापचतुष्टयैः ।।
चक्रपूर्वापरे पापसौम्यैः कीटतनौ मृतिः ।। ५५-१०२ ।।
 
उदयास्तगतौ पापौ चंद्रः क्रूरयुतैः शुभैः ।।
न चेद्दृष्टस्तदा मृत्युर्जातस्य भवति ध्रुवम् ।। ५५-१०३ ।।
 
क्षीणेऽब्जे व्ययगे पापैर्लग्नाष्टस्थैः शुभा न चेत् ।।
केंद्रेषु वाब्जोसंयुक्तः स्मरांत्यमृतिलग्नगः ।। ५५-१०४ ।।
 
केंद्राद्या हस्त सन्खेटैरदृष्टो मृत्युदस्तथा ।।
षष्टेमेब्जेऽसदृष्टेसद्यो मृत्युः शुभेक्षिते ।। ५५-१०५ ।।
 
समाष्टके मिश्रखेटैर्दृष्टे मृतिः शिशोः ।।
क्षीणेब्जेंगे रन्ध्रकेन्दे पापे पापान्तरस्थिते ।। ५५-१०६ ।।
 
भूद्यूननिधने वाब्जे लग्नेऽप्येवं शिशोर्मृतिः ।।
पापैश्चन्द्रास्तगैर्मात्रा सार्द्धं सदृष्टिमंतरा ।। ५५-१०७ ।।
 
शुभादृष्टे भान्त्यगेब्जे त्रिकोणोपरतैः खलैः ।।
सग्नस्थे वा विधौपापैरस्तस्थैर्मृतिमाप्नुयात् ।। ५५-१०८ ।।
 
ग्रस्तेऽब्जेऽसद्भिरष्टस्थै सृज्यवात्मजयोर्मृतिः ।।
लग्ने रवौ तु शस्रेण सवीर्यासद्भिरष्टगैः ।। ५५-१०९ ।।
 
कर्केन्द्वीज्ययुते लग्ने केंद्रे सौम्ये च भार्गवे ।।
शषैस्त्र्यरीशगैरायुरमितं भवति ध्रुवम् ।। ५५-११० ।।
 
वंर्गोत्तमे मीनलग्ने वृषेऽब्जे तत्त्वलिप्सिके ।।
स्वतुंगस्थेष्वशेषेषु परमायुः प्रकीर्तितम् ।। ५५-१११ ।।
 
शुभैर्दृष्टः सवीर्योगे केंद्रस्थे चायुरर्थदः ।।
स्वच्चोब्जे स्वर्क्षगैः सौम्यैः सवीर्येंगाधिपे तनौ ।। ५५-११२ ।।
 
षष्ट्यब्दकेंद्रसौम्येभेष्टशुद्धे सप्ततिर्गुरौ ।।
मूलत्रिकोणगैः सौम्यैर्गुरो स्वोच्चसमन्विते ।। ५५-११३ ।।
 
लग्नाधिपे बलयुतशीत्यब्दं त्वायुरीरितम् ।।
सवीर्ये सत्सु केंद्रेषु त्रिंशच्छुद्धियुतेऽष्टमे ।। ५५-११४ ।।
 
लयेशे धर्मगेजीवेष्टस्थे क्रूरक्षिते जिताः ।।
लग्नाष्टमेशावष्टस्थौ भाब्दमायुः करौ मतौ ।। ५५-११५ ।।
 
लग्नेऽशुभेज्यौ ग्लौदृष्टौ मृत्यौ कश्चन चाकृतिः ।।
धर्मांगस्थेशनौ शुक्रे केंद्रेऽब्जे व्ययधर्मगे ।। ५५-११६ ।।
 
शताब्दं गीष्पतौ कर्के कटकस्थसितेज्ययोः ।।
लयेशेंगे शुभैर्हीनेऽष्टमे रवाब्धिमितं वयः ।। ५५-११७ ।।
 
लग्ने शेष्टमगेष्टेशे तनुस्थे पंचवत्सरम् ।।
कवीज्ययोगे सौम्याब्जौ लग्ने मृत्यौ च स्वेषवः ।। ५५-११८ ।।
 
एतद्योगजमायुः स्यादथ स्पष्टमुदीयते ।।
सूर्याधिक बले पैंडं निसर्गाञ्च विधोर्बले ।। ५५-११९ ।।
 
अंशायुः सबले लग्ने तत्साधनमथो श्रृणु ।।
गोब्जास्तत्त्वतिथी सूर्यास्तिथिः स्वर्गा नखाः क्रमात् ।। ५५-१२० ।।
 
नखा विधुर्द्वावंकाश्च धृतिः स्वाक्षिखमार्गणाः ।। ५५-१२१ ।।
 
पिंडे निसर्गे रवोच्चे नो ग्रहः षट्भाल्पको यदा ।।
चक्रशुद्धस्तदा ग्राह्येस्यांशा आयुषिसंमताः ।। ५५-१२२ ।।
 
अंशोनाः शंत्रुभे कार्या ग्रहं वक्रगतिं विना ।।
मंदशुक्तौ विनार्द्धोना ग्रहस्यास्तंगतस्य च ।। ५५-१२३ ।।
 
हानिद्वयेऽधिकाः कार्या यदा क्रूरस्तनौ तदा ।।
विहायारीनंशाद्यैर्हन्यादायुर्लवान् भजेत् ।। ५५-१२४ ।।
 
भगणांशैर्लब्धहीनास्तेषां कार्या विचक्षणैः ।।
पापस्यांशाः समग्रोना सौम्यस्यार्द्धविवर्जिताः ।। ५५-१२५ ।।
 
स्पष्टास्तेंशाः खषट्त्र्यासा गुणयित्वा स्वकैर्गणैः ।।
वर्षाणि शेषमर्कध्नं हारात्संमासकाः स्मृताः ।। ५५-१२६ ।।
 
तच्छेषश्च त्रिगुणितः तेनैवाप्तं दिनानि च ।।
शेषे षष्ट्या हते भक्ते हारेण घटिकादिकम् ।। ५५-१२७ ।।
 
हित्वा भाज्यंगभागादीन्कलीकृत्य खखाक्षिभिः ।।
भजेद्वर्षाणि शेषे तु गुणिते द्वादशादिभिः ।। ५५-१२८ ।।
 
द्विसप्तांशे च मासादिलग्रायुर्जायते स्फुटम् ।।
अशायुषी सलग्नानां खेटानामंशका हृताः ।। ५५-१२९ ।।
 
खयुगैरायुरंशाः स्युस्तत्संस्कारं वदामि ते ।।
ग्रहनलग्नं षड्रात्यं चेत्संस्कारोऽन्यथा नहि ।। ५५-१३० ।।
 
तदंशः स्वाग्नयो भक्ता लब्धोनोभूर्गुणो भवेत् ।।
यदैकाल्यं तदास्तांशाः स्वाग्र्याप्तोना च भूर्गुणः ।। ५५-१३१ ।।
 
सौमयस्यार्द्धेन पापस्य समग्रेणेति निश्चयः ।।
गुमकध्नाश्चायुरंशाः संस्कारोऽयमुदाहृतः ।। ५५-१३२ ।।
 
आयुरंशकलाभक्ताद्विंशत्याब्दा इनाहतम् ।।
शेषं द्विशतभक्तं स्युर्मासाः शेषा दिनादिकम् ।। ५५-१३३ ।।
 
लग्नायुरंशास्त्रिगुणा दिग्भिक्ता स्युः समास्ततः ।।
शेषेऽर्कादिगुणे भक्ते दिग्भर्मासादिकं भवेत् ।। ५५-१३४ ।।
 
सबलेंगेभतुल्याब्दैर्युतमायुर्भवेत्स्फुटम् ।।
अंशद्विध्नमक्षांशं मासाः खत्र्यादिसंगुणात् ।। ५५-१३५ ।।
 
शेषा दिनादिकं योज्यं नैतत्पिंडनिसर्गयोः ।।
लग्नार्कचन्द्रमध्ये तु यो बली तद्दशा पुरा ।। ५५-१३६ ।।
 
ततः केंद्रादिगानां तु द्वित्र्यादौ सबलस्य च ।।
बह्वायुर्यो वीर्यसाम्येर्काद्युतस्य प्राक् याचकः ।। ५५-१३७ ।।
 
षड्वर्गार्द्धस्य त्रिंशस्य त्रिकोणगश्च स्मरगः ।।
सप्तमासस्य तूर्यस्य चतुरस्रगतस्य च ।। ५५-१३८ ।।
 
क्रमः केंद्रादिकोऽत्रापि द्वित्र्यादौ सबलस्य च ।।
पाकपस्याब्धिनागाश्च ह्यर्णवा सहगस्य च ।। ५५-१३९ ।।
 
त्रिकोणस्थस्य चाष्टाक्षिसूर्याद्यूनगतस्य च ।।
तुर्याष्टगस्य तु स्वर्गा गुणकाः परिकीर्तिताः ।। ५५-१४० ।।
 
दशागुणैर्हता भक्त्या गुणैक्येन समागताः ।।
शेषेऽर्कादिहते भक्ते मासाद्यैक्येन नारद ।। ५५-१४१ ।।
 
अंतर्दशासु विदशास्तासु चोपदशास्तथा ।।
दशेशमित्रस्वोच्चक्षंगोब्जोब्ध्येकाद्रिवृद्धिगः ।। ५५-१४२ ।।
 
शुभगो यद्भगस्तद्भिस्न्वादिस्थेन तद्धिकृत् ।।
प्रोक्तेतरस्थानगतस्तत्तद्भावक्षयं करः ।। ५५-१४३ ।।
 
खगस्य यद्भवेद्द्रव्यं भावभे क्षणयोगजम् ।।
जीविकादिफलं सर्वं दशायां तस्य योजयेत् ।। ५५-१४४ ।।
 
विशन्यापदशायां यो वैरिदृष्टो विपत्तिकृत् ।।
शुभमत्रेक्षितश्चेष्टसद्वर्गस्थश्च यो ग्रहः ।। ५५-१४५ ।।
 
तत्काले बलवानापन्नाशकृत्समुदाहृतः ।।
यस्याष्टवर्गजं चापि फलं पूर्णशुभं भवेत् ।। ५५-१४६ ।।
 
यश्च मूर्तितनुग्लावो वृद्धिगः स्वोच्चभस्थितः ।।
स्वत्रिकोणसुहृद्भस्थस्तस्य मध्यमसत्फलम् ।। ५५-१४७ ।।
 
श्रेष्ठं शुभतरं वाच्यं विपरीतगतस्य तु ।।
नेष्टमुत्कटमिष्टं तु स्वल्पं ज्ञात्वा बलं वदेत् ।। ५५-१४८ ।।
 
चरे सन्मध्यदुष्टाभ्यामंगभंगे विपर्ययात् ।।
स्थिरे नेष्टष्टमध्या च होरायास्त्र्यं शकैः फलम् ।। ५५-१४९ ।।
 
स्वामीज्यज्ञयुता होरा दृष्टा वा सत्पलावहा ।।
विनाश दृष्टयुक्ता च पापांतरगतान्यथा ।। ५५-१५० ।।
 
प्राग्ध्वांक्षा बंधु मृत्याय तयोर्द्यूने रविः स्वभात् ।।
वक्रात्स्वादिवसाञ्चार्के शुक्राद्यूनां तु षड्रतः ।। ५५-१५१ ।।
 
धर्मध्यायारिगो जीवादिकत्र्यारिगो विधोः ।।
पृध्यंत्यधीतपाः सुज्ञा ततोवृद्ध्यंत्यबंधुराः ।। ५५-१५२ ।।
 
वृद्धिगोंगात्सधनघीतपः स्वाराच्छशी शुभः ।।
स्वदूवृध्यस्तादिषु पृधात्ससाष्टौ पंचयोपगः ।। ५५-१५३ ।।
 
षट्त्र्यायधीस्थो मंदाञ्च ज्ञाद्द्वित्र्यायाष्टकेंद्रगः ।।
केंद्राष्टायांत्य इज्याद्वा ज्ञज्यायास्तत्र स्वे कवेः ।। ५५-१५४ ।।
 
वृद्धाविनात्सादिधिया मंगा मायारिगो विधोः ।।
केंद्राष्टापार्थगः स्वर्क्षान्मंदाद्गोष्टायकेंद्रगः ।। ५५-१५५ ।।
 
षट् त्रिधी भवतः सौम्यात्षड्वांशाष्टगो भृगोः ।।
कर्मायव्ययषष्टस्थो जीवाद्भौमः शुभः स्मृतः ।। ५५-१५६ ।।
 
कवेर्द्ध्याषष्टमोध्याये सन्ज्ञोमंदान्सधीत्रये ।।
साक्षास्ते भूमिजाज्जीवाद्ययारिभवमृत्युगः ।। ५५-१५७ ।।
 
धर्मायारिसतांत्येर्कात्साद्यत्रिस्वगता स्वभात् ।।
षट्खायाष्टाब्धिखोष्विज्यात्सहाद्येषु विलग्नतः ।। ५५-१५८ ।।
 
दिक्वाष्टाद्यस्तबंध्याये कुजात्खात्सत्रिके गुरुः ।।
 
 
सात्र्यंके सन् रवेः शुक्राद्धीखगो दिग्भवारिगः ।। ५५-१५९ ।।
 
चंद्राद्वीशार्थगोस्तेषु मन्दाद्धीत्रिषडंत्यगः ।।
गोब्धिधीषट्खखाद्या ये ज्ञात्सद्यूने विलग्नतः ।। ५५-१६० ।।
 
आशु तेशाष्टगोष्वंगःत्सांतेष्वब्जात्सितः शुभः ।।
स्वात्सज्ञेषु त्रिधीगोब्धी दिक्छिद्रासिगतोर्कजात् ।। ५५-१६१ ।।
 
रंध्रायव्यचगः सूर्यादोष्टधीखे सगोर्गुरो ।।
ज्ञाब्धित्र्यायारिगोरात्रिषट्ध्यध्यांत्यगोषु च ।। ५५-१६२ ।।
 
त्रिधीशारिषु मन्दः खात्साक्षांत्येषु शुभो सृजः ।।
केंद्रायाष्टधनेष्वर्का लग्नाद्वृद्ध्याद्यबंधुषु ।। ५५-१६३ ।।
 
गोध्वष्टापारिखांत्येज्ञाच्चंद्राल्लाभत्रिषद्भतः ।।
षडष्टांत्यगतः शुक्राद्गुरीर्द्वीशांत्यशत्रुषु ।। ५५-१६४ ।।
 
उक्तस्थानेषु रेखादो ह्यनुक्तेषु तु बिंदुदाः ।।
जन्मभाद्वद्विमित्रोच्चस्वभेधिष्टं परेष्वसत् ।। ५५-१६५ ।।
 
कष्टमर्थक्षयः क्लेशः समतार्थसुखागमः ।।
धनाप्तिः सुखमिष्टाप्तिरिति रेखाफलं क्रमात् ।। ५५-१६६ ।।
 
पितृमातृद्विषन्मित्रभ्रातृस्त्रीभृतकाद्रवेः ।।
स्वामिलग्राजयोः स्वस्थाद्भेदर्कस्वयशोशयात् ।। ५५-१६७ ।।
 
तृणस्वर्णाश्वधोरणाद्यैरर्कांशे वृत्तिमादिशेत् ।।
कृष्यंबुजस्रीभ्योब्जांशे कौजे धात्वस्रसाहसैः ।। ५५-१६८ ।।
 
काव्यशिल्पादिभिर्बोधे जवे देवद्विजाकरैः ।।
शौक्रे रजतगोरत्नैर्मांदे हिंसश्रमाधमैः ।। ५५-१६९ ।।
 
स्वोञ्चेष्वार्की तथा ज्यारैरुक्तैकांगे नृ पाधिपाः ।।
लग्रे वर्गोत्तमेऽब्जे वा चतुरादिग्रहेक्षिते ।। ५५-१७० ।।
 
द्वाविंशभूपास्तुंगेसृक्चापेर्केन्दूयमस्तनौ ।।
भूपकृत्तुंगगोर्कोगेस्तेसाजार्कोखभे गुरौ ।। ५५-१७१ ।।
 
यमेंदुतुंगगौ लग्ने षष्टेऽर्कज्ञौ तुलाजगौ ।।
सितासृजो गुरौ कर्को साराजे लग्नगे नृपाः ।। ५५-१७२ ।।
 
वृषेगेब्जेर्केज्यसौरैः सुहृज्जायाखगैर्नृपः ।।
मंदे मृगांगेत्र्यर्यकांशस्थैरजादिभिर्नृप ।। ५५-१७३ ।।
 
सेज्याजेश्वे मृगमुखे कुजे तुंगेर्क्षभागेवौ ।।
लग्नेऽथ सेज्यकर्केंगे ज्ञाजशुक्रैर्भवोपगैः ।। ५५-१७४ ।।
 
मेषेऽर्के भूमिपासेंदौ एषे षांग्रेर्कपपासृजः ।।
सिंहकुंभमृगस्थाश्चेद्भूपः सारेतनावजे ।। ५५-१७५ ।।
 
आर्केजीवे तनौ वापि नृपोऽथोः कुजभास्करौ ।।
धीस्थौ गुर्विदुकवयो भूमौ स्त्र्यगे बुधैर्नृपः ।। ५५-१७६ ।।
 
मृगास्यलग्नगैः सौरेजाब्जर्क्षहरयः सयाः ।।
कविक्षौ तुलयुरमस्थौ वै भूपः कीर्तिमान्भवेंत् ।। ५५-१७७ ।।
 
यस्य कस्यापि तनयः प्रोक्तैर्योगैर्नृपो भवेत् ।।
वक्ष्यमाणैर्नृपसुतो ज्ञेयो भूयो मुनीश्वर ।। ५५-१७८ ।।
 
स्वोच्चे त्रिकोणभगतेस्त्र्याद्यैर्बलयुतैर्नृपः ।।
सिंहेऽर्के मेषलग्नेऽजे मृगे भौमे घटेऽष्टमे ।। ५५-१७९ ।।
 
चापे धरानाथःस्यादथ स्वर्क्षगे भृगौ ।।
पातालगे धर्मगेऽब्जे शुभदृष्टे युते मुने ।। ५५-१८० ।।
 
त्रिलग्नभवगैःशेषैर्धराधीशः प्रजायते ।।
सौम्ये वीर्ययुतेंऽगस्थे बलाढ्येशुभगे शुभे ।। ५५-१८१ ।।
 
धर्मार्थोपचयस्थैश्चशेषैर्धर्मयुतोनृपः ।।
मेषूरणायतनुगाः शशिसूर्यजसूरयः ।। ५५-१८२ ।।
 
ज्ञारौ धनेशितरवा हिबुके भूपतिस्तदा ।।
वृषेंऽगेऽब्जोधनारिस्थो जीवार्की लांभगाः परे ।। ५५-१८३ ।।
 
सुखे गुरुः खेरवींदूयमो लग्ने भवे करै ।।
लग्ने वक्रासितौ चंद्रेज्यसितार्कबुधाः क्रमात् ।। ५५-१८४ ।।
 
सुखास्तु शुभखाप्तिस्थानरेशं जनयंत्यपि ।।
कर्मलग्नगरवेटस्य दशायां राज्यसंगतिः ।। ५५-१८५ ।।
 
प्रबलस्य दशायां वा शत्रुनीचा दिगार्तिदाः ।।
आसन्नकेंद्रद्वयगैर्वर्गदाख्यः सकलग्रहैः ।। ५५-१८६ ।।
 
तन्वस्तगैश्च सकटं विहगो राज्यबंधुगैः ।।
श्रृङ्गाटकं धिगौगस्थैर्लग्नायस्थैर्हलं मतम् ।। ५५-१८७ ।।
 
वर्ज्जोङ्गेस्थे सत्स्वसत्सु तुर्यखस्थैर्यवोन्यथा ।।
विमिश्रैः कमलं प्राहुर्वायाकंटकबाह्यगैः ।। ५५-१८८ ।।
 
लग्नाच्चतुर्भुगैर्यूपःशरस्तूर्याच्चतुर्भुगैः ।।
द्यूनाद्वेदक्षगैः शक्तिं र्दऽखादिचतुर्भगैः ।। ५५-१८९ ।।
 
लग्नात्क्रमात्सप्तभगैर्नोकाकूटस्तु नुर्यतः ।।
छत्रमस्तात्स्वभाद्यायोन्यस्मादर्द्धेन्दुनामकः ।। ५५-१९० ।।
 
लग्नादेकांतरगतैश्चक्रमर्थात्सरित्पतिः ।।
षह्युस्थानेषु वीणाद्याः समसप्तर्क्षगैः ।। ५५-१९१ ।।
 
वीणादामपाशकेदारभूशूलयुगगोलकाः ।।
ग्रहैःश्चरभगै राजयोगः प्रकीर्तितः ।। ५५-१९२ ।।
 
स्थिरस्थैर्यमुसलं नाम द्विशरीणतैर्नलः ।।
भाला केंद्रस्थितैः सौम्यैः पापैस्सर्प उदाहृतः ।। ५५-१९३ ।।
 
ईर्य्युरध्वरुची रज्ज्वां मुसले धनमानयुक् ।।
व्यंगा स्थिरा लोनलजो मोनीस्रग्जोहिजोर्द्दितः ।। ५५-१९४ ।।
 
वीणोद्भवोतिनिपुणागीतनृत्यरुचिर्भृशम् ।।
दाता समृद्धो दामास्थः पाशजो धनशीलयुक् ।। ५५-१९५ ।।
 
केदारोत्थः कृषिकरः शूले शूरोक्षतो धनः ।।
युगं पाषंडयुर्गोले विधनो मलिनस्तथा ।। ५५-१९६ ।।
 
भूपवंद्यपदश्चक्रे समुद्रे नृपभोगयुक् ।।
सुभगांगोर्द्धचंपात्सुखीशूरश्च चामरः ।। ५५-१९७ ।।
 
मित्रो पकारकृच्छत्रे कूटे चानृतबंधराट् ।।
तौजः सकीर्तिः सुखभाक् मानवो भवति ध्रुवम् ।। ५५-१९८ ।।
 
त्यागी यज्वात्मवान् यूथे हिंस्रो गुह्याधिपः शरैः ।।
शक्तौ नीचोऽलसो निःस्वो दण्डे प्रियवियोगभाक् ।। ५५-१९९ ।।
 
व्यर्कैः स्वांत्योभयगतैः खेटैः स्यात्सुनफानफा ।।
दुरुधरा चैव विधौ ज्ञेयः केमुद्रुमोऽन्यथा ।। ५५-२०० ।।
 
स्वोपार्जितार्थभुग्दाता सुनफायां धनी सुखी ।।
नीरोगः शीलवान् ख्यातः सुवेषश्चानफाभवः ।। ५५-२०१ ।।
 
भोगी सुखी धनीदानीत्यागी दुरुधुरोद्भवः ।।
केमुद्रुमेऽतिमलिनो दुःखी नीचोऽथ निर्धनः ।। ५५-२०२ ।।
 
यन्त्र्याश्मकारंशाजोको भौमपुष्करुर्ते ध्वगः सुज्ञः ।।
सुकीर्तिर्निपुणं विद्वांसं धनिनं तथा ।। ५५-२०३ ।।
 
सेन्योन्यकार्यनिरतं सास्फुजिच्छस्रजीविनम् ।।
समंदो धातुकुशलं तथा भाडंविदं मुने ।। ५५-२०४ ।।
 
कूटस्न्याशवपण्याठं नसासृगिंद्गः प्रसूद्विषम् ।।
कुर्यात्सज्ञोर्थनिपुणं नम्रं सत्कीर्तिसंयुतम् ।। ५५-२०५ ।।
 
सज्योऽस्थिरवयं वंश्यं विक्रांतं च समर्थिनम् ।।
ससितोसुकवेत्तारं सार्किपोनभवं मुने ।। ५५-२०६ ।।
 
आरे सज्ञे वाहुयोधी पुराध्यक्षः सगीष्पतौ ।।
सशुक्रे द्यूतक्रर्होयो नृती द्यूति समंदके ।। ५५-२०७ ।।
 
सेज्येज्ञे नृत्यगीताढ्यो मायादक्षः ।।
सभार्गवेसमंदे लुब्धकः क्रूरो नरो भवति नारद ।। ५५-२०८ ।।
 
सशुक्रे वाक्पतौ विद्वान्सासितेऽन्नघटंकरः ।।
कवौ स मंदमंदाक्षा व वनिश्रयवित्तवान् ।। ५५-२०९ ।।
 
एकस्थैश्चतुराद्यैस्तु खवार्थैः खचरैः पृथक् ।।
कुजज्ञेज्याजशुक्रार्किसूर्यः परिव्रजेन्नरः ।। ५५-२१० ।।
 
शाक्याजीवकवृद्धार्थिच रकाखफलाशनः ।।
तत्स्वामिभिः परिदजितैः प्रव्रज्याप्रच्युतिर्भवेत् ।। ५५-२११ ।।
 
अदीक्षिताल्पस्तगतैः सबलैस्तत्स्थभक्तयः ।।
जन्मपोन्यैर्यद्यदृष्टो मंदं पश्यति नारद ।। ५५-२१२ ।।
 
मंदो वा जन्मपं नष्टं तथा च मंदकागणे ।।
भौमार्कांशे सौरदृष्टे चंद्रे वा दीक्षितो भवेत् ।। ५५-२१३ ।।
 
सुरूपो भूषितगोऽशिन्यां दक्षः सत्यवचा यमे ।।
बहूभुग्पदारग्नौ स्थिरधीः प्रियवाक्तथा ।। ५५-२१४ ।।
 
ब्राह्मो धनीमृगे भोगी रौद्रे हिंस्त्रः शठोऽघकृत् ।।
दांतो रोगी शुभोऽदित्यां पुष्यर्यजन्मा कविः सुखी ।। ५५-२१५ ।।
 
धूर्तः शठः कृतघ्नोऽहौ पापः सर्वाशनो भवेत् ।।
पत्रे भोगी धनी भक्तो दाता प्रियवचा भगे ।। ५५-२१६ ।।
 
धनी भोगीनरोर्यमर्क्षे स्तेनो धृष्टो घृणी करे ।।
चित्रांबरः सुदृक्त्वाष्ट्रे न च धर्मदयापरः ।। ५५-२१७ ।।
 
द्वीशे लुब्धः पटुः क्रोधी मढैयो आठनोविदेशगः ।।
शाक्रे धर्मपरस्तुष्टो मूले मानी धनी सुखी ।। ५५-२१८ ।।
 
आप्ये मानी दृष्टो वैश्वे नम्रश्च धार्मिकः ।।
कर्णे धनी सुखी ख्यातो दाता शूरो धनी वसौ ।। ५५-२१९ ।।
 
शेतऽरिहंता व्यसनी स्रीजितो जाहिभेदिनी ।।
बुध्ने वक्ता सुखी कांतः पौष्णे शूरो धनी शुचिः ।। ५५-२२० ।।
 
कामी शूरः कृतज्ञोऽजे कांतस्त्यागी क्षमी वृषे ।।
युग्मे स्रीद्यूतशास्रज्ञः स्रैणो ह्रस्वः स्वभे विधौ ।। ५५-२२१ ।।
 
स्रीद्विट् क्रोधी हरौ मानी विक्रांतः स्थिरधीः सुखी ।।
धर्मी श्लक्ष्णः सुधीः षष्टे प्राज्ञः प्रांशुर्धनी घटे ।। ५५-२२२ ।।
 
रोगी पूज्यः क्षती र्कौर्प्ये कविः शिल्पीज्यभे धनी ।।
मृगेऽलसोऽटनः स्वक्षः परदारार्थहृद्धटे ।। ५५-२२३ ।।
 
सबलेभैभयेवापिस वलेजेशिलफलम् ।।
अन्यथा विपरीतं तत्पलंमेवं परेऽपि न ।।
ख्यातः स्रीद्विट् धनी तीक्ष्णोज्ञः कविः शौंडिको धनी ।।
पूज्यो लुब्धोऽधनसखो मेषादौ भास्करे जनौ ।। ५५-२२४ ।।
 
निःस्वोऽर्कभे भूमिपुत्रे भूमिपुत्रे धनी चांद्रे स्वभेदनः ।।
बौधे कृतज्ञो जैवे तु ख्यातः शौक्रेऽन्यदारिकः ।। ५५-२२५ ।।
 
मृगे बह्वात्मजधनः कुंभे दुःख्यनृती खलः ।।
स्रीद्वेष्यः स्वजनद्वेषीनियरत्यः सधीयनः ।। ५५-२२६ ।।
 
समानार्थः सपुत्रस्रीसर्णः सूर्यादिभे बुधे ।।
सेनानीः स्त्र्यर्थपुत्राढ्यः दक्षमैश्यः परिच्छदी ।। ५५-२२७ ।।
 
मंडलेशः सार्‌थसुखः सर्णस्वाम्यर्कभाद्गुरौ ।।
स्त्र्याप्तार्थो मंदशोकाढ्यो बंधुद्वेषी धनाघवान् ।। ५५-२२८ ।।
 
सार्थः प्राज्ञः समः ख्यातिः स्रीजिऽतोर्कादिभे मृगौ ।।
व्यंगजार्थो खप्रसूको विधिमित्रो सुखत्रयः ।। ५५-२२९ ।।
 
सत्पुत्रस्त्रीधनो राजा ग्रामे शोकादिभेर्कजे ।।
भूपज्ञगुणिपौरास्वादृष्टेब्जेजेसृगादिभिः ।। ५५-२३० ।।
 
निः स्वस्तेन नृपाः प्रज्ञप्रेष्यामविनृयुग्मगे ।।
धात्वाजीवी नृपज्ञाभीतंतुवायाधनाः स्वभे ।। ५५-२३१ ।।
 
युयुत्सुकविसूरीज्यधातुजीविदृगामयाः ।।
ज्योतिर्ज्ञाढ्येज्यनु खलु नृपेज्ञादिकर्हरौ ।। ५५-२३२ ।।
 
षष्टे शुभैर्नृपचमूपनैपुण्यवतिताशयाः ।।
जूके भूपस्वर्णकारवणिजः शेषदृग्युते ।। ५५-२३३ ।।
 
द्विपैतृकाब्धिध्वजिनो व्यंगा स्वक्षितिपा अलौ ।।
ज्ञातिक्ष्माजनयाश्चाये सद्भिर्दर्मी शठस्तथा ।। ५५-२३४ ।।
 
भूपमंडितसखेज्यामृगे भूयान्यदारिकौ ।।
कुंभे शेषैश्च हास्यज्ञनृपज्ञाः सद्भिरंत्यभे ।। ५५-२३५ ।।
 
हारेशर्क्षदलस्थैस्तु दृष्टो युक्तः शशी शुभः ।।
त्र्यंशे तत्पतिमित्रर्क्षगतेर्युक्तेक्षितस्तथा ।। ५५-२३६ ।।
 
द्वादशांशे फलं प्रोक्तं नवांशेऽप्यथ कीर्त्यते ।।
आरक्षेको वधरुचिर्नियुद्धकुशलोऽर्थवान् ।। ५५-२३७ ।।
 
कलहः क्षितिजांस्थे शौक्रे मूर्खोऽन्यदारदः ।।
कविः सुखी बुधांशे तु नटचौरज्ञशिल्पिनः ।। ५५-२३८ ।।
 
स्वांशे त्वल्पतनुः सखस्तपस्वी लोभतत्परः ।।
क्रोधी निधीशो मात्यो वा नृपो हिंस्रो सुतो हरेः ।। ५५-२३९ ।।
 
जीवांशे हास्यविद्योधा बली मंत्री च धार्मिकः ।।
अल्पापत्यो दुःखितो खो दुष्टस्त्रीसौरिभागगे ।। ५५-२४० ।।
 
भानार्विद्वादिदृष्टे नु तद्वदेव फलं वदेत् ।।
वर्गोत्तमे खे परभे पल मुक्तं शुभं क्रमात् ।। ५५-२४१ ।।
 
पुष्टं मध्यं लघु ज्ञेयं यदि चांशपतिर्बली ।।
राशीक्षणफलं रुद्ध्वा ददात्यंशपलं स्पुटम् ।। ५५-२४२ ।।
 
शूरस्तब्धो विकलदृग्निघृणोऽर्के तनुस्थिते ।।
मेषे धनी तैमिरकः सिंहे रात्र्यंध एव च ।। ५५-२४३ ।।
 
नीचोधोस्वः कर्कगेऽर्के उद्बुदाक्षस्तनुस्थिते ।।
द्वितीयेऽर्के बहुधनो नृपदंड्यो मुखामयी ।। ५५-२४४ ।।
 
त्रिगे बुधो विक्रमी च विमुखः पीडितो भुवि ।।
धनापत्योक्तितो धीस्थे बली शत्रुजितोरिगे ।। ५५-२४५ ।।
 
स्‌त्री जितो द्यूनसंस्थे च निधनेल्पात्मजोल्पदृक् ।।
सुतार्थसुखभा भाग्ये दशमे श्रुतशौर्यवात् ।। ५५-२४६ ।।
 
लाभे बहुधनो मानी पतितो खोऽव्यये रवौ ।.
मूकोधो बधिरः प्रेष्यो जेगे खाञ्चाजगे धनी ।। ५५-२४७ ।।
 
बुटुर्वा धनवानधे हिंस्रो विक्रमगे भवेत् ।।
साधुभावः सुखगते धीस्थे कन्याप्रजोलसः ।। ५५-२४८ ।।
 
अल्पाग्निकामस्तीक्ष्णोरौईष्युस्तत्रिमदोज्ञरवे ।।
व्याधिपूडान्वितो मृत्यौ भानुर्द्धनगे मित्रधनान्वितः ।। ५५-२४९ ।।
 
धर्मधीधनयुग्राज्ये ख्यातधीधनयुग्भवेत् ।।
क्षुद्रोंऽगहीनो व्ययगे चंद्रे प्रोक्तं फलं बुधैः ।। ५५-२५० ।।
 
लग्ने कुजे क्षततनुर्द्धनगे तु कदन्नभुक् ।।
धर्मपापसमाचारोऽन्यत्र सूर्यसमो मतः ।। ५५-२५१ ।।
 
विद्वान् धनी च प्रवरः पंडितः सचिवोरियुक् ।।
धर्मज्ञो विस्तृतगुणो गाधोज्ञेयरतोऽर्कवत् ।। ५५-२५२ ।।
 
विद्वान्स वाच्यः कृपणी सुखाक्षो रिपुगृद्धिमान् ।।
नीचस्तपस्वी चष्णवनी लोभीदुष्टस्तनोर्गुरो ।। ५५-२५३ ।।
 
स्मरी मुखी विलग्नस्थे कलही सुरतोत्सुकः ।।
सुखितस्तनपस्ये च भृगौ जीववदन्यतः ।। ५५-२५४ ।।
 
निःश्वो रोगी कामवशो मलिनः शैशवार्तियुक् ।।
अलसो लग्नगे मंदे धर्मात्स्वोञ्चगते नृपः ।। ५५-२५५ ।।
 
ग्रामाधिपः स विद्वांश्च चार्वंगोऽन्यत्र सूर्यवत् ।।
पूर्णमुच्चेथ पादोनफलं मूलत्रिकोणगे ।। ५५-२५६ ।।
 
शुभग्रहेदलं स्वर्क्षे मित्रभेंऽघ्रिमितं फलम् ।।
शत्रुभेऽल्पं तथा नीचास्तंगते फलशून्यता ।। ५५-२५७ ।।
 
खभराकादिके खेटे कुलतुल्यः कुलाधिकः ।।
बंधुपूज्योऽथधनवान्सुखी भोगी नृपः क्रमात् ।। ५५-२५८ ।।
 
परिवित्तसुहृद्वंधुपोष्यागणबलाधिपौ ।।
नृपश्च मित्रभास्थेषु खेटे व्रेंकादिषु क्रमात् ।। ५५-२५९ ।।
 
विषमर्क्षेऽर्कहोरायां सस्थिते शुभभेषु च ।।
ख्यातो महोद्यमी चातितेजा धीमान्धनी बली ।। ५५-२६० ।।
 
शुभेषु चंद्रहोरायां स्थितेषु समराशिषु ।।
कांतिमार्द्दवसौभाग्यभोगधीमान्भवेन्नरः ।। ५५-२६१ ।।
 
सूर्यहोरागतः पापः समभेषु तु मध्यमाः ।।
विषमर्क्षेषु भास्कर्या सौम्या नोक्तफलप्रदाः ।। ५५-२६२ ।।
 
स्वमित्रत्र्यंशगश्चंद्रः सुरूपं गुणिनं नरम् ।।
करोत्यन्नगतस्तद्वत्तत्तुल्यगुणरूपिणम् ।। ५५-२६३ ।।
 
व्यालायुधे चतुष्पादांऽजेषु च त्र्यंशके च ।।
तीक्ष्णेऽतिहिंस्रश्च भवेद्गुरुतल्पगतोटनः ।। ५५-२६४ ।।
 
स्तेनो भोक्ता सधनधीर्नृपः क्लीबश्च शत्रुहा ।।
विष्टिकृद्दासवृत्तिश्च पापो हिंस्नोऽमतिर्भवेत् ।। ५५-२६५ ।।
 
मेषादिकोत्तमांशेषु द्वादशांशेषु राशिवत् ।।
जायाबलविभूषाढ्यः सत्त्वयुक्तोऽतिसाहसी ।। ५५-२६६ ।।
 
तेजस्वी च नरः खाये त्रिंशांसे सृजिसंस्थिते ।।
आमयी वा स्वभार्यायां विषमः पारदारिकः ।। ५५-२६७ ।।
 
दुःखी परिच्छदयुतो मलिनस्चार्कजे स्वके ।।
सुखधीधनकीर्त्यालस्तेजस्वी लोकपूजितः ।। ५५-२६८ ।।
 
नीरगुह्यभवान्भोगी जीवे खत्रिंशभागगे ।।
मेधाकलाकाव्यशिल्पविवादकपटांचितः ।। ५५-२६९ ।।
 
शास्त्रार्थसाहसयुतो बुधे स्वत्रिंशभागगे ।।
बह्वपत्सुखारौग्यरोगरूपार्थसंयुतः ।। ५५-२७० ।।
 
ललितांगो विप्रकीर्णेद्रियः स्याद्भार्गवे स्वके ।।
शूरस्तब्धौ च विषमवधकौ सद्गुणान्वितौ ।। ५५-२७१ ।।
 
सुखेज्ञो चारु चेष्टांगौ चंद्रार्क्कौचेत्कुजादिगौ
मूलत्रिकोणस्वर्क्षोच्चे कंठस्थास्तु च ये ग्रहाः ।। ५५-२७२ ।।
 
अन्योन्यकारकास्ते स्युः कर्मगस्तु विशेषतः ।।
शुभं वर्गोत्तमे जन्म वेसिस्थाने वसद्गृहैः ।। ५५-२७३ ।।
 
अशून्येषु च केंद्रेषु कारकाख्यगृहेषु च ।।
गुरुजन्मेशलग्नेशाः केंद्रस्था मध्यसौख्यादाः ।। ५५-२७४ ।।
 
पृष्टोभवकोदपर्क्षस्थितास्त्वंत्यांतरादुषु ।।
प्रवेशे भास्करकुजौ भृग्वीज्यो मध्यगौ तथा ।। ५५-२७५ ।।
 
चंद्रार्की फल दावंत्ये सदा ज्ञः फलदायकः ।।
लग्नात्पुत्रे कलत्रे वाब्जाच्छुभेशयुतेक्षिते ।। ५५-२७६ ।।
 
स्यात्तयोः संपदः स्वत्वमन्यथाथांगतोदयः ।।
रवौ भीनेऽर्कजः स्रीघ्नः पुत्रस्थस्तु तथा कुजः ।। ५५-२७७ ।।
 
सिमातुर्याष्टगैः क्रूरैर्यद्वा क्रूरांतरे सितः ।।
सद्ग्रहायुतदृष्टश्चेदग्निपातान्मृतिः स्त्रियाः ।। ५५-२७८ ।।
 
लग्नद्य पाणिगतयोः शशिरव्योः सह स्त्रिया ।।
एकेन यस्य जन्माहुरथ सप्तमसंस्थयोः ।। ५५-२७९ ।।
 
नवधीगतयोर्वापि विकलस्रीसितार्कयोः ।।
कोणोदयेऽस्तां त्यसन्धौ भृगौ बंध्यापतेर्जनिः ।। ५५-२८० ।।
 
सुतभं चेन्न सौम्याढ्यमथांत्यास्तोदयर्क्षगैः ।।
पापे धीस्थे विधौ क्षीणजन्मा सुतकलत्रिणः ।। ५५-२८१ ।।
 
शनौ खगेऽस्ते सशुक्रे तदृष्टे पारदारिकः ।।
तौ चेत्सेंदुस्रिया सार्द्धं पुंश्चलो जायते नरः ।। ५५-२८२ ।।
 
भूग्वब्जयोरस्तगयोर्नरो भार्या सुतोऽपि वा ।।
नृस्रियो स्तु शुभैर्दृष्टौ तौ द्वौ परिणतांगकौ ।। ५५-२८३ ।।
 
रवास्तांबुगैरिंदुशुक्रपापैर्वंशविनाशकः ।।
शिल्पी त्र्येशे बुधयुते केंद्रसंस्थार्किवीक्षिते ।। ५५-२८४ ।।
 
दास्यां जातः सौरिभागे रिःफगे भृगुनंदने ।।
नीचेऽर्केंदोरस्तगयोर्दृष्टयोः सूर्यजेन वा ।। ५५-२८५ ।।
 
पापदृष्टौ शनिकुजावस्तगौ वातरुक्प्रदौ ।।
कर्काल्यं शगते केंद्रे पापयुक्ते तु गुह्यरुक् ।। ५५-२८६ ।।
 
पापातरगतेंऽगेब्जे रवौ द्यूने तु कुष्टयुक् ।।
चन्द्रे खेऽस्तांगते भौमे विकलो वेशिगेऽर्कजे ।। ५५-२८७ ।।
 
मिथो भांशगयोः शूली रवींद्वोर्युतयोः कृशः ।।
निधनारिधनांत्यस्था रवींद्वारयमा यदा ।। ५५-२८८ ।।
 
चलद्ग्रहेण दोषेण कुर्वंत्यनयनं नरम् ।।
सौम्या दृष्टा न वायत्रिधीगताः पापखेचराः ।। ५५-२८९ ।।
 
कर्णोपघातका द्यूने रदवैकृत्यकारकाः ।।
लग्ने गुरौ द्युने मंदे वातरोगादितो भवेत् ।। ५५-२९० ।।
 
सुखेऽस्ते वा कुजे जीवे लग्ने वार्कियुतोदये ।।
कुजेन वात्मजे द्यूने संज्ञेंऽत्येऽब्जे च सोन्मदः ।। ५५-२९१ ।।
 
धीधर्मार्थांत्यगैः पापैर्भसमस्यान्निबंधनम् ।।
सर्पश्रृंखलया शाठ्यैर्दृक्कैर्बल्यशुभेक्षितैः ।। ५५-२९२ ।।
 
समंदेऽब्जे वक्रदृष्टे पस्मारी दुर्वचाः क्षयी ।।
रविमन्दकुजैः रवस्थैः सौम्यदृष्टैः समंडलैः ।। ५५-२९३ ।।
 
भृतकाः पूर्वमुदितैर्वरमध्याधमा नराः ।।
पुंजनौ तु फलं पुण्यस्रीणां योग्यं वदेच्च तत् ।। ५५-२९४ ।।
 
तत्स्वामिष्वखिलं कार्यं तद्भर्तृमरणं मृतौ ।।
लग्नेंदुगं वपुश्चैव यादयूपपीतद्युने ।। ५५-२९५ ।।
 
युग्मेषु लग्नशशिनोर्वनिता प्रकृतिस्थिता ।।
सच्छीलभूषणयुता शुभसंदृष्टयोस्तयोः ।। ५५-२९६ ।।
 
पुरुषाकृति शीलाढ्या तयोरोजस्थयोर्मता ।।
अथ पापा गुणोनाश्च पापवीक्षितथोस्तयोः ।। ५५-२९७ ।।
 
कुजार्कीज्यज्ञशुक्राणां कुजर्क्षे क्रमशोऽङ्गना ।।
बाल्यदुष्टा तथा दासी साध्वी मायावती त्वरा ।। ५५-२९८ ।।
 
दृष्टा वाकृतिशीला स्यात्तयोरोजस्थयोर्मता ।।
अथ पापा गुणोनाश्च पापवीक्षितयोस्तयोः ।। ५५-२९९ ।।
 
दुष्णवाक् पुनर्भूः सगुणा विज्ञा ख्याता स्फुजिद्ग्रृहे ।।
बौधे समा या क्लीवा च सती गुणवती चला ।। ५५-३०० ।।
 
द्वंद्वभे स्वैरिणीशध्नी गुणाढ्या शिल्पिकाधमा ।।
वाचाटा कुलटा सिंहे रागी पुंधीरगम्यता ।। ५५-३०१ ।।
 
जैवे गुणाढ्याऽल्परतिर्गुणज्ञा ज्ञानिनी सती ।।
दासी नीचरता साध्वी मांदे दुष्टा नपत्यका ।। ५५-३०२ ।।
 
लग्नेंदुयुक्तैस्रिंशांशैः फलमेतद्वलानुगम् ।।
दृग्गैः मिथोंशे शुक्रार्की शौक्रे चेद्वा घटांशके ।। ५५-३०३ ।।
 
स्त्रीभिः स्त्री मैथुनं याति मदनानलदीपिता ।।
शून्ये कापुरुषो द्यूने बले क्लीवो न सदृशि ।। ५५-३०४ ।।
 
बुधार्क्योश्चरभे नित्यं परदेशपरायणः ।।
तत्सृष्टा मदगे सूर्ये स्त्रीबालविधवा कुजे ।। ५५-३०५ ।।
 
पापदृष्टे शनौ द्यूने कन्यैवापद्यते जराम् ।।
आग्नेयैर्विधवास्तस्थैः पुनर्भूमिश्रकैर्भघवेत् ।। ५५-३०६ ।।
 
क्रूरे हीनबलेऽस्तस्थे पतित्यक्ता न सदृशि ।।
मिथोंशगैः सितारौ तु कुरुतोऽन्यरतां स्त्रियम् ।। ५५-३०७ ।।
 
शीतरश्मिर्यदा द्यूने तदा भर्तुरनुसया ।।
सौरारर्क्षे लग्नगते सेंदुशुक्रे तु वंधकी ।। ५५-३०८ ।।
 
मात्रा सार्द्धमसद्दृष्टे तथा कौजेंशकेऽस्तगे ।।
मंददृष्टे व्याधियोनिः सद्ग्रहांशे पतिप्रिया ।। ५५-३०९ ।।
 
मंदर्क्षे वांशके द्यूने वृद्धौ मूर्खः पतिः स्त्रियाः ।।
स्त्रीलोलः क्रोधनः कौजे बौधे विद्वांश्च नैपुणः ।। ५५-३१० ।।
 
जितेंद्रियो गृणीजैवे चांद्रे कामी मृदुस्तथा ।।
शौक्रे सौभाग्ययुक्कांतः सौरेति मृदुकर्मकृत् ।। ५५-३११ ।।
 
शुक्राब्जयोर्लग्नगयोः सुखिनीर्ष्यासमन्विता ।।
ज्ञेद्वोः कलासु निपुणा सुखिता च गुणान्विता ।। ५५-३१२ ।।
 
शुक्रज्ञयोस्तु शुभगा कलाज्ञा रुचिरांगना ।।
अनेकसौख्यार्थगुणालग्ने सौम्यत्रये स्थिते ।। ५५-२१३ ।।
 
क्रूरेऽष्टमेऽष्टमेशांशे यस्य स्यात्तद्वयः समे ।।
वैधव्यं च मृतिस्तस्या स्वयंसत्स्वर्थगेषु तु ।। ५५-३१४ ।।
 
अल्पापत्यत्वमब्जेऽस्याः कन्यालिहरिगोषु तु ।।
सौरे मध्यबले चंद्रशुक्रज्ञैर्बलवर्जितैः ।। ५५-३१५ ।।
 
शेषैः सवीर्यैरोजर्क्षे लग्ने कुरूपिणी भवेत् ।।
जीवारकविशौम्येषु बलिषु समभे तनौ ।। ५५-३१६ ।।
 
विख्यातानैकशास्त्रज्ञा वनिता ब्रह्मवादिनी ।।
पापेऽस्ते नवमस्थस्य प्रव्रज्यामेति भामिनी ।। ५५-३१७ ।।
 
उद्वाहे वरणे प्रश्ने सर्वमेतद्विचिंतयेत् ।।
मृत्युस्थानं पश्यतां स्याद्वलिना धातुकोपतः ।। ५५-३१८ ।।
 
नृणां मृत्युहितं युक्तं भगात्रोस्थोपथभूरिभिः ।।
सवीर्यैर्बहुजोऽग्न्यक्षतज्वररुगुद्भवः ।। ५५-३१९ ।।
 
तृट्क्षुद्भवश्चाष्टमस्थैः सूर्याद्यैश्च वरादिषु ।।
परस्वाध्वप्रदेशेषु मृत्युः सूर्यमहीजयोः ।। ५५-३२० ।।
 
स्वबंधुस्थितयोः पुंसः शैलाग्नाभिरुतस्य च ।।
बंध्वस्तकर्मगैर्मंदभूजैः प्रहौ मृतिः ।। ५५-३२१ ।।
 
स्त्रियां हिमोष्णकरयोः स्वजनात्पापदृक्तयोः ।।
तोयमृतो रवीदृतुस्यातांया द्युभयोदये ।। ५५-३२२ ।।
 
शस्त्राग्निजोशुभांतस्थे चंद्रे भौमगृहगस्थिते ।।
मृत्युश्चाथ मृगे चंद्रे कर्के मंदे जलोदरात् ।। ५५-३२३ ।।
 
स्त्रियामिंदौ रक्तशौथात्सौरे वाज्वग्निपातजः ।।
पुत्रधर्मस्थस्योर्वंधात्पापयोः सददृष्टयोः ।। ५५-३२४ ।।
 
सथासशंयनिगडैर्दृकैर्मृत्यौ तु बंधनैः ।।
स्त्रियां सपापेऽब्जे द्यूने सिते मेषे रवौ तनौ ।। ५५-३२५ ।।
 
मरणं स्त्रीकृते गेहे ह्यथ तुर्ये कुजे रवौ ।।
यमे खेंऽगत्रिकोणर्स्थेः क्षीणचंद्रांशुभैः सकृत् ।। ५५-३२६ ।।
 
तुर्येऽर्के खे कुजेक्षीण चन्द्रदृष्टे समिद्धतः ।।
रंध्रखांगजलैः क्षीणेंद्वारार्किरविसंयुतैः ।। ५५-३२७ ।।
 
लकुटेनाथ तैरेव खांकांगतनयस्थितैः ।।
धूमानिबंधनैः कार्यः कुदनैर्मरणं भवेत् ।। ५५-३२८ ।।
 
बंध्वस्तखस्थैर्भौमार्कर्मदैः शस्त्राग्निंराजभिः ।।
सौरेंद्वारैः स्वांबुरवस्थैः क्षतक्रेम्यंगया ततः ।। ५५-३२९ ।।
 
स्वेऽर्के तुर्ये कुजे यानपातादथ कुजेऽस्तगे ।।
यंत्रोसीदुनतः क्षीणचंद्रयुक्ते मृतिर्भवेत् ।। ५५-३३० ।।
 
भौमार्किशीतकिरणैर्जूकाजशनिभस्थितेः ।।
क्षीणेंद्वर्ककुजैः खास्तांबुस्थैर्वारकरे मृतिः ।। ५५-३३१ ।।
 
बल्यारदृष्टे क्षीणेंदौ मंदे निधंनसंस्थिते ।।
गुह्यरुक्कृमिशस्त्राग्निदारुजो मृत्युरंगिराः ।। ५५-३३२ ।।
 
सौरेऽर्केऽस्ते मृतो मंदे क्षीणेंदौ भुव्यसंयुते ।।
लग्नध्यायास्त पःखार्कभौमचन्द्रनिशाकरैः ।। ५५-३३३ ।।
 
शैलश्रृंगस्वरुग्रपातौनुर्निधनं भवेत् ।।
दृक्कोंत्तरे तुर्द्धाविंशस्तत्पतिर्मृत्युपोपि वा ।। ५५-३३४ ।।
 
स्वगुणैर्निधनं कुर्याद्बलवान्यो द्वयोर्भवेत् ।।
लग्नांशेशसदृक्स्थाने मृत्युर्योगेक्षणादिभिः ।। ५५-३३५ ।।
 
मोदोंतेनुदितांशस्य तुल्यो द्विघ्नः स्वपेक्षिते ।।
शुभेक्षिते तु त्रिगुणः कल्प्यमन्यत्स्वबुद्धितः ।। ५५-३३६ ।।
 
वह्न्यंपबुभस्मसक्लेदशोषव्यालैर्मृतिस्थितैः ।।
बिंदुतश्चिंतनीयश्च यथोक्तो मत्युरंगिनः ।। ५५-३३७ ।।
 
गुरुः शशांकशुक्रौ च सूर्यभौमौ यमेंदुजौ ।।
देवपित्रतिरक्तोथ नारकान्कुर्युरष्टमे ।। ५५-३३८ ।।
 
रवींदुबलवश्रंशनाथाच्छ्रेष्टसमाधमाः ।।
तुंगगः सांदनूकेनुगतिः षड्रंध्रदृक्कपः ।। ५५-३३९ ।।
 
द्यूनस्थितो गुरुर्वापि रिपुकेंद्रविनाशगः ।।
स्वोच्चस्थोंऽगे व्यये सौम्यभागे मोक्षो बलान्यतः ।। ५५-३४० ।।
 
आधाने जन्मा ज्ञाने तु वृक्षतां लग्नतो वदेत् ।।
पूर्वापरार्द्धैर्लग्नस्य सौम्ये वाच्यपनेजनिः ।। ५५-३४१ ।।
 
लग्नत्रिकोणे धीज्यत्र्यंशैर्विकल्पावयवाः समाः ।।
ग्रीष्मोगेऽर्के परै रम्यापनतांपृतुरर्कभात् ।। ५५-३४२ ।।
 
चन्द्रज्ञजीवावृत्यस्याः शुक्रारार्किभिरन्यथा ।।
दृक्कैराद्यैः पूर्वमासस्तिथिस्तत्रानुपाततः ।। ५५-३४३ ।।
 
विलोमजन्म भागैश्च वेला रात्रिद्युसंज्ञके ।।
त्रिकोणोत्तमवार्थंतिलग्नं वा लभनाभने ।। ५५-३४४ ।।
 
यावदूनो विधुर्लग्नात्तावच्चंद्राच्च जन्मभे ।।
गोहरी युग्मवसुभे क्रियजुके मृगांगने ।। ५५-३४५ ।।
 
दशाष्टसप्तविषये गुण्याः शेषाः खसंख्यया ।।
जीवभौमकविज्ञाः स्यु राघवाद्यायरेज्ञवत् ।। ५५-३४६ ।।
 
भानां नित्यो विधिः खेटवशावद्धर्गणास्तथा ।।
सप्तर्घ्नं भहृतं शेषमृक्षं नवधनर्णतः ।। ५५-३४७ ।।
 
द्विघ्ने समर्तुमासाः स्युः पक्षतिथ्यौ गजाहते ।।
सप्तघ्नं होनिशार्क्षाणीषुघ्नेंगांशेष्टहोरिका ।। ५५-३४८ ।।
 
पुमान्परशुधृक्कृष्णो रक्तदृग्रक्षितुं क्षमः ।।
दृष्टर्तिकपदाश्वास्या रक्तवस्त्रा घटाकृतिः ।। ५५-३४९ ।।
 
कपिलो ह्यंधदृक्रूरो रक्तवस्त्रः क्षतव्रतः ।।
क्षुत्तृषार्तोदुग्धपटो लूनकुंचितमूर्धजः ।। ५५-३५० ।।
 
मलिनः क्षुत्परोजास्यो दक्षः कृष्यादिकर्मणि ।।
द्विपकायः सरभयात्पिंपगलो व्याकुलांतरः ।। ५५-३५१ ।।
 
शौचिकीरूपिणी साध्वी ह्यप्रजोच्छ्रितपाणिका ।।
उद्याने कवची धन्वी क्रीडेच्छर्गरुडाननः ।। ५५-३५२ ।।
 
नृत्यादिविद्वरुणवद्बहुरत्नोधनुर्धरः ।।
द्विपास्यकंठः क्रोडास्यः काननेशरमाहिकः ।। ५५-३५३ ।।
 
आतव्यशाखां पालाशी रौति मूर्द्धाहिकर्कशा ।।
चिपिटास्यो हि संवीतो नौस्थः रत्र्यर्थंव्रजञ्जले ।। ५५-३५४ ।।
 
श्वा नरो जंबुकं गृध्रं गृहीत्वा रौति शाल्मलौ ।।
धन्वी कृष्णाजिनी सिंहवाश्वोन्नतमातुरः ।। ५५-३५५ ।।
 
फलामिषघ्नः कूर्जीना भल्लास्यः कपिचेष्टितः ।।
पुष्पपूर्णच्छटाकन्याविद्येल्ला मलिनांवरा ।। ५५-३५६ ।।
 
धन्वी व्ययापकृच्छ्यामो लिपिकृद्रामशोनरः ।।
गौरीधौतांशुकात्सुच्चाकुंभदृस्तासुरालये ।। ५५-३५७ ।।
 
मानोन्मान्पापसोतौलीभांडमुत्पविचिंतकः ।।
क्षुत्तृङ्युतो नरः कुंभीगृध्नस्य स्त्रीसुतोपगः ।। ५५-३५८ ।।
 
धन्वीकिंतरचेष्टस्तुहैमवर्मामृगानुगः ।।
सिंधेकूजंव्रजंतीस्त्रीनानासर्पसित हिका ।। ५५-३५९ ।।
 
सौख्यस्पृहाह्यावृत्तांगीभत्रर्थकच्छपाकृतिः ।।
कूर्मास्यो मलये सिंहः श्वक्रोंडमृगभीषकः ।। ५५-३६० ।।
 
वास्यः श्वकायो धानुष्को रंक्षस्तापसयज्ञिये ।।
चंपकाभासने मध्या सिंधुरत्रविवर्द्धिनी ।। ५५-३६१ ।।
 
कूर्मासने चंपकाभो दंडी कौशेयकानिनी ।।
परमोऽथो गृध्रमुखः स्नेहमद्याशनस्पृहः ।। ५५-३६२ ।।
 
दग्धानस्था लोहधरा सभूषाभांजकच्चरा ।।
भांडी रोमश्चवाः श्यामः किरीटी फलयंत्रधृक् ।। ५५-३६३ ।।
 
नौस्थोध्वोसंविभूषांर्थ नानारत्नकरोंचितः ।।
नौस्थब्धेः कूलमायांती सयूथां चम्पकानना ।। ५५-३६४ ।।
 
गर्ते सर्पावृतो नग्नो रुदंश्चौरानलार्दितः ।।
एतादृशांक्रियांशाः स्तु षत्रिंशदुदीताः क्रमात् ।। ५५-३६५ ।।
 
एतत्संक्षेपतः प्रोक्तं जातकं मुनिसत्तम ।।
निबोध संहितास्कंधं लोककृत्युपयोगिनम् ।। ५५-३६६ ।।
 
इति श्रीनारदीयपुराणे पूर्वभागे द्वितीयपादे बृहदुपाख्याने जातकनिरूपणन्नाम पञ्चपञ्चाशत्तमोऽध्यायः ।।
 
</poem>